ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page1.

Suttantapiṭake khuddakanikāyassa cūḷaniddeso ------------ namo tassa bhagavato arahato sammāsambuddhassa. Pārāyanavaggo vatthugāthā [1] Kosalānaṃ purā rammā agamā dakkhiṇāpathaṃ ākiñcaññaṃ patthayāno brāhmaṇo mantapāragū. [2] So assakassa visaye muḷakassa 1- samāsane vasī 2- godhāvarīkūle uñchena ca phalena ca. [3] Tasseva upanissāya gāmo ca vipulo ahu tato jātena āyena mahāyaññaṃ akappayi. [4] Mahāyaññaṃ yajitvāna puna pāvisi assamaṃ tasmiṃ paṭipaviṭṭhamhi añño āgañchi brāhmaṇo. [5] Ugghaṭṭapādo tasito paṅkadanto rajassiro @Footnote: 1 Ma. maḷakassa. Yu. aḷakassa. 2 Ma. vasi.

--------------------------------------------------------------------------------------------- page2.

So ca naṃ upasaṅkamma satāni pañca yācati. [6] Tamenaṃ bāvarī disvā āsanena nimantayi sukhañca kusalaṃ pucchi idaṃ vacanamabravi. [7] Yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ visajjitaṃ mayā anujānāhi me brahme natthi pañca satāni me. [8] Sace me yācamānassa bhavaṃ nānuppadassati sattame divase tuyhaṃ muddhā phalatu sattadhā. [9] Abhisaṅkharitvā kuhako bheravaṃ so akittayi tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahu. [10] Ussussati anāhāro sokasallasamappito athopi evaṃcittassa jahāne 1- na ramatī mano. [11] Utrastaṃ dukkhitaṃ disvā devatā atthakāminī bāvariṃ upasaṅkamma idaṃ vacanamabravi. [12] Na so muddhaṃ pajānāti kuhako so dhanatthiko muddhani muddhādhipāte 2- vā ñāṇaṃ tassa na vijjati. [13] Pahotī 3- carahi jānāti tamme akkhāhi pucchitā muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava. [14] Ahampetaṃ na jānāmi ñāṇammettha 4- na vijjati muddhaṃ muddhādhipāto 5- ca jinānaṃ heta dassanaṃ 6-. @Footnote: 1 Ma. jhāne. 2 Ma. muddhapāte. 3 Ma. Yu. bhotī. 4 Ma. ñāṇaṃ mettha. @5 Ma. muddhādhipāte ca. 6 Ma. hettha dassanaṃ.

--------------------------------------------------------------------------------------------- page3.

[15] Atha ko carahi jānāti asmiṃ paṭhavimaṇḍale 1- muddhaṃ muddhādhipātañca tamme akkhāhi devate. [16] Purā kapilavatthumhā nikkhanto lokanāyako apacco okkākarājassa sakyaputto pabhaṅkaro. [17] So hi brāhmaṇa sambuddho sabbadhammāna pāragū sabbābhiññābalappatto sabbadhammesu cakkhumā sabbadhammakkhayaṃ 2- patto vimutto upadhikkhaye. [18] Buddho so bhagavā loke dhammaṃ deseti cakkhumā taṃ tvaṃ gantvāna pucchassu so te taṃ byākarissati. [19] Sambuddhoti vaco sutvā udaggo bāvarī ahu sokassa tanuko āsi pītiñca vipulaṃ labhi. [20] So bāvarī attamano udaggo taṃ devataṃ pucchati vedajāto katamamhi gāme nigamamhi vā pana katamamhi vā janapade lokanātho yattha gantvā namassemu 3- sambuddhaṃ dipaduttamaṃ 4-. [21] Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhūrimedhaso so sakyaputto vidhuro anāsavo @Footnote: 1 Ma. pathavimaṇḍale. Sī. puthavimaṇḍale. 2 Ma. sabbakammakkhayaṃ. @3 Ma. passemu. 4 Ma. sabbattha dvipaduttamaṃ.

--------------------------------------------------------------------------------------------- page4.

Muddhādhipātassa vidū narāsabho. [22] Tato āmantayī sisse brāhmaṇe mantapārage 1- etha māṇavā akkhissaṃ suṇotha vacanaṃ mama. [23] Yasseso dullabho loke pātubhāvo abhiṇhaso svājja lokamhi uppanno sambuddho iti vissuto khippaṃ gantvāna sāvatthiṃ passavho dipaduttamaṃ. [24] Kathaṃ carahi jānemu disvā buddhoti brāhmaṇa ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ. [25] Āgatāni hi mantesu mahāpurisalakkhaṇā dvattiṃsā ca byākhyātā 2- samattā anupubbaso. [26] Yassete honti gattesu mahāpurisalakkhaṇā duveva 3- tassa gatiyo tatiyā hi na vijjati. [27] Sace agāraṃ āvasati vijeyya paṭhaviṃ imaṃ adaṇḍena asatthena dhammenamanusāsati 4-. [28] Sace ca so pabbajati agārā anagāriyaṃ vivaṭacchado 5- sambuddho arahā bhavati anuttaro. [29] Jātiṃ gottañca lakkhaṇaṃ mante sisse punāpare muddhaṃ muddhādhipātañca manasāyeva pucchatha. [30] Anāvaraṇadassāvī yadi buddho bhavissati manasā pucchite pañhe vācāya vissajessati 6-. @Footnote: 1 Ma. mantapāragū. 2 Ma. dvattiṃsāni ca byākkhātā. 3 Ma. dveyeva. @4 Ma. dhammena anusāsati. 5 Sī. vivattacchaddo. Ma. vivaṭṭacchado. @6 Ma. visajjissati.

--------------------------------------------------------------------------------------------- page5.

[31] Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā ajito tissametteyyo puṇṇako atha mettagū. [32] Dhotako upasīvo ca nando ca atha hemako todeyyakappā dubhayo jatukaṇṇī ca paṇḍito. [33] Bhadrāvudho udayo ca posālo cāpi brāhmaṇo mogharājā ca medhāvī piṅgiyo ca mahāisi. [34] Paccekagaṇino sabbe sabbalokassa vissutā jhāyī jhānaratā dhīrā pubbavāsanavāsitā. [35] Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā. [36] Muḷakassa 1- patiṭṭhānaṃ purimaṃ māhissatiṃ 2- tadā ujjeniñcāpi gonaddhaṃ vedisaṃ vanasavhayaṃ. [37] Kosambiñcāpi sāketaṃ sāvatthiñca puruttamaṃ setabyaṃ kapilavatthuṃ kusinārañca mandiraṃ. [38] Pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ pāsāṇakaṃ cetiyañca ramaṇīyaṃ manoramaṃ. [39] Tasito vudakaṃ sītaṃ mahālābhaṃva vāṇijo chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ. [40] Bhagavā ca 3- tamhi samaye bhikkhusaṅghapurakkhato bhikkhūnaṃ dhammaṃ deseti sīhova nadatī vane. @Footnote: 1 Ma. maḷakassa. 2 Ma. puramāhissatiṃ. 3 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page6.

[41] Ajito addasa sambuddhaṃ 1- vītaraṃsiṃva 2- bhāṇumaṃ candaṃ yathā paṇṇarase pāripūriṃ 3- upāgataṃ. [42] Athassa gatte disvāna paripūrañca byañjanaṃ ekamantaṃ ṭhito haṭṭho manopañhe apucchatha. [43] Ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ mantesu pāramiṃ brūhi kati vāceti brāhmaṇo. [44] Vīsaṃ vassasataṃ āyu so ca gottena bāvarī tīṇassa 4- lakkhaṇā gatte tiṇṇaṃ vedāna pāragū. [45] Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe pañcasatāni vāceti sadhamme pāramiṃ gato. [46] Lakkhaṇānaṃ pavicayaṃ bāvarissa naruttama taṇhacchida pakāsehi mā no kaṅkhāyitaṃ ahu. [47] Mukhaṃ jivhāya chādeti uṇṇāssa bhamukantare kosohitaṃ vatthaguyhaṃ evaṃ jānāhi māṇava. [48] Pucchaṃ hi kañci 5- asuṇanto sutvā pañhe viyākate vicinteti jano sabbo vedajāto katañjali 6-. [49] Ko nu devova 7- brahmā vā indo vāpi sujampati manasā pucchite pañhe kametaṃ paṭibhāsati. [50] Muddhaṃ muddhādhipātañca bāvarī paripucchati taṃ byākarohi bhagavā kaṅkhaṃ vinaya no ise. @Footnote: 1 Ma. buddhaṃ. 2 Ma. pītaraṃsiṃva. 3 Ma. paripūraṃ. 4 Ma. tīṇissa. @5 Ma. kiñci. 6 Ma. katañjalī. 7 Ma. devo vā.

--------------------------------------------------------------------------------------------- page7.

[51] Avijjā muddhāti jānāhi vijjā muddhādhipātinī saddhāsatisamādhīhi chandaviriyena 1- saṃyutā. [52] Tato vedena mahatā santhambhitvāna 2- māṇavo ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati. [53] Bāvarī brāhmaṇo koto saha sissehi mārisa udaggacitto sumano pāde vandati cakkhuma. [54] Sukhito bāvarī hotu saha sissehi brāhmaṇo tvañcāpi sukhito hohi ciraṃ jīvāhi māṇava. [55] Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho yaṅkiñci manasicchatha. [56] Sambuddhena katokāso nisīditvāna pañjali 3- ajito paṭhamaṃ pañhaṃ tattha pucchi tathāgataṃ. Vatthugāthā niṭṭhitā. [4]- ------------- @Footnote: 1 Ma. sabbattha chandavīriyena. 2 Ma. santhambhetvāna. 3 Ma. pañjalī. evamupari. @4 Ma. etthantare ajitamāṇavapucchāya paṭaṭhāya yāva parāyanānugītigāthāpariyosānā sabbesaṃ @māṇavakānañceva buddhassaca pañhāpucchāvisajjanaṃ atthi. syāmapoṭṭhake panetaṃ natthi.

--------------------------------------------------------------------------------------------- page8.

Ajitamāṇavakapañhāniddeso 1- [57] Kenassu nivuto loko (iccāyasmā ajito) kenassu nappakāsati kissābhilepanaṃ brūhi 2- kiṃsu tassa mahabbhayaṃ. [58] Kenassu nivuto lokoti nirayaloko tiracchānaloko pittivisayaloko 3- manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko sadevaloko 4- ayaṃ vuccati loko . ayaṃ loko kena āvuto nivuto ophuṭo 5- pihito paṭicchanno paṭikujjitoti kenassu nivuto loko. [59] Iccāyasmā ajitoti iccāti padasandhi padasaṃsaggo padapāripūri 6- akkharasamavāyo byañjanasiliṭṭhatā padānupubbakametaṃ 7- iccāti . āyasmāti piyavacanaṃ garukavacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . ajitoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti iccāyasmā ajito. [60] Kenassu nappakāsatīti kena loko nappakāsati na bhāsati na tapati na virocati na saññāyati 8- na paññāyatīti kenassu @Footnote: 1 Ma. māṇavapucchāniddeso. evamuparipi. 2 Ma. Yu. brūsi. evamuparipi. @3 Ma. sabbattha pettivisayaloko. 4 ma devaloko. 5 Ma. ovuto. @6 Ma. padapāripūrī. evamuparipi. 7 Ma. padānupabbatāpetaṃ. @8 Ma. ñāyati. evamuparipi.

--------------------------------------------------------------------------------------------- page9.

Nappakāsati. [61] Kissābhilepanaṃ brūhīti kiṃ assa 1- lokassa abhilepanaṃ 2- lagganaṃ bandhanaṃ upakkileso . kena loko litto [3]- palitto 4- kiliṭṭho saṅkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddho brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti kissābhilepanaṃ brūhi. [62] Kiṃsu tassa mahabbhayanti kiṃ tassa 5- lokassa [6]- mahabbhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti kiṃsu tassa mahabbhayaṃ . tenāha so brāhmaṇo kenassu nivuto loko (iccāyasmā ajito) kenassu nappakāsati kissābhilepanaṃ brūhi kiṃsu tassa mahabbhayanti. [63] Avijjāya nivuto loko (ajitāti bhagavā) vevicchā (pamādā) nappakāsati jappābhilepanaṃ brūmi dukkhamassa mahabbhayaṃ. [64] Avijjāya nivuto lokoti avijjāti dukkhe añāṇaṃ dukkhasamudaye añāṇaṃ dukkhanirodhe añāṇaṃ dukkhanirodhagāminiyā paṭipadāya añāṇaṃ pubbante añāṇaṃ aparante añāṇaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. lepanaṃ. 3 Ma. saṃlitto. 4 Ma. upalitto. @5 Ma. ayaṃ pāṭho natthi. 6 Ma. bhayaṃ.

--------------------------------------------------------------------------------------------- page10.

