ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page261.

2. Dutiyapaṇṇāsaka 6. 1. Gotamīvagga 1. Gotamīsuttavaṇṇanā [51] Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe 1- ubhayanagaravāsīsu 2- yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ 3- kathesi. Rājāno pasīditvā aḍḍhatiyasate aḍḍhatiyasate kumāre adaṃsu, tāni pañcakumārasatāni satthu santike pabbajiṃsu, atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya 4- tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphaleti. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te "abhabbā mayaṃ gharāvāsassā"ti paṭisāsanaṃ pahiṇiṃsu. Tā "na dāni amhākaṃ gharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā"ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā "ayye amhākaṃ pabbajjaṃ anujānāpethā"ti āhaṃsu. Mahāpajāpatī tā itthiyo gahetvā yena bhagavā tenupasaṅkami. Setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva. Alaṃ gotami, mā te ruccīti kasmā paṭikkhipi, nanu sabbesaṃpi buddhānaṃ catasso parisā hontīti? kāmaṃ honti, kilametvā pana anekavāraṃ yācitena @Footnote: 1 su.vi. 2/331/287, sā.pa. 1/37/66 2 cha.Ma. pana ubhayanagaravāsikesu @3 khu.su. 25/942/518, khu.mahā. 29/788/488 (syā) 4 khu.jā. 28/296/106 (syā)

--------------------------------------------------------------------------------------------- page262.

Anuññātaṃ pabbajjaṃ "dukkhena laddhā"ti sammā paripālessantīti garuṃ katvā anuññātukāmo paṭikkhipi. Pakkāmīti puna kapilapurameva pāvisi. Yathābhirantaṃ viharitvāti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayena viharitvā. Cārikaṃ pakkāmīti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena aturitacārikaṃ pakkāmi. Sambahulāhi sākiyānīhi saddhinti antonivesanasmiṃyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā tāpi 1- pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Pakkāmīti 2- gamanaṃ abhinīhari. Gamanābhinīharaṇakāle pana tā sukhumālā rājitthiyo padasā gantuṃ na sakkhissantīti sākiyakoliyarājāno sovaṇṇasivikāyo uṭṭhāpayiṃsu. 3- Tā pana "yāne āruyha gacchantīhi satthari agāravo kato hotī"ti ekapaṇṇāsayojanikaṃ maggaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūretvā 4- "gatagataṭṭhāne 5- āhāraṃ paṭiyādethā"ti purise pesayiṃsu. Sūnehi pādehīti tāsaṃ hi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati. Ubho pādā kaṭakaṭṭhisamparikiṇṇā viya hutvā uddhumātā jātā. Tena vuttaṃ "sūnehi pādehī"ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakato bahi. Kasmā panevaṃ saṇṭhitāti 6-? evaṃ kirassā ahosi "ahaṃ tathāgatena ananuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambūdīpe pākaṭo jāto. Sace satthā pabbajjaṃ anujānāti, iccetaṃ kusalaṃ. Sace pana nānujānissati, mahatī garahā bhavissatī"ti vihāraṃ pavisituṃ asakkontī rodamānāva aṭṭhāsi. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. cārikaṃ pakkāmīti @3 cha.Ma. upaṭṭhāpayiṃsu 4 cha.Ma. pūrāpetvā @5 cha.Ma. gataṭṭhāne gataṭṭhāne 6 cha.Ma. ṭhitāti

--------------------------------------------------------------------------------------------- page263.

