ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            8. Cittayamaka
                          uddesavāravaṇṇanā
     [1-62] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ
labbhamānavasena ekadesameva saṅgaṇhitvā anusayayamakānantaraṃ desitassa cittayamakassa
atthavaṇṇanā hoti. Tattha pālivavatthānaṃ tāva veditabbaṃ:- imasmiñhi cittayamake
mātikāṭhapanaṃ ṭhapitamātikāya vissajjananti dve vārā honti. Tattha mātikāṭhapane
puggalavāro dhammavāro puggaladhammavāroti āditova tayo suddhikamahāvārā
honti.

--------------------------------------------------------------------------------------------- page380.

Tattha "yassa cittaṃ uppajjati na nirujjhatī"ti evaṃ puggalavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggalavāro nāma. "yaṃ cittaṃ uppajjati na nirujjhatī"ti evaṃ dhammavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato dhammavāro nāma. "yassa yaṃ cittaṃ uppajjati na nirujjhatī"ti evaṃ ubhayavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggaladhammavāro nāma. Tato "yassa sarāgaṃ cittan"ti soḷasannaṃ padānaṃ vasena apare sarāgādipadavisesitā soḷasa puggalavārā, soḷasa dhammavārā, soḷasa puggala- dhammavārāti aṭṭhacattāḷīsaṃ missakavārā honti. Te sarāgādipadamattaṃ dassetvā saṅkhittā. Tato "yassa kusalacittan"tiādinā nayena chasaṭṭhidvisatasaṅkhātānaṃ 1- abhidhammamātikāpadānaṃ vasena apare kusalādipadavisesitā chasaṭṭhidvisatā puggalavārā, chasaṭṭhidvisatā dhammavārā, chasaṭṭhidvisatā puggaladhammavārāti aṭṭhanavutisattasatā missakavārā honti. Tepi kusalādipadamattaṃ dassetvā saṅkhittāyeva. Yāni panettha 2- sadisavissajjanādīni 3- padāni cittena saddhiṃ na yujjanti, tāni moghapucchāvasena gahitāni. 4- Tesu pana tīsu vāresu sabbapaṭhame suddhikapuggalamahāvāre uppādanirodha- kālasambhedavāro uppāduppannavāro nirodhuppannavāro uppādavāro nirodhavāro uppādanirodhavāro uppajjamānanirodhavāro uppajjamānuppannavāro nirujjhamānuppannavāro uppannuppādavāro atītānāgatavāro uppannuppajjamāna- vāro niruddhanirujjhamānavāro atikkantakālavāroti cuddasa antaravāRā. Tesu uppādavāre 5- nirodhavāre 5- uppādanirodhavāreti 5- imesu tīsu vāresu anuloma- paṭilomavasena cha cha katvā aṭṭhārasa yamakāni, uppannuppādavāre atītānāgatakālavasena @Footnote: 1 cha.Ma...... saṅkhānaṃ 2 cha.Ma. yānipettha @3 cha.Ma. sanidassanādīni 4 cha.Ma. ṭhapitāni 5 cha.Ma.... vāro

--------------------------------------------------------------------------------------------- page381.

Anulomato dve, paṭilomato dveti cattāri yamakāni, sesesu ādito niddiṭṭhesu tīsu, anantare niddiṭṭhesu tīsu, sattamaaṭṭhamanavamesu 1- avasāne niddiṭṭhesu catūsūti dasasu vāresu anulomato ekaṃ, paṭilomato ekanti dve dve katvā vīsati yamakāni. Evaṃ sabbesupi cuddasasu antaravāresu dvecattāḷīsayamakāni caturāsītipucchā aṭṭhasaṭṭhiatthasataṃ hoti. Yathā ca ekasmiṃ suddhikapuggalamahāvāre, tathā suddhikadhammavārepi suddhikapuggaladhammavārepīti tīsu mahāvāresu chabbīsatiyamakasataṃ tato diguṇā pucchā tato diguṇā atthā ca veditabbā. Idaṃ pana vārattayaṃ sarāgādivasena soḷasaguṇaṃ kusalādivasena chasaṭṭhidvisataguṇaṃ katvā imasmiṃ cittayamake anekāni yamakasahassāni tato diguṇā pucchā tato diguṇā atthā ca hontīti. Pāṭho pana saṅkhittoti. Evaṃ tāva imasmiṃ cittayamake pālivavatthānaṃ veditabbaṃ. Mātikāṭhapanavaṇṇanā niṭṭhitā. ----------- Niddesa 1. Puggalavāravaṇṇanā [63] Idāni ṭhapitānukkamena mātikaṃ vissajjetuṃ 2- yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissatītiādikaṃ 2- āraddhaṃ. Tattha uppajjatīti uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissati nuppajjissatīti pucchati. Tesaṃ cittanti yesaṃ paricchinnavaṭṭadukkhānaṃ khīṇāsavānaṃ sabbapacchimassa cuticittassa uppādakkhaṇo vattati, etesaṃ tadeva cuticittaṃ uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhatīti. 3- Idāni pana bhaṅgaṃ patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhiṃ katvā 4- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2-2 cha.Ma. yassa cittaṃ uppajjati na nirujjhatītiādi @3 cha.Ma. iti-saddo na dissati 4 cha.Ma. appaṭisandhikattā

--------------------------------------------------------------------------------------------- page382.

Aññaṃ nuppajjissati. Itaresanti pacchimacittasamaṅgiṃ khīṇāsavaṃ ṭhapetvā avasesānaṃ sekkhāsekkhaputhujjanānaṃ. Nirujjhissati ceva uppajjissati cāti yantaṃ uppādakkhaṇappattaṃ, taṃ nirujjhissateva, aññaṃ pana tasmiṃ vā aññasmiṃ vā attabhāve uppajjissati ceva nirujjhissati cāti. 1- Dutiyapucchāvissajjanepi tathārūpasseva khīṇāsavassa cittaṃ sandhāya āmantāti vuttaṃ. Nuppajjati nirujjhissatīti bhaṅgakkhaṇe arahato pacchimacittampi sesānaṃ bhijjamānacittampi. Tato paṭṭhāya pana arahato tāva 2- cittaṃ na nirujjhissatīti sakkā vattuṃ, uppajjissatīti pana na sakkā. Sesānaṃ uppajjissatīti sakkā vattuṃ, na nirujjhissatīti na sakkā. Tasmā noti paṭisedho kato. Dutiyapañhe yassa cittaṃ na nirujjhissati uppajjissati, 3- so puggaloyeva natthi, tasmā natthīti paṭikkhepo kato. [65-82] Uppannanti uppādasamaṅgino cetaṃ 4- nāmaṃ uppādaṃ patvā aniruddhassāpi. Tattha uppādasamaṅgitaṃ sandhāya āmantāti, uppādaṃ patvā aniruddhabhāvaṃ sandhāya "tesaṃ cittaṃ uppannan"ti vuttaṃ. Anuppannanti uppādaṃ appattaṃ. Tesaṃ cittaṃ uppajjitthāti etthāpi sabbesaṃ tāva cittaṃ khaṇapaccuppannameva hutvā uppādakkhaṇaṃ atītattā uppajjittha nāma, nirodhasamāpannānaṃ nirodhato pubbe uppannapubbattā, asaññasattānaṃ saññībhave uppannapubbattā. Uppajjittha ceva uppajjati cāti uppādaṃ pattattā uppajjittha, anatītattā uppajjati nāmāti attho. Uppādakkhaṇe anāgatañcāti uppādakkhaṇe ca cittaṃ anāgatañca cittanti attho. [83] Atikkantakālavāre uppajjamānaṃ khaṇanti uppādakkhaṇaṃ. Tattha kiñcāpi uppādakkhaṇo uppajjamāno nāma na hoti, uppajjamānassa pana @Footnote: 1 cha.Ma. iti-saddo na dissati 2 cha.Ma. ayaṃ saddo na dissati @3 cha.Ma. uppajjissatīti 4 cha.Ma. uppādasamaṅginopetaṃ

--------------------------------------------------------------------------------------------- page383.

Khaṇattā evaṃ vutto. Khaṇaṃ vītikkantaṃ atikkantakālanti na ciraṃ vītikkantaṃ, tameva pana uppādakkhaṇaṃ vītikkantaṃ hutvā atikkantakālanti saṅkhyaṃ gacchati. Nirujjhamānaṃ khaṇanti nirodhakkhaṇaṃ. Tattha kiñcāpi nirodhakkhaṇo nirujjhamāno nāma na hoti, nirujjhamānassa pana khaṇattā evaṃ vutto. Khaṇaṃ vītikkantaṃ atikkantakālanti kiṃ tassa cittaṃ evaṃ nirodhakkhaṇampi vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti pucchati. Tattha yasmā bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ hoti, nirodhakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma na hoti, atītaṃ pana cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma, tasmā "bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ bhaṅgakkhaṇaṃ avītikkantaṃ, atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantan"ti vissajjana- māha. Dutiyapañhassa vissajjane yasmā atītaṃ cittaṃ ubhopi khaṇe vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, tasmā atītaṃ cittanti vuttaṃ. Paṭilomapañhassa vissajjane yasmā uppādakkhaṇe ca cittaṃ anāgatañca cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma na hoti tesaṃ khaṇānaṃ avītikkantattā, tasmā "uppādakkhaṇe cittaṃ anāgataṃ cittan"ti vuttaṃ. Dutiyavissajjanaṃ pākaṭameva. [84-113] Dhammavārepi imināva upāyena sabbavissajjanesu attho veditabbo. Puggaladhammavāro dhammavāragatikoyeva. [114-116] Sabbepi missakavārā yassa sarāgaṃ cittantiādinā nayena mukhamattaṃ dassetvā saṅkhittā, vitthāro pana tesaṃ heṭṭhā vuttanayeneva veditabbo. Tesu pana "yassa sarāgaṃ cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati nuppajjissatī"ti evaṃ vitthāretabbatāya pucchāva sadisā hoti. Yasmā pana sarāgaṃ cittaṃ pacchimacittaṃ na hoti, tasmā "yassa sarāgaṃ cittaṃ

--------------------------------------------------------------------------------------------- page384.

Uppajjati na nirujjhati tassa cittaṃ nirujjhissati nuppajjissatīti no"ti evaṃ vissajjetabbattā vissajjanaṃ asadisaṃ hoti. Taṃ taṃ tassā tassā pucchāya anurūpavasena veditabbanti. Cittayamakavaṇṇanā samattā. -----------


             The Pali Atthakatha in Roman Book 55 page 379-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8555&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8555&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]