ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [628]   Taṃ   kiṃ   maññasi   gāmaṇi  ciravāsissa  [3]-  kumārassa
vadhena    vā    bandhena    vā    jāniyā    vā    garahāya    vā
uppajjeyyuṃ           sokaparidevadukkhadomanassupāyāsāti          .
@Footnote: 1 Ma. Yu. heva .  2 Ma. ābādhayissathāti. Yu. ābādhayessati .  3 Yu. te.
Ciravāsissa   me   bhante  kumārassa  vadhena  vā  bandhena  vā  jāniyā
vā    garahāya    vā   jīvitassapi   siyā   aññathattaṃ   kiṃ   pana   me
nuppajjissanti           sokaparidevadukkhadomanassupāyāsāti         .
Iminā   kho   etaṃ   gāmaṇi   pariyāyena   veditabbaṃ   yaṅkiñci   dukkhaṃ
uppajjamānaṃ      uppajjati      sabbantaṃ      chandamūlakaṃ     chandanidānaṃ
chando   hi   mūlaṃ   dukkhassāti   .   taṃ  kiṃ  maññasi  gāmaṇi  yadā  te
ciravāsimātā   adiṭṭhā   ahosi   assutā   ahosi  te  ciravāsimātuyā
chando  vā  rāgo  vā  pemaṃ  vāti  .  no  hetaṃ bhante. Dassanaṃ vā
te  gāmaṇi  āgamma  savanaṃ  vā  [1]-  evaṃ  te ahosi ciravāsimātuyā
chando vā rāgo vā pemaṃ vāti. Evaṃ bhante.
     {628.1}  Taṃ  kiṃ  maññasi  gāmaṇi  ciravāsimātuyā  te  vadhena vā
bandhena   vā   jāniyā   vā  garahāya  vā  uppajjeyyuṃ  sokaparideva-
dukkhadomanassupāyāsāti    .    ciravāsimātuyā   me   bhante   vadhena
vā   bandhena   vā   jāniyā   vā   garahāya   vā   jīvitassapi  siyā
aññathattaṃ     kiṃ     pana     me    nuppajjissanti    sokaparidevadukkha-
domanassupāyāsāti    .    iminā   kho   etaṃ   gāmaṇi   pariyāyena
veditabbaṃ     yaṅkiñci     dukkhaṃ    uppajjamānaṃ    uppajjati    sabbantaṃ
chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti. Ekādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 405-406. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=628&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=628&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=628&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=628&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=628              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3715              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3715              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :