ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page264.

Jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhakatthero viya. Vatthuṃ 1- visuddhimagge kathitaṃ. Ayaṃ dhammoti evaṃ santaguṇaniggūhanena ca paṭiggahaṇe paccayapaṭiggahaṇe mattañañutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo sampajjati, no mahicchassa. Evaṃ sabbattha yojetabbaṃ. Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassāti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā aṭṭhaārabbhavatthuvasena ekībhāvo. Ekībhāvamattena pana kammaṃ na nippajjatīti kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti, ayaṃ cittaviveko nāma. Samāpattimatteneva kammaṃ na nippajjatīti jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti. Ayaṃ upadhiviveko nāma. Tenāha bhagavā "kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānan"ti. Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ramantassa. 2- Āraddhaviriyassāti kāyikacetasikaviriyavasena āraddhaviriyassa. Upaṭṭhitassatissāti catussatipaṭṭhānavasena upaṭṭhitassatissa. Samāhitassāti ekaggacittassa. Paññavatoti kammassakatapaññāya paññavato. Nippapañcārāmassāti vigatamānataṇhādiṭṭhipapañcassa. Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva. Aṭṭhadhammavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 cha.Ma. vatthu 2 cha.Ma., i. ratassa

--------------------------------------------------------------------------------------------- page265.

Navadhammavaṇṇanā [359] (kha) sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ catupārisuddhisīlaṃ. Pārisuddhipadhāniyaṅganti parisuddhabhāvassa padhānaṅgaṃ. Cittavisuddhīti vipassanāya padaṭṭhānabhūtā aṭṭha paguṇasamāpattiyo. Diṭṭhivisuddhīti sapaccayanāmarūpadassanaṃ. Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Addhattayepi hi paccayavaseneva dhammā pavattantīti passanto kaṅkhaṃ vitarati. Maggāmaggañāṇadassanavisuddhīti obhāsādayo na maggo, vīthipaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmaggañāṇaṃ. Paṭipadāñāṇadassanavisuddhīti rathavinīte vuṭṭhānagāminī vipassanā kathitā, idha taruṇavipassanā. Ñāṇadassanavisuddhīti rathavinīte 1- maggo kathito, idha vuṭṭhānagāminī vipassanā. Etā pana sattapi visuddhiyo vitthārena visuddhimagge kathitā. Paññāti arahattaphalapaññā. Vimuttīti arahattaphalavimuttiyeva. (cha) dhātunānattaṃ paṭicca uppajjati phassanānattanti cakkhvādidhātunānattaṃ paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhusamphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ. Saññānānattaṃ paṭiccāti kāmasaññādinānattaṃ paṭicca. Saṅkappanānattanti kāmasaṅkappādinānattaṃ. Saṅkappanānattaṃ paṭicca uppajjati chandanānattanti saṅkappanānattatāya rūpe chando sadde chandoti evaṃ chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti pariyesanānānattatāya rūpapaṭilābhādinānattaṃ uppajjati. (ja) saññāsu maraṇasaññāti maraṇānupassanāñāṇena saññā. Āhāre paṭikūlasaññāti āhāraṃ pariggaṇhantassa uppannasaññā. Sabbaloke @Footnote: 1 Ma.mū. 12/252/215 rathavinītasutta

--------------------------------------------------------------------------------------------- page266.

Anabhiratisaññāti sabbasmiṃ vaṭṭe ukkaṇṭhantassa uppannasaññā. Sesā heṭṭhā vipassanāya 1- kathitāeva. Idha bahūkārapade maggo kathito. Sesaṃ purimasadisameva. Navadhammā niṭṭhitā. ------------- Dasadhammavaṇṇanā [360] (jha) nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotīti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇāeva pahīnā, kasmā puna gahitāti. Asamucchinnattā. Vipassanāya hi kiñcāpi nijjiṇṇā, 2- na pana samucchinnā, maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu nayo netabbo. Ettha ca sammāvimuttipaccayā 3- catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti. Katame catusaṭṭhi? sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūreti, Paggahaṭṭhena viriyindriyaṃ paripūreti, anussaraṇaṭṭhena satindriyaṃ paripūreti, avikkhepaṭṭhena samādhindriyaṃ paripūreti, dassanaṭṭhena paññindriyaṃ paripūreti, vijānanaṭṭhena manindriyaṃ paripūreti, 4- abhinandanaṭṭhena somanassindriyaṃ paripūreti. Pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūreti .pe. Arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūretīti evaṃ catūsu maggesu catūsu phalesu aṭṭhaṭṭha hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti. Idha abhiññeyyapade maggo kathito. Sesaṃ purimasadisameva. Idha ṭhatvā pañhā samodhānetabbā. Dasake satapañhā kathitā. Ekake ca navake ca sataṃ, dukke ca aṭṭhake ca sataṃ, tike ca sattake ca sataṃ, catukke ca chakke ca sataṃ, pañcake paññāsāti aḍḍhachaṭṭhāni pañhasatāni kathitāni honti. @Footnote: 1 cha.Ma., i. vipassanāya na dissati 2 cha.Ma., i. jiṇṇā @3 cha.Ma. sammādiṭdhipaccayā 4 cha.Ma., i. paripūreti na dissati

--------------------------------------------------------------------------------------------- page267.

"idamavoca āyasmā sāriputto, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandun"ti sādhu sādhūti abhinandantā sirasā sampaṭicchiṃsu. Tāya ca pana attamanatāya imameva suttaṃ āvajjamānā pañcasatāpi te bhikkhū saha paṭisambhidāhi aggaphale arahatte patiṭṭhahiṃsūti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya dasuttarasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca pāṭikavaggassa vaṇṇanāti. Pāṭikavaggaṭṭhakathā niṭṭhitā. ------------ Nigamanakathā ettāvatā ca:- āyācito sumaṅgalapariveṇanivāsinā thiraguṇena. Dāṭhānāgasaṃghattherena, theravaṃsanvayenāhaṃ. 1- Dīghāgamavarassa dasabalaguṇagaṇaparidīpanassa aṭṭhakathaṃ. Yaṃ ārabhiṃ sumaṅgalavilāsiniṃ nāma nāmena. Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā. Esā ekāsītippamāṇāya, pāliyā bhāṇavārehi. Ekūnasaṭṭhimatto, visuddhimaggopi bhāṇavārehi. Atthappakāsanatthāya, āgamānaṃ kato yasmā. Tasmā tena sahā'yaṃ, 2- aṭṭhakathā bhāṇavāragaṇanāya. Suparimitaparicchinnaṃ, cattālīsasataṃ hoti. Sabbaṃ cattālīsādhikasatapparimāṇaṃ bhāṇavārato evaṃ. Samayaṃ pakāsayantiṃ, 3- mahāvihāre nivāsinaṃ. 4- @Footnote: 1 cha.Ma. theravaṃsanvayena 2 ka. sahāyaṃ 3 Sī. pakāsayanti 4 ka. mahāvihāravāsīnaṃ

--------------------------------------------------------------------------------------------- page268.

Mūlakaṭṭhakathāsāramādāya ca 1- mayā imaṃ karontena. Yaṃ puññamupacitaṃ tena, hotu sabbo sukhī lokoti. Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sumaṅgalavilāsinī nāma dīghanikāyaṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ diṭṭhivisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Sumaṅgalavilāsīnī nāma dīghanikāyaṭṭhakathā pāṭikavaggavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 6 page 264-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=6685&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=6685&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=7016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=6159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=6159              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]