ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      9. Anomadassībuddhavaṃsavaṇṇanā
     sobhitabuddhe pana parinibbute tassa aparabhāge ekamasaṅkhyeyyaṃ
buddhuppādarahitaṃ ahosi, atīte pana tasmiṃ asaṅkhyeyye ekasmiṃ kappe tayo
buddhā nibbattiṃsu anomadassī padumo nāradoti. Tattha anomadassī bhagavā
soḷasa asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitapure nibbattitvā
devehi abhiyācito tato cavitvā candavatiyaṃ nāma rājadhāniyaṃ yasavānāmassa
rañño kule samussitacārupayodharāya yasodharāya nāma aggamahesiyā kucchismiṃ
paṭisandhiṃ aggahesi. Anomadassikumāre kira yasodharāya deviyā kucchigate tassa
puññappabhāvena pabhā asītihatthappamāṇaṃ ṭhānaṃ pharitvā aṭṭhāsi. Candasūriyappabhāhi
anabhibhavanīyāva ahosi. Sā dasannaṃ māsānaṃ accayena bodhisattaṃ sucandanuyyāne 1-
vijāyi. Paṭihāriyāni heṭṭhā vuttanayāneva.
     Nāmaggahaṇadivasena panassa nāmaṃ gaṇhantā, yasmā jātiyaṃ ākāsato
satta ratanāni patiṃsu, tasmā anomānaṃ ratanānaṃ uppattihetubhūtattā
"anomadassī"ti nāmamakaṃsu. So anukkamena vuddhippatto dibbehi kāmaguṇehi
paricāriyamāno dasavassasahassāni agāraṃ ajjhāvasi. Tassa kira siri upasiri
@Footnote: 1 Sī.,i. sunanduyyāne

--------------------------------------------------------------------------------------------- page252.

Sirivaḍḍhoti tayo pāsādā ahesuṃ. Sirimādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni ahesuṃ. So sirimāya deviyā upavāṇe nāma putte jāte cattāri nimittāni disvā sivikāyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ tisso janakoṭiyo anupabbajiṃsu. Tehi parivuto mahāpuriso dasa māse padhānacariyaṃ cari. Tato visākhapuṇṇamāya anupamabrāhmaṇagāme piṇḍāya caritvā anupamaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anomanāmājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā ajjunarukkhabodhiṃ padakkhiṇaṃ katvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya pallaṅkaṃ ābhujitvā samāraṃ mārabalaṃ viddhaṃsetvā tīsu yāmesu tisso vijjā uppādetvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānesi. Vuttaṃ:- [1] "sobhitassa aparena sambuddho dvipaduttamo anomadassī amitayaso tejassī duratikkamo. [2] So chetvā bandhanaṃ sabbaṃ viddhaṃsetvā tayo bhave anivattigamanaṃ maggaṃ desesi devamānuse. [3] Sāgarova asaṅkhobho pabbatova durāsado ākāsova ananto so sālarājāva phullito. [4] Dassanenapi taṃ buddhaṃ tositā honti pāṇino byāharantaṃ giraṃ sutvā amataṃ pāpuṇanti te"ti. Tattha anomadassīti anupamadassano, amitadassano vā. Amitayasoti amitaparivāro, amitakitti vā. Tejassīti sīlasamādhipaññātejena samannāgato.

--------------------------------------------------------------------------------------------- page253.

Duratikkamoti duppadhaṃsiyo, aññena devena vā mārena vā kenaci vā atikkamituṃ asakkuṇeyyoti attho. So chetvā bandhanaṃ sabbanti sabbaṃ dasavidhaṃ saññojanaṃ chinditvā. Viddhaṃsetvā tayo bhaveti tibhavūpagaṃ kammaṃ kammakkhayakarañāṇena viddhaṃsetvā, abhāvaṃ katvāti attho. Anivattigamanaṃ magganti nivattiyā pavattiyā paṭipakkhabhūtaṃ nibbānaṃ anivattīti vuccati, taṃ anivattiṃ gacchati anenāti anivattigamano. Taṃ anivattigamanaṃ aṭṭhaṅgikaṃ maggaṃ desesīti attho. "dassetī"tipi pāṭho, soyevattho. Devamānuseti devamanussānaṃ, sāmiatthe upayogavacanaṃ daṭṭhabbaṃ. Asaṅkhobhoti khobhetuṃ cāletuṃ asakkuṇeyyoti akkhobhiyo. Yathā hi samuddo caturāsītiyojanasahassagambhīro anekayojanasahassabhūtāvāso akkhobhiyo, evaṃ akkhobhiyoti attho. Ākāsova anantoti yathā pana ākāsassa anto natthi, atha kho ananto appameyyo apāro, evaṃ bhagavāpi buddhaguṇehi ananto appameyyo apāro. Soti so bhagavā. Sālarājāva phullitoti sabbalakkhaṇānubyañjanasamalaṅkata- sarīrattā suphullitasālarājā viya sobhatīti attho. Dassanenapi taṃ buddhanti tassa buddhassa dassanenāpīti attho. Īdisesupi sāmivacanaṃ payujjanti saddasatthavidū. Tositāti paritositā piṇitā. Byāharantanti byāharantassa, sāmiatthe upayogavacanaṃ. Amatanti nibbānaṃ. Pāpuṇantīti adhigacchanti. Teti ye tassa giraṃ dhammadesanaṃ suṇanti, te amataṃ pāpuṇantīti attho. Bhagavā pana bodhimūle sattasattāhaṃ vītināmetvā brahmunā āyācito dhammadesanāya budadhacakkhunā lokaṃ olokento attanā saha pabbajite tikoṭisaṅkhe jane upanissayasampanne disvā "kattha nu kho te etarahi viharantī"ti upadhārento subhavatīnagare sudassanuyyāne viharante disvā ākāsena

--------------------------------------------------------------------------------------------- page254.

Gantvā sudassanuyyāne otari. So tehi parivuto sadevamanussāya parisāya majjhe dhammacakkaṃ pavattesi. Tattha koṭisatānaṃ paṭhamābhisamayo ahosi. Tena vuttaṃ:- [5] "dhammābhisamayo tassa iddho phīto tadā ahu koṭisatāni abhisamiṃsu paṭhame dhammadesane"ti. Tattha phītoti phātippatto bāhujaññavasena. Koṭisatānīti koṭīnaṃ satāni koṭisatāni. "koṭisatayo"tipi pāṭho, tassa satakoṭiyoti attho. Athāparena samayena osadhīnagaradvāre asanarukkhamūle 1- yamakapāṭihāriyaṃ katvā asurehi durabhibhavane 2- tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisinno temāsaṃ abhidhammavassaṃ vassāpayi. Tadā asītidevatākoṭiyo abhisamiṃsu. Tena vuttaṃ:- [6] "tato paraṃ abhisamaye vassante dhammavuṭṭhiyo asītikoṭiyobhisamiṃsu dutiye dhammadesane"ti. Tattha vassanteti buddhamahāmeghe vassante. Dhammavuṭṭhiyoti dhammakathāvassavuṭṭhiyo. Tato aparena samayena maṅgalapañhāniddese aṭṭhasattatikoṭiyo abhisamiṃsu. So tatiyo abhisamayo ahosi. Tena vuttaṃ:- [7] "tato parampi vassante tappayante ca pāṇinaṃ aṭṭhasattatikoṭīnaṃ tatiyābhisamayo ahū"ti. Tattha vassanteti dhammakathāsaliladhāraṃ vassante. Tappayanteti dhammāmatavassena tappayante, tappanaṃ karonte bhagavante bhagavatīti attho. Anomadassissapi bhagavato tayo sāvakasannipātā ahesuṃ. Tattha soreyyanagare isidattassa rañño dhamme desiyamāne pasīditvā ehibhikkhupabbajjāya pabbajitānaṃ @Footnote: 1 Ma. ambarukkhamūle 2 Sī.,i. surāripurābhibhavane

--------------------------------------------------------------------------------------------- page255.

Aṭṭhannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Rādhavatīnagare sundarindharassa 1- nāma rañño dhamme desiyamāne ehibhikkhupabbajjāya pabbajitānaṃ sattannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Puna soreyyanagareyeva soreyyaraññā saha ehibhikkhupabbajjāya pabbajitānaṃ channaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:- [8] "sannipātā tayo āsuṃ tassāpi ca mahesino abhiññābalappattānaṃ pupphitānaṃ vimuttiyā. [9] Aṭṭhasatasahassānaṃ sannipāto tadā ahu pahīnamadamohānaṃ santacittāna tādinaṃ. [10] Sattasatasahassānaṃ dutiyo āsi samāgamo anaṅgaṇānaṃ virajānaṃ upasantāna tādinaṃ. [11] Channaṃ satasahassānaṃ tatiyo āsi samāgamo abhiññābalappattānaṃ nibbutānaṃ tapassinan"ti. Tattha tassāpi ca mahesinoti tassa mahesino anomadassissāpi. "tassāpi dvipaduttamo"tipi pāṭho, tassapi dvipaduttamassāti attho. Lakkhaṇaṃ saddasatthato gahetabbaṃ. Abhiññābalappattānanti abhiññānaṃ balappattānaṃ, ciṇṇavasitāya khippanisantibhāvena abhiññāsu thirabhāvappattānanti attho. Pupphitānanti sabbaphāliphullabhāvena ativiya sobhaggappattānaṃ. Vimuttiyāti arahattaphalavimuttiyā. Anaṅgaṇānanti ettha ayaṃ aṅgaṇasaddo katthaci kilesesu dissati. Yathāha "tattha katamāni tīṇi aṅgaṇāni? rāgo aṅgaṇaṃ doso aṅgaṇaṃ moho @Footnote: 1 Sī.,i. madhurindharassa, ma surindharassa

--------------------------------------------------------------------------------------------- page256.

Aṅgaṇan"ti 1- "pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇan"ti. 2- Katthaci kismiñci male. Yathāha "tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī"ti. 3- Katthaci tathārūpe bhūmibhāge "cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ rājaṅgaṇan"ti. 4- Idha pana kilesesu daṭṭhabbo. Tasmā nikkilesānanti attho. 5- Virajānanti tasseva vevacanaṃ. Tapassinanti kilesakkhayakaro ariyamaggasaṅkhāto tapo yesaṃ atthi te tapassino, tesaṃ tapassīnaṃ, khīṇāsavānanti attho. Tadā amhākaṃ bodhisatto eko mahesakkho yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So "buddho loke uppanno"ti sutvā āgantvā paramaruciradassanaṃ sattaratanamayaṃ abhirucirarajanikaramaṇḍalasadisaṃ maṇḍapaṃ nimminitvā tattha sattāhaṃ mahādānaṃ buddhappamukhassa saṃghassa adāsi. Atha naṃ bhagavā bhattānumodanasamaye 6- "anāgate kappasatasahassādhike ekasmiṃ asaṅkhyeyye atikkante gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [12] "ahantena samayena yakkho āsiṃ mahiddhiko nekānaṃ yakkhakoṭīnaṃ vasavattimhi issaro. [13] Tadāpi taṃ buddhavaraṃ upagantvā mahesinaṃ annapānena tappesiṃ sasaṃghaṃ lokanāyakaṃ. [14] Sopi maṃ tadā byākāsi visuddhinayano muni aparimeyyito kappe ayaṃ buddho bhavissati 7- ahu kapilavhayā rammā nikkhamitvā tathāgato. 7- @Footnote: 1 abhi.vi. 35/924/449 2 Ma.mū. 12/60/35 @3. Ma.mū. 12/184/155 4 gavesitabbo 5 pa.sū. 1/151 @6 Sī.,i. bhuttānumodana... 7-7 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page257.

[15] Padhānaṃ padahitvāna .pe. hessāma sammukhā imaṃ. [16] Tassāpi vacanaṃ sutvā tuṭṭho saṃviggamānaso uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tattha uttariṃ vatamadhiṭṭhāsinti pāramipūraṇatthāya bhiyyopi daḷhataraṃ parakkamamakāsīti attho. Tassa pana anomadassissa bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyu, sirimā nāma aggamahesī, upavāṇo nāmassa putto, dasavassasahassāni agāraṃ ajjhāvasi. So sivikāyānena nikkhami. Sivikāyānena gamanaṃ pana sobhitabuddhavaṃsavaṇṇanāya pāsādagamane vuttanayeneva veditabbaṃ. Dhammako nāma rājā upaṭṭhāko. Dhammārāme kira bhagavā vihāsīti. Tena vuttaṃ:- [17] "nagaraṃ candavatī nāma yasavā nāma khattiyo mātā yasodharā nāma anomadassissa satthuno. [22] Nisabho ca anomo ca ahesuṃ aggasāvakā varuṇo nāmuṭṭhāko anomadassissa satthuno. [23] Sundarī 1- ca sumanā ca ahesuṃ aggasāvikā bodhi tassa bhagavato ajjunoti pavuccati. [25] Aṭṭhapaññāsaratanaṃ accuggato mahāmuni pabhā niddhāvatī tassa sataraṃsīva uggato. @Footnote: 1 pāḷi. sandarā

--------------------------------------------------------------------------------------------- page258.

[26] Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [27] Supupphitaṃ pāvacanaṃ arahantehi tādihi vītarāgehi vimalehi sobhittha 1- jinasāsanaṃ. [28] So ca satthā amitayaso yugāni tāni atuliyāni sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. Tattha pabhā niddhāvatīti tassa sarīrato pabhā nikkhamati. Sarīrappabhā panassa niccakālaṃ dvādasayojanappamāṇaṃ padesaṃ pharitvā tiṭṭhati. Yugāni tānīti aggasāvakayugādīni yugalāni. Sabbaṃ tamantarahitanti vuttappakāraṃ sabbampi aniccamukhaṃ paviṭṭhaṃ vinaṭṭhanti attho. "nanu rittakameva saṅkhārā"tipi pāṭho, tassa nanu rittakā tucchakāyeva sabbe saṅkhārāti attho. Makāro padasandhikaro. Sesagāthāsu sabbattha uttānamevāti. Imassa pana anomadassissa bhagavato santike sāriputto ca mahāmoggallāno cāti ime dve aggasāvakabhāvatthāya paṇidhānamakaṃsu. Imesaṃ pana therānaṃ vatthu cettha kathetabbaṃ. Mayā ganthavitthārabhayena na uddhaṭanti. Anomadassībuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito buddhavaṃso. -------------


             The Pali Atthakatha in Roman Book 51 page 251-258. http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=5593&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5593&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7553              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9507              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9507              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]