Kiṃ nu tvaṃ gotamīti kiṃ nu rājakulānaṃ vipatti uppannā, kena nu 1- tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā, sūnehi pādehi .pe. Ṭhitāti. Aññenapi pariyāyenāti aññenapi kāraṇena. Bahukārā bhantetiādinā tassā guṇaṃ kathetvā puna pabbajjaṃ yācanto evamāha. Satthāpi "itthiyo nāma parittapaññā, ekāyācitamatteneva pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā gaṇhissantī"ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya sace ānanda mahāpajāpatī gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadātiādimāha. Tattha sāvassāti sāeva assā pabbajjāpi upasampadāpi hotu. Tadahupasampannassāti taṃ divasaṃpi upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbanti omānātimāne akatvā pañcapatiṭṭhitena abhivādanaṃ, āsanā paccuṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca kattabbaṃ. Abhikkhuke āvāseti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanārahe ṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma. Evarūpe āvāse vassaṃ na upagantabbaṃ. Anvaḍḍhamāsanti anuposathikaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Diṭṭhenāti cakkhunā diṭṭhena. Sutenāti sotena sutena. Parisaṅkāyāti diṭṭhasutavasena parisaṅkitena. Garudhammanti garukaṃ saṃghādisesāpattiṃ. Pakkhamānattanti anūnāni paṇṇarasadivasāni mānattaṃ. Chasu dhammesūti vikāla- bhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyāti ekasikkhaṃpi akhaṇḍaṃ katvā pūritasikkhāya. Akkositabbo paribhāsitabboti dasannaṃ akkosavatthūnaṃ aññatarena akkosavatthunā na akkositabbo, bhayūpadaṃsanāya 2- yāya kāyaci paribhāsāya na paribhāsitabbo. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 Sī. bhayaparamparāya, Ma. bhayūparamparāya

--------------------------------------------------------------------------------------------- page264.

Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapathoti ovādānusāsanīdhammakathāsaṅkhāto vacanapatho bhikkhunīnaṃ bhikkhūsu vārito 1- pihito, na bhikkhuniyā koci bhikkhu ovaditabbo vā anusāsitabbo vā. "bhante porāṇakattherā idañcidañca vattaṃ pūrayiṃsū"ti evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapathoti bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruciṃ ovadituṃ anusāsituṃ dhammakathaṃ kathetunti ayamettha saṅkhepo, vitthārato panesā garudhammakathā samantapāsādikāya vinayasaṃvaṇṇanāya vuttanayeneva veditabbā. Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano ārociyamāne sutvāva mahāpajāpatiyā tāvamahantaṃ domanassaṃ khaṇena paṭippassambhi, anotattadahato ābhatena sītūdakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā attamanā hutvā garudhammapaṭiggahaṇena uppannaṃ pītipāmujjaṃ āvikarontī seyyathāpī bhantetiādikaṃ udānaṃ udānesi. Kumbhatthenakehīti kumbhe dīpaṃ jāletvā tena ālokena paraghare bhaṇḍaṃ vicinitvā thenakacorehi. Setaṭṭhikā nāma rogajātīti eko pāṇako nāḷimajjhe gataṃ 2- kaṇḍaṃ vijjhati, yena viddhā kaṇḍā 3- nikkhantaṃpi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. Mañjeṭṭhikā 4- nāma rogajātīti ucchūnaṃ anto rattabhāvo. Mahato taḷākassa paṭikacceva pāḷinti 5- iminā pana etamatthaṃ dasseti:- yathā mahato taḷākassa pāḷiyā abaddhāyapi na 6- kiñci udakaṃ tiṭṭhateva, paṭhamameva baddhāya pana yaṃ abaddhapaccayā na tiṭṭheyya, tampi tiṭṭheyya, evameva ye ime anuppanne vatthusmiṃ paṭikacceva avītikkamanatthāya 7- garudhammā paññattā, tesu hi 8- @Footnote: 1 cha.Ma. ovarito 2 cha.Ma. nāḷamajjhagataṃ 3 Ma. viddhattā vaṇḍaṃ @4 cha.Ma. mañjiṭṭhikā 5 cha.Ma. āḷinti @6 cha.Ma. ayaṃ saddo na dissati 7 cha.Ma. anatikkamanatthāya 8 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page265.

Appaññattesu mātugāmassa pabbajitattā pañcavassasatāni saddhammo tiṭṭheyya. Paṭikacceva paññattā pana aparānipi pañcavassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttaṃ vassasahassameva ṭhassati. Vassasahassanti cetaṃ paṭisambhidāppattakhīṇāsavavaseneva 1- vuttaṃ, tato pana uttaripi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassa- sahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañca- vassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana pariyattiyā antarahitāyapi ciraṃ pavattissatīti.


             The Pali Atthakatha in Roman Book 16 page 261-265. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5859&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5859&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=5753              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=5989              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=5989              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]