ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [244]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena   nigrodhārāmo   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane
nisīdi   .   nisajja   kho   bhagavā   bhikkhū   āmantesi  idhāhaṃ  bhikkhave
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    kapilavatthuṃ    piṇḍāya
pāvisiṃ   kapilavatthusmiṃ   piṇḍāya   caritvā  pacchābhattaṃ  piṇḍapātapaṭikkanto
yena       mahāvanaṃ      tenupasaṅkamiṃ      divāvihārāya      mahāvanaṃ
ajjhogāhetvā veluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ.
     {244.1}    Daṇḍapāṇipi    kho   bhikkhave   sakko   jaṅghāvihāraṃ
anucaṅkamamāno   anuvicaramāno   yena   mahāvanaṃ   tenupasaṅkami   mahāvanaṃ
ajjhogāhetvā  yena  veluvalaṭṭhikā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā
mama  saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā daṇḍamolubbha
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   bhikkhave   daṇḍapāṇi
sakko   maṃ   etadavoca   kiṃvādī   samaṇo   kimakkhāyīti   evaṃ   vutte
ahaṃ   bhikkhave   daṇḍapāṇiṃ   sakkaṃ   etadavocaṃ   yathāvādī  kho  āvuso
sadevake   loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya   na   kenaci   loke   viggayha  tiṭṭhati   yathā  ca  pana
kāmehi    visaṃyuttaṃ    viharantaṃ   taṃ   brāhmaṇaṃ   akathaṃkathiṃ   chinnakukkuccaṃ
bhavābhave   vītataṇhaṃ   saññā   nānusentīti   1-   evaṃvādī   kho  ahaṃ
āvuso   evamakkhāyīti   .   evaṃ   vutte  bhikkhave  daṇḍapāṇi  sakko
@Footnote: 1 Ma. Yu. nānusenti.
Sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā   tivisākhaṃ   nalāṭikaṃ  nalāṭe
vuṭṭhāpetvā daṇḍamolubbha pakkāmīti.



             The Pali Tipitaka in Roman Character Volume 12 page 221-222. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=244&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=244&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=244&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=244&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=244              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10149              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10149              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :