ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                Acelakavaggassa paṭhamasikkhāpadaṃ
     [527]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ  .  tena  kho  pana  samayena  saṅghassa  khādanīyaṃ  uppannaṃ
hoti  .  athakho  āyasmā  ānando  bhagavato  etamatthaṃ  ārocesi .
Tenahānanda  vighāsādānaṃ  pūvaṃ  dehīti  .  evaṃ  bhanteti  kho  āyasmā
ānando   bhagavato   paṭissuṇitvā   vighāsāde  paṭipāṭiyā  nisīdāpetvā
ekekaṃ   pūvaṃ   dento   aññatarissā   paribbājikāya  ekaṃ  maññamāno
dve pūve adāsi.
     {527.1}   Sāmantā   paribbājikāyo  taṃ  paribbājikaṃ  etadavocuṃ
jāro  te  eso  samaṇoti  .  na  meso samaṇo jāro ekaṃ maññamāno
dve  pūve  adāsīti  .  dutiyampi  kho  āyasmā  ānando  ekekaṃ pūvaṃ
dento   tassāyeva   paribbājikāya   ekaṃ   maññamāno   dve   pūve
adāsi   .  sāmantā  paribbājikāyo  taṃ  paribbājikaṃ  etadavocuṃ  jāro
te  eso  samaṇoti  .  na  meso  samaṇo  jāro ekaṃ maññamāno dve
pūve  adāsīti  .  tatiyampi  kho  āyasmā  ānando ekekaṃ pūvaṃ dento
tassāyeva paribbājikāya ekaṃ maññamāno dve pūve adāsi.
     {527.2}  Sāmantā  paribbājikāyo taṃ paribbājikaṃ etadavocuṃ jāro
te  eso  samaṇoti . Na meso samaṇo jāro ekaṃ maññamāno dve pūve
adāsīti  .  jāro  na  jāroti upphaṇḍiṃsu. Aññataropi ājīvako parivesanaṃ
agamāsi   .  aññataro  bhikkhu  pahūtena  sappinā  odanaṃ  madditvā  tassa
Ājīvakassa   mahantaṃ   piṇḍaṃ  adāsi  .  athakho  so  ājīvako  taṃ  piṇḍaṃ
ādāya   agamāsi   .   aññataro   ājīvako   taṃ  ājīvakaṃ  etadavoca
kuto  tayā  āvuso  piṇḍo  laddhoti  .  tassāvuso  samaṇassa  gotamassa
muṇḍakagahapatikassa parivesanāya laddhoti.
     {527.3}  Assosuṃ kho upāsakā tesaṃ ājīvakānaṃ imaṃ kathāsallāpaṃ.
Athakho  te  upāsakā  yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā bhagavantaṃ
abhivādetvā  ekamantaṃ  nisīdiṃsu  .   ekamantaṃ  nisinnā kho te upāsakā
bhagavantaṃ   etadavocuṃ   ime   bhante   titthiyā   avaṇṇakāmā   buddhassa
avaṇṇakāmā   dhammassa   avaṇṇakāmā   saṅghassa   sādhu   bhante   ayyā
titthiyānaṃ sahatthā na dadeyyunti. Athakho bhagavā te upāsake dhammiyā kathāya
sandassesi samādapesi samuttejesi sampahaṃsesi.
     {527.4}  Athakho  te  upāsakā bhagavatā dhammiyā kathāya sandassitā
samādapitā     samuttejitā     sampahaṃsitā     uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   pakkamiṃsu   .  athakho  bhagavā  etasmiṃ
nidāne    etasmiṃ    pakaraṇe    bhikkhusaṅghaṃ   sannipātāpetvā   bhikkhūnaṃ
tadanucchavikaṃ   tadanulomikaṃ   1-   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi
tenahi   bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ   paññāpessāmi   dasa   atthavase
paṭicca     saṅghasuṭṭhutāya     saṅghaphāsutāya     .pe.    saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {527.5} yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya
@Footnote: 1 Ma. bhikkhusaṅghaṃ ... tadanulomikanti ime pāṭhā natthi.
Vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 347-349. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=527&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=527&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=527&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=527&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=527              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9370              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9370              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :