ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [134]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ
[1]-  Bhagavatā  dujjānaṃ  kho  [2]-  mahārāja  tayā gihinā kāmabhoginā
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ   dhārayantena   jātarūparajataṃ   sādiyantena   ime  vā
arahanto   ime   vā   arahattamaggaṃ   samāpannāti   .  saṃvāsena  kho
mahārāja   sīlaṃ   veditabbaṃ   tañca   kho  dīghena  addhunā  na  ittarena
manasikarotā no amanasikarotā paññavatā no duppaññena.
     {134.1}  Saṃvohārena  kho mahārāja soceyyaṃ veditabbaṃ tañca kho
dīghena  addhunā  na  ittarena  manasikarotā no amanasikarotā paññavatā no
duppaññena   .   āpadāsu   kho  mahārāja  thāmo  veditabbo  so  ca
kho   dīghena   addhunā   na   ittarena  manasikarotā  no  amanasikarotā
paññavatā   no   duppaññena   .   sākacchāya   kho   mahārāja  paññā
veditabbā   sā   ca   kho  dīghena  addhunā  na  ittarena  manasikarotā
@Footnote: 1 Ma. bhante .  2 Ma. etaṃ.

--------------------------------------------------------------------------------------------- page179.

No amanasikarotā paññavatā no duppaññenāti . ete bhante mama purisā corā ocarakā janapadaṃ otaritvā āgacchanti 1-. Tehi paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi 2- . idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyantīti 3- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi na vāyāmeyya sabbattha nāññassa puriso siyā nāññaṃ nissāya jīveyya dhammena na vaṇī 4- careti. Dutiyaṃ. [135] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti aneke ca kusale dhamme bhāvanāya 5- pāripūrigate. Atha kho bhagavā attano aneke pāpake akusale dhamme pahīne viditvā aneke ca kusale dhamme bhāvanāya pāripūrigate tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ahu pubbe tadā nāhu nāhu pubbe tadā ahu na cāhu na ca bhavissati na cetarahi vijjatīti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 178-179. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=134&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=134&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=134&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=134&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=134              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7922              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7922              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :