ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page98.

Dasamasikkhāpadaṃ [113] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto paṭṭho hoti cīvarakammaṃ kātuṃ . so paṭapilotikānaṃ saṅghāṭiṃ karitvā surattaṃ suparikammakataṃ katvā pārupi . athakho aññataro paribbājako mahagghaṃ paṭaṃ pārupitvā yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca sundarā kho tyāyaṃ āvuso saṅghāṭi 1- dehi me paṭenāti. Jānāhi āvusoti. Āmāvuso jānāmīti. Handāvusoti adāsi. {113.1} Athakho so paribbājako taṃ saṅghāṭiṃ pārupitvā paribbājakārāmaṃ agamāsi . paribbājakā taṃ paribbājakaṃ etadavocuṃ sundarā kho tyāyaṃ āvuso saṅghāṭi kuto tayā laddhāti . tena me āvuso paṭena parivaṭṭitāti 2- . katihipi tyāyaṃ āvuso saṅghāṭi bhavissati soyeva te paṭo varoti . Athakho so paribbājako saccaṃ kho paribbājakā āhaṃsu katihipi myāyaṃ saṅghāṭi bhavissati soyeva me paṭo varoti yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca handa te āvuso saṅghāṭiṃ 3- dehi me paṭanti . nanu tvaṃ āvuso mayā vutto jānāhi @Footnote: 1 Yu. saṅghāṭī . 2 Ma. Yu. sabbattha parivattitātīti dissati . 3 Ma. saṅghāṭi.

--------------------------------------------------------------------------------------------- page99.

Āvusoti nāhaṃ dassāmīti . athakho so paribbājako ujjhāyati khīyati vipāceti gihipi 1- naṃ gihissa vippaṭisārissa deti 2- kiṃ pana pabbajito pabbajitassa na dassatīti . assosuṃ kho bhikkhū tassa paribbājakassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajjissatīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tvaṃ upananda paribbājakena saddhiṃ kayavikkayaṃ samāpajjasīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa paribbājakena saddhiṃ kayavikkayaṃ samāpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {113.2} yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya nissaggiyaṃ pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 98-99. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=113&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=113&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=113&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=113&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=113              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4991              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :