ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        5. Rūpadhātukathāvaṇṇanā
     [515-516] Idāni rūpadhātukathā nāma hoti. Tattha "rūpinova 2- dhammā
rūpadhātu nāmā"ti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya rūpinoti
pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sakavādī yasmā rūpadhātu nāma
rūpabhavo, na rūpamattameva, tasmā tenatthena codetuṃ rūpadhātūtiādimāha. Taṃ sabbaṃ
kāmaguṇakathāyaṃ vuttanayeneva veditabbaṃ. Sāva kāmadhātūti puṭṭho bhūmiparicchedavirodhaṃ
sampassamāno paṭikkhipati. Puna daḷhaṃ katvā puṭṭho attano laddhivasena
paṭijānāti. Evaṃ sante pana dvīhi bhavehi samannāgatatā āpajjati, tena taṃ
sakavādī kāmabhavena cātiādimāha. Itaro ekassa dvīhi bhavehi 3- samannāgatābhāvato
paṭikkhipatīti.
                      Rūpadhātukathāvaṇṇanā niṭṭhitā.
                            --------
@Footnote: 1 cha.Ma. kāmabhāvaṃ   2 cha.Ma. va-saddo na dissati   3 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 55 page 236. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5320&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5320&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1217              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=12084              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=7976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=7976              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]