ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [174]  Atha  kho  te  bhikkhū  yenāyasmā  ānando tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā   ānandena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ
     {174.1}  idaṃ  kho  no āvuso ānanda bhagavā saṅkhittena uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha  cakkhu  ca nirujjhati
rūpasaññā  ca  virajjati  1-  se āyatane veditabbe .pe. Yattha jivhā ca
@Footnote: 1 Yu. nirujjhati. evamuparipi.

--------------------------------------------------------------------------------------------- page124.

Nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. Yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti. {174.2} Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti . tesaṃ no āvuso amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . vibhajatāyasmā ānandoti . seyyathāpi nāma 1- āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa .pe. vibhajatāyasmā ānando agaruṃ karitvāti. @Footnote: 1 Ma. Yu. nāmasaddo natthi.


             The Pali Tipitaka in Roman Character Volume 18 page 123-124. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=174&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=174&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=174&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=174&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=174              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :