ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                           11 Mahāpalobhanajātakaṃ
     [2208] Brahmalokā cavitvāna        devaputto mahiddhiko
                  rañño putto udapādi       sabbakāmasamiddhisu.
@Footnote:1-1 Ma. ito haritvāna suvaṇṇagharāni karassu rūpiyapākāraṃ karontu.
                  Kāmā vā kāmasaññā vā  brahmaloke na vijjati
                  svāssu tāyeva saññāya    kāmehi vijigucchatha.
                  Tassa cantepure āsi          jhānāgāraṃ sumāpitaṃ
                  so tattha paṭisallīno          eko rahasi jhāyatha.
                  Sa rājā paridevesi             puttasokena aṭṭito
                  ekaputto cayaṃ mayhaṃ           na ca kāmāni bhuñjati.
                  Ko nu khvettha upāyo so     ko vā jānāti kiñcanaṃ
                  yo 1- me puttaṃ palobheyya   yathā kāmāni patthaye.
     [2209] Ahu kumārī tattheva             vaṇṇarūpasamāhitā
                  kusalā naccagītassa             vādite ca padakkhiṇā
                  sā tattha upasaṅkamma          rājānaṃ etadabravi
                  ahaṃ kho naṃ palobheyyaṃ           sace bhattā bhavissati.
     [2210] Taṃ tathāvādiniṃ rājā           kumāriṃ etadabravi
                  tvaññeva naṃ palobhehi        tava bhattā bhavissati.
     [2211] Sā ca antepuraṃ gantvā      bahuṃ kāmūpasañhitaṃ
                  hadayaṅgamā pemanīyā         citrā gāthā abhāsatha.
     [2212] Tassā ca gāyamānāya        saddaṃ sutvāna nāriyā
                  kāmacchandassa uppajji      janaṃ so paripucchatha.
                  Kasseso saddo ko vā so   bhaṇati uccāvacaṃ bahuṃ
                  hadayaṅgamaṃ pemanīyaṃ             aho 2- kaṇṇasukhaṃ mama.
@Footnote: 1 Sī. Yu. ko .  2 Sī. Yu. atho.
     [2213] Esā kho pamudā 1- deva     khiḍḍā esā anappikā
                  sace tvaṃ kāme bhuñjeyya     bhiyyo bhiyyo chandeyyu 2- taṃ.
     [2214] Iṅgha āgacchatorena           avidūramhi gāyatu
                  assamassa samīpamhi           santike mayha gāyatu.
     [2215] Tirokuḍḍamhi gāyitvā       jhānāgāramhi pāvisi
                  bandhituṃ anupubbena            araññamiva kuñjaraṃ.
     [2216] Tassā 3- kāmarasaṃ ñatvā   issādhammo ajāyatha
                  ahameva kāme bhuñjeyyaṃ     mā añño puriso ahu.
                  Tato asiṃ gahetvāna           purise hantuṃ upakkami
                  ahameveko bhuñjissaṃ          mā añño puriso siyā.
     [2217] Tato jānapadā sabbe         vikkandiṃsu samāgatā
                  putto tyāyaṃ mahārāja       janaṃ heṭhetyadūsakaṃ.
     [2218] Tañca rājā nivāhesi 4-    samhā raṭṭhā ca 5- khattiyo
                  yāvatā vijitā 6- mayhaṃ      na te vatthabba 7- tāvade.
     [2219] Tato so bhariyamādāya         samuddaṃ upasaṅkami
                  paṇṇasālaṃ karitvāna         vanaṃ uñchāya pāvisi.
     [2220] Athettha isi māgañchi         samuddamuparūpari
                  so tassa gehaṃ pāvekkhi       bhattakāle upaṭṭhite.
     [2221] Tañca bhariyā palobhesi        passa yāva sudāruṇaṃ
                  cuto so brahmacariyamhā    iddhiyā parihāyatha.
@Footnote: 1 Ma. pamadā .  2 Ma. chādeyya .  3 Ma. tassa .  4 Ma. vivāhesi.
@5 Sī. Yu. raṭṭhāto .  6 Ma. vijitaṃ .  7 Sī. Yu. vattabba.
     [2222] Rājaputto ca uñchāto      vanamūlaphalaṃ bahuṃ
                  sāyaṃ kājena ādāya         assamaṃ upasaṅkami.
     [2223] Isi ca khattiyaṃ disvā          samuddaṃ upasaṅkami
                  vehāyasaṃ gamissanti           sīdate so mahaṇṇave.
     [2224] Khattiyo ca isiṃ disvā         sīdamānaṃ mahaṇṇave
                  tasseva anukampāya           imā gāthā abhāsatha.
     [2225] Abhijjamāne vārismiṃ          sayaṃ āgamma iddhiyā
                  missībhāvitthiyā gantvā     saṃsīdati mahaṇṇave.
                  Āvaṭṭanī mahāmāyā        brahmacariyavikopanā
                  sīdanti naṃ viditvāna           ārakā parivajjaye.
                  Analā mudusambhāsā          duppūrā tā nadīsamā
                  sīdanti naṃ viditvāna           ārakā parivajjaye.
                  Yaṃ etā upasevanti           chandasā vā dhanena vā
                  jātavedova saṇṭhānaṃ          khippaṃ anudahanti naṃ.
     [2226] Khattiyassa vaco sutvā         isissa nibbido 1- ahu
                  laddhā porāṇakaṃ maggaṃ       gacchate so vihāyasaṃ.
     [2227] Khattiyo ca isiṃ disvā         gacchamānaṃ vihāyasaṃ
                  saṃvegaṃ alabhi dhīro                pabbajjaṃ samarocayi.
                  Tato so pabbajitvāna        kāmarāgaṃ virājayi
@Footnote: 1 Ma. nibbidā.
                  Kāmarāgaṃ virājetvā         brahmalokūpago ahūti.
                        Mahāpalobhanajātakaṃ ekādasamaṃ.
                                    -----------



             The Pali Tipitaka in Roman Character Volume 27 page 456-460. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2208&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2208&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2208&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2208&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2208              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2702              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2702              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :