ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                 Suttantapiṭake aṅguttaranikāyassa
                       tatiyo bhāgo
                        -------
                       pañcakanipāto
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                    sekhabalavaggo paṭhamo
     [1]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti  .  bhadanteti  te  bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
pañcimāni  bhikkhave  sekhabalāni  katamāni  pañca saddhābalaṃ hiribalaṃ ottappabalaṃ
viriyabalaṃ   paññābalaṃ  imāni  kho  bhikkhave  pañca  sekhabalāni  tasmā  tiha
bhikkhave  evaṃ  sikkhitabbaṃ  saddhābalena  samannāgatā  bhavissāma  sekhabalena
hiribalena  samannāgatā  bhavissāma  sekhabalena  ottappabalena  samannāgatā
bhavissāma sekhabalena viriyabalena samannāgatā bhavissāma sekhabalena paññābalena
samannāgatā bhavissāma sekhabalenāti evaṃ hi vo bhikkhave sikkhitabbanti. [1]-
@Footnote: 1 ito paraṃ Po. Ma. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
     [2]  Pañcimāni  bhikkhave  sekhabalāni  katamāni pañca saddhābalaṃ hiribalaṃ
ottappabalaṃ   viriyabalaṃ   paññābalaṃ   .  katamañca  bhikkhave  saddhābalaṃ  idha
bhikkhave  ariyasāvako  saddho  hoti  saddahati  tathāgatassa  bodhiṃ  itipi so
bhagavā    arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū
anuttaro    purisadammasārathi    satthā   devamanussānaṃ   buddho   bhagavāti
idaṃ vuccati bhikkhave saddhābalaṃ.
     {2.1}   Katamañca   bhikkhave   hiribalaṃ   idha  bhikkhave  ariyasāvako
hirimā   hoti   hiriyati   kāyaduccaritena   vacīduccaritena   manoduccaritena
hiriyati    pāpakānaṃ    akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ   vuccati
bhikkhave hiribalaṃ.
     {2.2}  Katamañca  bhikkhave  ottappabalaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati   pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ  vuccati
bhikkhave ottappabalaṃ.
     {2.3}   Katamañca   bhikkhave   viriyabalaṃ  idha  bhikkhave  ariyasāvako
āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ
upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu
idaṃ vuccati bhikkhave viriyabalaṃ.
     {2.4}   Katamañca   bhikkhave  paññābalaṃ  idha  bhikkhave  ariyasāvako
paññavā    hoti    udayatthagāminiyā    paññāya   samannāgato   ariyāya
nibbedhikāya   sammādukkhakkhayagāminiyā  idaṃ  vuccati  bhikkhave  paññābalaṃ .
Imāni   kho   bhikkhave   pañca   sekhabalāni  tasmā  tiha  bhikkhave  evaṃ
Sikkhitabbaṃ  saddhābalena  samannāgatā  bhavissāma  sekhabalena  hiribalena ...
Ottappabalena    ...   viriyabalena   ...   paññābalena   samannāgatā
bhavissāma sekhabalenāti evaṃ hi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 1-3. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=1&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=1&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=1&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=1&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :