ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page29.

418. 17. Dhammātherīgāthāvaṇṇanā piṇḍapātaṃ caritvānātiādikā dhammāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatapuññasambhārā imasmiṃ buddhuppāde sāvatthiyaṃ kulaghare nibbattitvā vayappattā paṭirūpasāmikassa gehaṃ gantvā 1- satthu sāsane paṭiladdhasaddhā pabbajitukāmā hutvā sāmikena ananuññātā pacchā sāmike kālakate pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ bhikkhāya caritvā vihāraṃ āgacchantī paripatitvā tameva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā:- [17] "piṇḍapātaṃ caritvāna daṇḍamādāya 2- dubbalā vedhamānehi gattehi tattheva nipatiṃ chamā disvā ādīnavaṃ kāye atha cittaṃ vimucci me"ti udānavasena imaṃ gāthaṃ abhāsi. Tattha piṇḍapātaṃ caritvāna, daṇḍamādāya dubbalāti piṇḍapātatthāya yaṭṭhiṃ upatthambhena nagare caritvā bhikkhāya āhiṇḍetvā. Chamāti chamāyaṃ bhūmiyaṃ, pādānaṃ avasena 3- bhūmiyaṃ nipatinti attho. Disvā ādīnavaṃ kāyeti asubhānicca- dukkhānattādīhi nānappakārehi sarīre dosaṃ paññācakkhunā disvā. Atha cittaṃ vimucci meti ādīnavānupassanāya parato pavattehi nibbidānupassanādīhi vikkhambhanavasena mama cittaṃ kilesehi vimuccitvā puna maggaphalehi yathākkamaṃ samucchedavasena ceva paṭipassaddhivasena ca sabbaso vimucci vimuttaṃ, na dānissā vimocetabbaṃ atthīti. Idameva cassā aññābyākaraṇaṃ ahosīti. Dhammātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. gatā 2 cha.Ma.,i. daṇḍamolubbha 3 Ma. avahanena


             The Pali Atthakatha in Roman Book 34 page 29. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=618&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=618&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=418              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8964              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9033              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9033              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]