ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [145]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  bhagavatā  bhikkhūnaṃ
vassikasāṭikā    anuññātā    hoti   .   chabbaggiyā   bhikkhū   bhagavatā
vassikasāṭikā     anuññātāti     paṭikacceva    1-    vassikasāṭikacīvaraṃ
pariyesanti   paṭikacceva   katvā   nivāsenti   jiṇṇāya   vassikasāṭikāya
naggā  kāyaṃ  ovassāpenti  .  ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
paṭikacceva     vassikasāṭikacīvaraṃ    pariyesissanti    paṭikacceva    katvā
nivāsessanti  jiṇṇāya  vassikasāṭikāya  naggā  kāyaṃ ovassāpessantīti.
Athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave
paṭikacceva   vassikasāṭikacīvaraṃ   pariyesatha   paṭikacceva   katvā  nivāsetha
jiṇṇāya   vassikasāṭikāya   naggā   kāyaṃ   ovassāpethāti   .   saccaṃ
bhagavāti  .  vigarahi  buddho bhagavā kathaṃ hi nāma tumhe moghapurisā paṭikacceva
vassikasāṭikacīvaraṃ   pariyesissatha   paṭikacceva  katvā  nivāsessatha  jiṇṇāya
vassikasāṭikāya    naggā    kāyaṃ   ovassāpessatha   netaṃ   moghapurisā
appasannānaṃ   vā  pasādāyapasannānaṃ  vā  bhiyyobhāvāya  .pe.  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {145.1}   māso   seso  gimhānanti  bhikkhunā  vassikasāṭikacīvaraṃ
@Footnote: 1 Sī. Yu. paṭigacceva. evamuparipi.
Pariyesitabbaṃ  aḍḍhamāso  1-  seso  gimhānanti  katvā  nivāsetabbaṃ .
Orena   ce   māso  seso  gimhānanti  vassikasāṭikacīvaraṃ  pariyeseyya
orenaḍḍhamāso    seso   gimhānanti   katvā   nivāseyya   nissaggiyaṃ
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 125-126. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=145&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=145&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=145&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=145&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5549              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5549              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :