ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page258.

7. Iddhibalakathāvaṇṇanā [621-624] Idāni iddhibalakathā nāma hoti. Tattha iddhipāda- bhāvanānisaṃsassa atthaṃ ayoniso gahetvā "iddhibalena samannāgato kappaṃ tiṭṭheyyā"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya iddhibalena samannāgato kappaṃ tiṭṭheyyāti pucchā sakavādissa. Tattha kappo nāma mahākappo, kappekadeso, āyukappoti tividho. "cattārimāni bhikkhave kappassa asaṅkheyyānī"ti 1- ettha hi mahākappova kappoti vutto. "brahmakāyikānaṃ devānaṃ kappo āyuppamāṇan"ti 2- ettha kappekadeso. "kappaṃ nirayamhi paccati, kappaṃ saggamhi modatī"ti 3- ettha āyukappo, āyukappanaṃ āyuvidhānaṃ kammassa vipākavasena vā vassagaṇanāya vā āyuparicchedoti attho. Tesu mahākappaṃ sandhāya pucchati, itaro paṭijānāti. Atha naṃ sakavādī "sace te iddhibalena samannāgato `yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo'ti 4- evaṃ paricchinnā āyukappā uddhaṃ mahākappaṃ vā mahākappekadesaṃ vā jīveyya, iddhimayikenassa āyunā bhavitabban"ti codetuṃ iddhimayiko so āyūtiādimāha. Itaro "jīvitindriyaṃ nāma iddhimayikaṃ natthi, kammasamuṭṭhānamevā"ti vuttattā paṭikkhipati. Ko panettha iddhimato viseso, nanu aniddhimāpi āyukappaṃ tiṭṭheyyāti? ayaṃ viseso:- iddhimā hi yāvatāyukaṃ jīvitassa pavattiyā antarāyakare dhamme iddhibalena paṭibāhitvā antarā akālamaraṇaṃ nivāretuṃ sakkoti, aniddhimato etaṃ balaṃ natthīti. 5- Ayametesaṃ viseso. Atītaṃ anāgatanti idaṃ avisesena kappaṃ tiṭṭheyyāti paṭiññātattā codeti. Dve kappetiādi "yadi iddhimā jīvitaparicchedaṃ atikkamituṃ sakkoti, na @Footnote: 1 aṅ.catukka. 21/156/162 2 aṅ.catukka. 21/123/142 @3 vinaYu. 7/354/149 4 saṃ.ni. 16/143/184 5 cha.Ma. natthi

--------------------------------------------------------------------------------------------- page259.

Kevalaṃ ekaṃ anekepi kappe tiṭṭheyyā"ti codanatthaṃ vuttaṃ. Uppanno phassotiādi na sabbaṃ iddhiyā labbhati, iddhiyā avisayopi atthīti dassetuṃ vuttaṃ. Sesamettha uttānatthamevāti. Iddhibalakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 258-259. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5808&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5808&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1460              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=14813              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=9651              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=9651              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]