ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        10. Dasakaniddesavaṇṇanā
     [209] Dasakaniddese idhāti kāmāvacarabhūmiyaṃ. Kāmāvacarabhūmiyañhi sattakkhattu-
paramādīnaṃ kāmāvacarabhūmiyaññeva niṭṭhā hoti, kāmāvacarattabhāveneva arahattappatti
ca anupādisesanibbānappatti ca hotīti attho.
     Idha vihāyāti idha kāmāvacare attabhāve vihāya suddhāvāsattabhāve ṭhitānaṃ
niṭṭhā hotīti attho. Antarāparinibbāyiādayo hi idha anāgāmiphalaṃ patvā
ito cutā suddhāvāsesu uppajjitvā tena attabhāvena arahattañceva anupādi-
sesanibbānadhātuñca pāpuṇanti. Tena vuttaṃ "imesaṃ pañcannaṃ idha vihāya niṭṭhā"ti.
                       Dasakaniddesavaṇṇanā niṭṭhitā
                          ------------

--------------------------------------------------------------------------------------------- page120.

Nigamanakathā ettāvatā ca:- yaṃ ve puggalapaññattiṃ loke appaṭipuggalo nātisaṅkhepato satthā desesi tidasālaye. Tassā aṭṭhakathañceva dīpabhāsāya saṅkhataṃ āgamaṭṭhakathāyo ca ogāhetvā asesato. Suvibhatto asaṅkiṇṇo yo yo attho yahiṃ yahiṃ tato tato taṃ gahetvā pahāya ativitthāraṃ. Visuddhimagge yaṃ vuttaṃ taṃ anādāya saṅkhatā nātisaṅkhepavitthāra- nayenaṭṭhakathā ayaṃ. Taṃ etaṃ sattamattehi bhāṇavārehi tantiyā ciraṭṭhitatthaṃ dhammassa saṅkharontena yaṃ mayā. Sampattaṃ kusalaṃ tena saddhammaṃ sukhumaṃ sivaṃ olokentu visuddhena pāṇayo dhammacakkhunāti. Puggalapaññattippakaraṇaṭṭhakathā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 119-120. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2675&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2675&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=667              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4921              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4767              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]