ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           10. Dasamavagga
                         1. Nirodhakathāvaṇṇanā
     [571-572] Idāni nirodhakathā nāma hoti tattha yesaṃ "upapattesiyanti
saṅkhagatassa bhavaṅgacittassa bhaṅgakkhaṇena saheva kiriyāti saṅkhagatā kusalā vā akusalā
vā cattāro khandhā cittasamuṭṭhānarūpañcāti pañca khandhā uppajjanti. Tesu hi
anuppannesu bhavaṅgacitte 2- niruddhe santativicchedo bhaveyyā"ti laddhi seyyathāpi
andhakānaṃ, te sandhāya upapattesiyeti pucchā sakavādissa, paṭiññā itarassa.
Tattha upapattesiyeti catūsupi padesu bahuvacanabhummatthe ekavacanabhummaṃ, upapattesiyesu
pañcasu khandhesu aniruddhesūti ayañhettha attho. Dasannanti
@Footnote: 1 pāli. atītānāgatapaccuppannakathā   2 cha.Ma. bhavaṅge

--------------------------------------------------------------------------------------------- page249.

Upapattesiyakkhandhānañca kiriyākkhandhānañca vasena vuttaṃ. Tattha paṭhamapañhe khandhalakkhaṇa- vasena kiriyāvasena 1- ca pañceva nāma te khandhāti paṭikkhipati. Dutiyapañhe purimapacchimavasena upapattesiyakiriyāvasena ca nānattaṃ sandhāya paṭijānāti. Dvinnampana phassānaṃ cittānañca samodhānaṃ puṭṭho suttalesābhāvena paṭikkhipati. Kiriyā cattāroti rūpena vinā kusalā vā akusalā vā cattāro gahitā. Kiriyāñāṇanti paravādinā cakkhuviññāṇasamaṅgikkhaṇe arahato anuññātaṃ anārammaṇa- ñāṇaṃ. Niruddhe maggo uppajjatīti pucchā paravādissa, aniruddhe anuppajjanato paṭiññā sakavādissa. Mato maggaṃ bhāvetīti chalena pucchā paravādissa. Yasmā pana paṭisandhito yāva cuticittā satto jīvatiyeva nāma, tasmā sakavādī na hevanti paṭikkhipati. Nirodhakathāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 248-249. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5596&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5596&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1375              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=13669              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=8979              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=8979              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]