ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page287.

8 Nandivisālajātakaṃ manuññameva bhāseyyāti idaṃ satthā jetavane viharanto chabbaggiyānaṃ bhikkhūnaṃ omasavādaṃ ārabbha kathesi. Tasmiṃ hi samaye chabbaggiyā bhikkhū kalahaṃ karontā pesale bhikkhū khuṃsenti vambhenti ovijjhanti dasahi akkosavatthūhi akkosanti. Bhikkhū bhagavato ārocesuṃ. Bhagavā chabbaggiye bhikkhū pakkosāpetvā saccaṃ kira tumhe kalahaṃ karotha bhikkhaveti pucchitvā saccanti vutte vigarahitvā bhikkhave pharusavācā nāma anatthakārikā tiracchānagatānampi amanāpā pubbepi eko tiracchānagato attānaṃ pharusena samudācarantaṃ sahassena parājesīti vatvā atītaṃ āhari. Atīte gandhāraraṭṭhe takkasilāyaṃ gandhāro nāma rājā rajjaṃ kāresi. Bodhisatto goyoniyaṃ nibbatti. Atha naṃ taruṇavacchakakāleyeva eko brāhmaṇo dakkhiṇadāyakānaṃ santikā labhitvā nandivisāloti nāmaṃ katvā puttaṭṭhāne ṭhapetvā sampiyāyamāno yāgubhattādīni datvā posesi. Bodhisatto vayappatto cintesi ahaṃ iminā brāhmaṇena kicchena paṭijaggito mayā sadiso sakalajambūdīpe añño samadhuro goṇo nāma natthi yannūnāhaṃ attano balaṃ dassetvā brāhmaṇassa posāvaniyaṃ dadeyyanti. So ekadivasaṃ brāhmaṇaṃ āha gaccha brāhmaṇa etaṃ govindakaseṭṭhiṃ upasaṅkamitvā mayhaṃ balibaddo atibaddhaṃ sakaṭasataṃ pavattetīti vatvā

--------------------------------------------------------------------------------------------- page288.

Sahassena abbhudaṃ karohīti. So brāhmaṇo seṭṭhissa santikaṃ gantvā kathaṃ samuṭṭhāpesi imasmiṃ nagare kassa goṇo thāmasampannoti. Atha naṃ seṭṭhī asukassa ca asukassa cāti vatvā sakalanagare pana amhākaṃ goṇehi sadiso nāma natthīti āha. Brāhmaṇo mayhaṃ eko goṇo atibaddhaṃ sakaṭasataṃ pavattetuṃ samattho atthīti āha. Seṭṭhī gahapati kuto evarūpo goṇoti āha. Brāhmaṇo mayhaṃ gehe atthīti. Tenahi abbhudaṃ karohīti. Sādhu karomīti sahassena abbhudaṃ akāsi. So sakaṭasataṃ vālukasakkharapāsāṇādīnaṃyeva pūretvā paṭipāṭiyā ṭhapetvā sabbāni akkhabandhanayottena ekato bandhitvā nandivisālaṃ nhāpetvā gandhapañcāṅgulikaṃ datvā kaṇṭhe mālaṃ pilandhitvā purimasakaṭadhure ekameva yojetvā sayaṃ dhure nisīditvā patodaṃ ukkhipitvā añcha kūṭa vahassu kūṭāti āha. Bodhisatto ayaṃ maṃ akūṭaṃ kūṭavādena samudācaratīti cattāro pāde thambhe viya niccalaṃ katvā aṭṭhāsi. Seṭṭhī taṃ khaṇaññeva brāhmaṇaṃ sahassaṃ āharāpesi. Brāhmaṇo sahassaparājito goṇaṃ muñcitvā gharaṃ gantvā sokābhibhūto nipajji. Nandivisālo caritvā āgato brāhmaṇaṃ sokābhibhūtaṃ disvā upasaṅkamitvā kiṃ brāhmaṇa niddāyasīti āha. Kuto me niddā sahassaparājitassāti. Brāhmaṇa mayā ettakaṃ kālaṃ tava gehe vasantena atthi kiñci bhājanaṃ vā bhinditapubbaṃ koci vā madditapubbo aṭṭhāne vā pana uccārapassāvo katapubboti. Natthi tātāti. Atha maṃ kasmā kūṭavādena samudācarasi taveva

--------------------------------------------------------------------------------------------- page289.

So doso mayhaṃ doso natthi gaccha tena saddhiṃ dvīhi sahassehi abbhudaṃ karohi kevalaṃ akūṭaṃ kūṭavādena mā samudācarīti. Brāhmaṇo tassa vacanaṃ sutvā gantvā dvīhi sahassehi abbhudaṃ katvā purimanayeneva sakaṭasataṃ atibandhitvā nandivisālaṃ maṇḍetvā purimasakaṭaṃ dhure yojesi. Kathaṃ yojesīti. Yugaṃ dhure niccalaṃ bandhitvā ekāya koṭiyā nandivisālaṃ yojetvā ekaṃ koṭiṃ dhurayottena pariveṭhetvā yugakoṭiñca akkhāni pādañca nissāya maṇḍarukkhadaṇḍakaṃ datvā tena yottena niccalaṃ bandhitvā ṭhapesi. Evañhi kate yugaṃ etto vā ito vā na gacchati sakkā hoti ekeneva goṇena ākaḍḍhituṃ. Athassa brāhmaṇo dhure nisīditvā nandivisālassa piṭṭhiṃ parimajjitvā gaccha bhadra vahassu bhadrāti āha. Bodhisatto atibaddhaṃ sakaṭasataṃ ekavegeneva ākaḍḍhitvā pacchā ṭhitaṃ sakaṭaṃ purato ṭhitasakaṭassa ṭhāne ṭhapesi. Govindakaseṭṭhī parājito brāhmaṇassa dve sahassāni adāsi. Aññepi manussā bodhisattassa bahuṃ dhanamadaṃsu. Taṃ sabbaṃ brāhmaṇasseva ahosi. Evaṃ so bodhisattaṃ nissāya bahuṃ dhanaṃ labhi. Satthā na bhikkhave pharusavacanaṃ nāma kassaci manāpanti chabbaggiye bhikkhū garahitvā sikkhāpadaṃ paññāpetvā abhisambuddho hutvā imaṃ gāthamāha manuññameva bhāseyya nāmanuññaṃ kudācanaṃ manuññaṃ bhāsamānassa garubhāraṃ udaddhari dhanañca naṃ alābhesi tena cattamano ahūti.

--------------------------------------------------------------------------------------------- page290.

Tattha manuññameva bhāseyyāti parena saddhiṃ bhāsamāno catudosavirahitaṃ madhuraṃ manāpaṃ saṇhamudukaṃ piyavācameva bhāseyya. Garubhāraṃ udaddharīti nandivisālo balibaddo amanāpaṃ bhāsamānassa bhāraṃ anuddharitvā pacchā manāpaṃ piyavacanaṃ bhāsamānassa brāhmaṇassa garubhāraṃ udaddharitvā pāpesīti attho. Tattha dakāro panettha byañjanasandhivasena padasandhikaroti. Iti satthā manuññameva bhāseyyāti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā brāhmaṇo ānando ahosi nandivisālo pana ahameva sammāsambuddhoti. Nandivisālajātakaṃ aṭṭhamaṃ. ---------------


             The Pali Atthakatha in Roman Book 35 page 287-290. http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5919&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5919&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=185              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=185              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=185              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]