ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                     2.  Saṅkhabrāhmaṇacariyāvaṇṇanā
       [11]  Punāparaṃ yadā homi        brāhmaṇo saṅkhasavhayo
             mahāsamuddaṃ taritukāmo      upagacchāmi paṭṭanaṃ.
@Footnote: 1 Sī....samuṭṭhāta-  2 Ma.bhāvitabhāvanā

--------------------------------------------------------------------------------------------- page35.

[12] Tatthaddasāmi 1- paṭipathe sayambhuṃ aparājitaṃ kantāramaddhānaṃ 2- paṭipannaṃ tattāya kaṭhinabhūmiyā. [13] Tamahaṃ paṭipathe disvā imamatthaṃ vicintayiṃ idaṃ khettaṃ anuppattaṃ puññakāmassa jantuno. [14] Yathāpi kassako puriso khettaṃ disvā mahāgamaṃ 3- na tattha bījaṃ ropeti na so dhaññena atthiko. [15] Evamevāhaṃ puññakāmo disvā khettavaruttamaṃ 4- yadi kāraṃ 5- na karomi nāhaṃ puññena atthiko. [16] Yathā amacco muddikāmo rañño antepure jane na deti tesaṃ dhanadhaññaṃ muddito 6- parihāyati. [17] Evamevāhaṃ puññakāmo vipulaṃ disvāna dakkhiṇaṃ yadi tassa dānaṃ na dadāmi parihāyissāmi puññato"ti. #[11-2] Dutiye punāparanti puna aparaṃ, na kevalamidaṃ akitticariyameva, atha kho puna aparaṃ aññaṃ saṅkhacariyampi pavakkhissaṃ, suṇohīti adhippāyo. Ito paresupi eseva nayo. Saṅkhasavhayoti saṅkhanāmo. Mahāsamuddaṃ taritukāmoti suvaṇṇabhūmiṃ gantuṃ nāvāya mahāsamuddaṃ taritukāmo. Upagacchāmi paṭṭananti tāmalittipaṭṭanaṃ uddissa gacchāmi. Sayambhuñāṇena paccekabodhiyā adhigatattā sayameva bhūtanti sayambhuṃ. Kilesamārādīsu kenacipi na parājitanti aparājitaṃ, tiṇṇaṃ mārānaṃ matthakaṃ madditvā ṭhitanti attho. @Footnote: 1 cha.Ma. tatthaddasaṃ 2 Sī. kantāraddhāna..., cha.Ma. kantāraddhānaṃ 3 mahārāmaṃ (syā) @4 pāḷi. khettaṃ varuttamaṃ 5 cha.Ma. yadi tattha kāraṃ 6 Sī.,Ma. muddhato

--------------------------------------------------------------------------------------------- page36.

Tattāya kaṭhinabhūmiyāti ghammasantāpena santattāya sakkharavālukānicitattā kharāya kakkhaḷāya bhūmiyā. #[13] Tanti taṃ paccekabuddhaṃ. Imamatthanti imaṃ idāni vakkhamānaṃ "idaṃ khettan"tiādikaṃ atthaṃ. Vicintayinti tadā saṅkhabrāhmaṇabhūto cintesinti satthā vadati. Tatrāyaṃ anupubbikathā:- atīte ayaṃ bārāṇasī moḷinī nāma ahosi. Moḷinīnagare brahmadatte rajjaṃ kārente bodhisatto saṅkho nāma brāhmaṇo hutvā aḍḍho mahaddhano catūsu nagaradvāresu nagaramajjhe attano nivesanadvāreti chasu ṭhānesu cha dānasālāyo kāretvā devasikaṃ chasatasahassāni vissajjento kapaṇaddhikādīnaṃ mahādānaṃ pavattesi. So ekadivasaṃ cintesi "ahaṃ gehe dhane khīṇe dānaṃ dātuṃ na sakkhissāmi, aparikkhīṇeyeva dhane nāvāya suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmī"ti. So nāvaṃ bhaṇḍassa pūrāpetvā puttadāraṃ āmantetvā "yāvāhaṃ āgacchissāmi, tāva me dānaṃ anupacchindantā pavatteyyāthā"ti vatvā dāsakammakaraparivuto upāhanaṃ āruyha chattena dhāriyamānena paṭṭanagāmābhimukho pāyāsi. Tasmiṃ khaṇe gandhamādane eko paccekabuddho sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nirodhasamāpattito vuṭṭhāya lokaṃ volokento taṃ dhanāharaṇatthaṃ gacchantaṃ disvā "mahāpuriso dhanaṃ āharituṃ gacchati, bhavissati nu kho assa mahāsamudde antarāyo, no"ti āvajjento 1- "bhavissatī"ti ñatvā "esa maṃ disvā chattañca upāhanañca mayhaṃ datvā upāhanadānanissandena samudde bhinnāya nāvāya patiṭṭhaṃ labhissati, karissāmissa anuggahan"ti ākāsena gantvā tassa avidūre otaritvā majjhaṇhikasamaye caṇḍavātātapena aṅgārasanthatasadisaṃ uṇhavālukaṃ maddanto tassa @Footnote: 1 cha.Ma. āvajjetvā

--------------------------------------------------------------------------------------------- page37.

Abhimukhaṃ āgañchi, 1- so taṃ disvāva haṭṭhatuṭṭho "puññakkhettaṃ me āgataṃ, ajja mayā ettha bījaṃ ropetuṃ vaṭṭatī"ti cintesi. Tena vuttaṃ "tamahaṃ paṭipathe disvā, imamatthaṃ vicintayin"tiādi. Tattha idaṃ khettantiādi cintitākāradassanaṃ. Khettanti khittaṃ bījaṃ mahapphalabhāvakaraṇena tāyatīti khettaṃ, pubbaṇṇāparaṇṇaviruhanabhūmi. Idha pana khettaṃ viyāti khettaṃ, aggadakkhiṇeyyo paccekabuddho. Tenevāha "puññakāmassa jantuno"ti. #[14] Mahāgamanti vipulaphalāgamaṃ, sassasampattidāyakanti attho. Bījaṃ na ropetīti bījaṃ na vapati. #[15] Khettavaruttamanti khettavaresupi uttamaṃ. Sīlādiguṇasampannā hi visesato ariyasāvakā khettavarā, tatopi aggabhūto paccekabuddho khettavaruttamo. Kāranti sakkāraṃ. Yadi na karomīti sambandho. Idaṃ vuttaṃ hoti:- idamīdisaṃ anuttaraṃ puññakkhettaṃ labhitvā tattha pūjāsakkāraṃ yadi na karomīti puññena atthiko nāmāhaṃ na bhaveyyanti. #[16-7] Yathā amaccotiādīnaṃ dvinnaṃ gāthānaṃ ayaṃ saṅkhepattho:- yathā nāma yo koci raññā muddādhikāre 2- ṭhapito lañchanadharo amaccapuriso senāpati vā soantepure jane bahiddhā ca balakāyādīsu rañño yathānusiṭṭhaṃ na paṭipajjati, na tesaṃ dhanadhaññaṃ deti, taṃ taṃ kattabbaṃ vattaṃ parihāpeti, so muddito 3- parihāyati muddādhikāraladdhavibhavato paridhaṃsati, evameva ahampi puññakammassa rato laddhabbapuññaphalasaṅkhātaṃ puññakāmo dakkhiṇāya vipulaphalabhāvakaraṇena vipulaṃ disvāna ta dakkhiṇaṃ uḷāraṃ dakkhiṇeyyaṃ labhitvā tassa dānaṃ yadi na dadāmi puññato āyatiṃ puññaphalato ca paridhaṃsāmi. Tasmā idha mayā puññaṃ kātabbamevāti. @Footnote: 1 Sī.,Ma. āgacchati 2 Sī.Ma. muddhādhakāre 3 Sī.,Ma. muddhito

--------------------------------------------------------------------------------------------- page38.

Evaṃ pana cintetvā mahāpuriso dūratova upāhanā orohitvā vegena upasaṅkamitvā vanditvā "bhante mayhaṃ anuggahatthāya imaṃ rukkhamūlaṃ upagacchathā"ti vatvā tasmiṃ rukkhamūlaṃ upasaṅkamante tattha vālukaṃ ussāpetvā uttarāsaṅgaṃ paññāpetvā paccekabuddhe tattha nisinne vanditvā vāsitaparissāvitena udakena tassa pāde dhovitvā gandhatelena makkhetvā attano upāhanaṃ puñchitvā gandhatelena makkhetvā tassa pāde paṭimuñcitvā "bhante imaṃ upāhanaṃ āruyha imaṃ chattaṃ matthake katvā gacchathā"ti chattupāhanaṃ adāsi. Sopissa anuggahatthāya taṃ gahetvā pasādasaṃvaḍḍhanatthaṃ passantasseva vehāsaṃ uppatitvā gandhamādanaṃ agamāsi. Tena vuttaṃ:- [18] "evāhaṃ cintayitvāna orohitvā upāhanā tassa pādāni vanditvā adāsiṃ chattupāhanan"ti. Bodhisatto taṃ disvā ativiya pasannacitto paṭṭanaṃ gantvā nāvaṃ abhiruhi. Athassa mahāsamuddaṃ tarantassa sattame divase nāvā vivaramadāsi. Udakaṃ ussiñcituṃ nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano attano devatā namassitvā mahāviravaṃ viravi. Bodhisatto ekaṃ upaṭṭhākaṃ gahetvā sakalasarīraṃ telena makkhetvā sappinā saddhiṃ sakkharacuṇṇāni yāvadatthaṃ khāditvā tampi khādāpetvā tena kūpakayaṭṭhimatthakaṃ āruyha "imāya disāya amhākaṃ nagaran"ti disaṃ vavatthapetvā macchakacchapaparipanthato attānaṃ saccādhiṭṭhānena pamocento tena saddhiṃ usabhamattaṭṭhānaṃ atikkamitvā patitvā samuddaṃ tarituṃ ārabhi. Mahājano pana tattheva vināsaṃ pāpuṇi. Tassa tarantasseva satta divasā gatā. So tasmimpi kāle loṇodakena mukhaṃ vikkhāletvā uposathiko ahosiyeva. Tadā pana īdisānaṃ purisavisesānaṃ rakkhaṇatthāya catūhi lokapālehi ṭhapitā maṇimekhalā nāma devadhītā attano issariyena sattāhaṃ pamajjitvā sattame divase taṃ disvā "sacāyaṃ idha marissa, ativiya gārayhā abhavissan"ti saṃviggahadayā

--------------------------------------------------------------------------------------------- page39.

Suvaṇṇapātiyā dibbabhojanassa pūretvā vegenāgantvā "brāhmaṇa idaṃ dibbabhojanaṃ bhuñjā"ti āha. So taṃ ulloketvā "nāhaṃ bhuñjāmi, uposathikomhī"ti paṭikkhipitvā taṃ pucchanto:- "yaṃ tvaṃ sukhenābhisamekkhase maṃ bhuñjassu bhattaṃ iti maṃ vadesi pucchāmi taṃ nāri mahānubhāve devī nusi tvaṃ uda mānusī nū"ti 1- āha. Sā tassa paṭivacanaṃ dentī:- "devī ahaṃ saṅkha mahānubhāvā idhāgatā sāgaravārimajjhe anukampikā no ca paduṭṭhacittā taveva atthāya idhāgatāsmi. Idhannapānaṃ sayanāsanañca yānāni nānāvividhāni saṅkha sabbassa tyāhaṃ paṭipādayāmi yaṃ kiñci tuyhaṃ manasābhipatthitan"ti 2- imā gāthā abhāsi. Taṃ sutvā mahāsatto "ayaṃ devadhītā samuddapiṭṭhe mayhaṃ `idañcidañca dammī'ti vadati, yañcesā mayhaṃ vadati, tampi mama puññeneva, taṃ pana puññaṃ ayaṃ devadhītā jānāti nu kho, udāhu na jānāti, pucchissāmi tāva nan"ti cintetvā pucchanto imaṃ gāthamāha:- @Footnote: 1 khu.jā.27/42/216 2 khu.jā.27/43-4/217

--------------------------------------------------------------------------------------------- page40.

"yaṃ kiñci yiṭṭhañca hutañca mayhaṃ sabbassa no issarā tvaṃ sugatte sussoṇi subbhūru vilaggamajjhe 1- kissa me kammassa ayaṃ vipāko"ti. 2- Tattha yiṭṭhanti dānavasena yajitaṃ. Hutanti āhunapāhunavasena 3- dinnaṃ. Sabbassa no issarā tvanti amhākaṃ puññakammassa sabbassa tvaṃ issarā, "ayaṃ imassa vipāko, ayaṃ imassā"ti byākarituṃ 4- samatthā. Sussoṇīti sundarajaghane. Subbhūrūti sundarehi bhamukehi ūrūhi ca samannāgate. Vilaggamajjheti vilaggatanumajjhe. Kissa meti mayā katakammesu katarakammassa ayaṃ vipāko, yenāhaṃ appatiṭṭhe mahāsamudde ajja patiṭṭhaṃ labhāmīti. Taṃ sutvā devadhītā "ayaṃ brāhmaṇo `yaṃ attanā kusalakammaṃ kataṃ, taṃ kammaṃ na jānātī'ti saññāya pucchati maññe, kathessāmi nan"ti nāvābhiruhanadivase paccekabuddhassa chattupāhanadānapuññameva tassa kāraṇanti kathentī:- "ghamme pathe brāhmaṇa ekabhikkhuṃ ugghaṭṭapādaṃ 5- tasitaṃ kilantaṃ paṭipādayi saṅkha upāhanāni sā dakkhiṇā kāmaduhā tavajjā"ti 6- gāthamāha. Tattha ekabhikkhunti ekaṃ paccekabuddhaṃ sandhāyāha. Ugghaṭṭapādanti uṇhavālukāya ghaṭṭapādaṃ, vibādhitapādanti attho. Tasitanti pipāsitaṃ. Paṭipādayīti paṭipādesi yojesi. Kāmaduhāti sabbakāmadāyikā. @Footnote: 1 pāḷi. subbhā suvilākamajjhe 2 khu.jā. 27/45/217 3 Ma. āhunanapāhunanavasena

--------------------------------------------------------------------------------------------- page41.

Taṃ sutvā mahāsatto "evarūpepi nāma appatiṭṭhe mahāsamudde mayā dinnaṃ chattupāhanadānaṃ mama sabbakāmadadaṃ jātaṃ, aho sudinnan"ti tuṭṭhacitto:- "sā hotu nāvā phalakūpapannā anavassutā erakavātayuttā aññassa yānassa na hettha bhūmi ajjeva maṃ moḷiniṃ pāpayassū"ti 1- gāthamāha. Tattha phalakūpapannāti mahānāvatāya bahūhi phalakehi upetā. Udakappavesanābhāvena anavassutā. Sammā gahetvā gamanakavātena erakavātayuttā. Devadhītā tassa vacanaṃ sutvā tuṭṭhahaṭṭhā dīghato aṭṭhausabhaṃ vitthārato catuusabhaṃ gambhīrato vīsatiyaṭṭhikaṃ sabbaratanamayaṃ nāvaṃ māpetvā kūpaphiyārittayuttāni indanīlarajatasuvaṇṇamayādīni nimminitvā sattannaṃ ratanānaṃ pūretvā brāhmaṇaṃ āliṅgetvā 2- nāvaṃ āropesi, upaṭṭhākaṃ panassa na olokesi. Brāhmaṇo attanā katakalyāṇato tassa pattiṃ adāsi, so anumodi. Atha devadhītā tampi āliṅgetvā nāvāya patiṭṭhāpetvā taṃ nāvaṃ moḷinīnagaraṃ netvā brāhmaṇassa ghare dhanaṃ patiṭṭhāpetvā attano vasanaṭṭhānameva agamāsi. Tenāha bhagavā:- "sā tattha vittā 3- sumanā patītā nāvaṃ sucittaṃ abhinimminitvā ādāya saṅkhaṃ purisena saddhiṃ upānayī nagaraṃ sādhuramman"ti. 4- @Footnote: 1 khu.jā.27/47/217 2 Ma.āliṅgitvā 3 pāḷi.sā tuṭṭhacittā 4 khu.jā.27/48/217

--------------------------------------------------------------------------------------------- page42.

Mahāpurisassa hi cittasampattiyā paccekabuddhassa ca nirodhato vuṭṭhitabhāvena sattasu cetanāsu ādicetanā diṭṭhadhammavedanīyā atiuḷāraphalā ca jātā. Idampi tassa dānassa appamattaphalanti daṭṭhabbaṃ. Aparimāṇaphalaṃ hi taṃ dānaṃ bodhisambhārabhūtaṃ. Tena vuttaṃ:- [19] "tenevāhaṃ sataguṇato sukhumālo sukhedhito api ca dānaṃ paripūrento evaṃ tassa adāsahan"ti. Tattha tenāti tato paccekabuddhato. Sataguṇatoti sataguṇena. Ahaṃ tadā saṅkhabhūto. Sukhumālo. Tasmā sukhedhito sukhasaṃvaḍḍho, api ca evaṃ santepi dānaṃ paripūrento, evaṃ mayhaṃ dānapāramī paripūretūti tassa paccekabuddhassa attano sarīradukkhaṃ anapekkhitvā chattupāhanaṃ adāsinti attano dānajjhāsayassa uḷārabhāvaṃ satthā pavedesi. Bodhisattopi yāvajīvaṃ amitadhanagehaṃ ajjhāvasanto bhiyyoso mattāya dānāni datvā sīlāni rakkhitvā āyupariyosāne sapariso devanagaraṃ pūresi. Tadā devadhītā uppalavaṇṇā ahosi, puriso ānandatthero, lokanātho saṅkhabrāhmaṇo. Tassa suvisuddhaniccasīlauposathasīlādivasena sīlapāramī, dānasīlādīnaṃ paṭipakkhato nikkhantattā kusaladhammavasena nekkhammapāramī, dānādinipphādanatthaṃ abbhussahanavasena tathā mahāsamuddataraṇavāyāmavasena ca vīriyapāramī, tadatthaṃ adhivāsanakhantivasena khantipāramī, paṭiññānurūpappaṭipattiyā saccapāramī, sabbattha acalasamādānādhiṭṭhānavasena adhiṭaṭhānapāramī, sabbasattesu hitajjhāsayavasena mettāpāramī, sattasaṅkhārakatavippakāresu majjhattabhāvappattiyā upekkhāpāramī, sabbapāramīnaṃ upakārānupakāre dhamme jānitvā anupakāre dhamme pahāya upakāradhammesu pavattāpanapurecarā sahajātā ca upāyakosallabhūtā paññā paññāpāramīti imāpi pāramiyo labbhanti. Dānajjhāsayassa pana atiuḷārabhāvena dānapāramīvasena desanā pavattā. Yasmā cettha dasa pāramiyo labbhanti, tasmā heṭṭhā vuttā mahākaruṇādayo

--------------------------------------------------------------------------------------------- page43.

Bodhisattaguṇā idhāpi yathārahaṃ niddhāretabbā. Tathā attano bhogasukhaṃ anapekkhitvā mahākaruṇāya "dānapāramiṃ pūressāmī"ti dānasambhārasaṃharaṇatthaṃ samuddataraṇaṃ, tattha ca samuddapatitassapi uposathādhiṭṭhānaṃ, sīlakhaṇḍabhayena devadhītāyapi upagatāya āhārānāharaṇanti evamādayo mahāsattassa guṇā veditabbā. Idāni vakkhamānesu sesacaritesu imināva nayena guṇaniddhāraṇaṃ veditabbaṃ. Tattha tattha visesamattameva vakkhāma. Tenetaṃ vuccati:- "evaṃ acchariyā hete abbhutā ca mahesino .pe. Pagevānukiriyā tesaṃ dhammassa anudhammato"ti. Saṅkhabrāhmaṇacariyāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 52 page 34-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=729&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=729&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=210              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11369              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11369              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]