ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   134. 14. Bhogasaṃharapetivatthuvaṇṇanā
     mayaṃ bhoge saṃharimhāti idaṃ bhogasaṃharapetivatthu. Tassa kā uppatti?
     bhagavati veḷuvane viharante rājagahe kira catasso itthiyo mānakūṭādivasena
sappimadhuteladhaññādīhi vohāraṃ katvā ayoniso bhoge saṃharitvā jīvanti. Tā 1- kāyassa
bhedā paraṃ maraṇā bahinagare parikhāpiṭṭhe petiyo hutvā nibbattiṃsu. Tā rattiyaṃ
dukkhābhibhūtā:-
         [801] "mayaṃ bhoge saṃharimhā        samena visamena ca
               te aññe paribhuñjanti        mayaṃ dukkhassa bhāginī"ti
vippalapantiyo bheravena mahāsaddena viraviṃsu. Manussā taṃ sutvā bhītatasitā vibhātāya
rattiyā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ sajjetvā satthāraṃ bhikkhusaṃghañca
nimantetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ upanisīditvā taṃ pavattiṃ nivedesuṃ. Bhagavā "upāsakā tena vo saddena
@Footnote: 1 Sī.,i. jīvantiyo

--------------------------------------------------------------------------------------------- page300.

Koci antarāyo natthi, catasso pana petiyo dukkhābhibhūtā attanā dukkaṭaṃ kammaṃ kathetvā paridevanavasena vissarena viravantiyo 1-:- `mayaṃ bhoge saṃharimhā samena visamena ca te aññe paribhuñjanti mayaṃ dukkhassa bhāginī'ti imaṃ gāthamāhaṃsū"ti avoca. Tattha bhogeti paribhuñjitabbaṭṭhena "bhogā"ti laddhanāme vatthābharaṇādike vittūpakaraṇavisese. Saṃharimhāti maccheramalena pariyādinnacittā kassaci kiñci adatvā sañcinimha. Samena visamena cāti ñāyena ca aññāyena ca, ñāyapatirūpakena vā aññāyena 2- te bhoge amhehi saṃharite idāni aññe paribhuñjanti. Mayaṃ dukkhassa bhāginīti mayaṃ pana kassacipi sucaritassa akatattā duccaritassa ca katattā etarahi petayonipariyāpannassa mahato dukkhassa bhāginiyo bhavāma, mahādukkhaṃ anubhavāmāti attho. Evaṃ bhagavā tāhi petīhi vuttaṃ gāthaṃ vatvā tāsaṃ pavattiṃ kathetvā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desetvā upari saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Bhogasaṃharapetivatthuvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 31 page 299-300. http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6635&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6635&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4903              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5235              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5235              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]