Pubbantāparante añāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu añāṇaṃ yaṃ evarūpaṃ añāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ 1- dummejjhaṃ bālyaṃ asampajaññaṃ [2]- pamoho sampamoho 3- [4]- avijjogho avijjāyogo avijjānusayo avijjā- pariyuṭṭhānaṃ avijjājālaṃ 5- moho akusalamūlaṃ ayaṃ vuccati avijjā. Lokoti nirayaloko tiracchānaloko pittivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko sadevaloko ayaṃ vuccati loko . [6]- Imāya avijjāya āvuto nivuto ophuṭo pihito paṭicchanno paṭikujjitoti avijjāya nivuto loko. [65] Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ . apica bhaggarāgoti bhagavā . Bhaggadosoti bhagavā. Bhaggamohoti bhagavā . bhaggamānoti bhagavā . bhaggadiṭṭhīti bhagavā . Bhaggakaṇṭakoti bhagavā . bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji dhammaratananti bhagavā . bhavānaṃ antakaroti bhagavā . bhāvitakāyoti bhagavā . bhāvitasīloti bhāvitacittoti bhāvitapaññoti 7- bhagavā . Bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni 8- paṭisallāna- sārūpānīti bhagavā. @Footnote: 1 Ma. apaccavekkhaṇā apaccavekkhaṇakammaṃ. 2 Ma. moho. 3 Ma. sammoho. @4 Ma. avijjā. 5 Ma. avijjālaṅgī. 6 Ma. ayaṃ loko. 7 Ma. bhāvitakāyo, bhāvitasīlo, @bhāvitacitto, bhāvitapaññoti. 8 Ma. manussarāhasseyyakāni. evamuparipi.

--------------------------------------------------------------------------------------------- page11.

Bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārānanti bhagavā . bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā . bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anapubbavihārasamāpattīnanti 1- bhagavā . bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ anāpānassatisamādhissa asubhasamāpattiyāti bhagavā. {65.1} Bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā . bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ajitāti bhagavā. [66] Vevicchā pamādā nappakāsatīti vevicchaṃ vuccanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ @Footnote: 1 Ma. anupubbasamāpattīnanti.

--------------------------------------------------------------------------------------------- page12.

Vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ 1- maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā 2- aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . apica khandhamacchariyaṃpi macchariyaṃ dhātumacchariyaṃpi macchariyaṃ āyatanamacchariyaṃpi macchariyaṃ gāho vuccati macchariyaṃ . pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ 3- kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitatā 4- olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo yo evarūpo pamādo pamajjanā pamajjitattaṃ ayaṃ vuccati pamādo . vevicchā pamādā nappakāsatīti iminā macchariyena iminā pamādena loko nappakāsati na bhāsati na tapati na virocati na saññāyati na paññāyatīti vevicchā pamādā nappakāsati. [67] Jappābhilepanaṃ brūmīti jappā vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi 5- nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā sottaṃ visatā 6- āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibaddhā 7- āsā āsiṃsanā 8- āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā @Footnote: 1 Ma. maccheraṃ. 2 Ma. kaṭukañcukatā. 3 Ma. vosaggo vosaggānuppadānaṃ. @4 Ma. anaṭṭhitakiriyatā. 5 Ma. nandī. evamuparipi. 6 Ma. suttaṃ visaṭā. @7 Ma. paṭibandhu. 8 Ma. sabbattha āsīsa ....

--------------------------------------------------------------------------------------------- page13.

Lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppā 1- loluppāyanā loluppāyitattaṃ pucchañcikatā 2- sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ [3]- māravisayo [4]- māragocaro mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddalaṃ 5- taṇhāsamuddo abhijjhā lobho akusalamūlaṃ ayaṃ vuccati jappā . lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso imāya jappāya loko litto [6]- palitto 7- kiliṭṭho saṅkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddho . Brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti jappābhilepanaṃ brūmi. [68] Dukkhamassa mahabbhayanti dukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ tiracchānayonikaṃ dukkhaṃ pittivisayikaṃ dukkhaṃ mānusikaṃ dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbheṭhitimūlakaṃ 8- dukkhaṃ gabbhavuṭṭhānamūlakaṃ dukkhaṃ jātassūpanibandhakaṃ dukkhaṃ jātassa parādheyyakaṃ dukkhaṃ attūpakkamaṃ @Footnote: 1 Ma. loluppaṃ. 2 Ma. pucchañjikatā. 3 Ma. mārāmisaṃ. 4 Ma. māranivāso. @5 Ma. taṇhāgaddulaṃ. 6 Ma. saṃlitto. 7 Ma. upalitto. evamuparipi. @8 Ma. gabbhaṭṭhitimūlakaṃ.

--------------------------------------------------------------------------------------------- page14.

Dukkhaṃ parūpakkamaṃ dukkhaṃ dukkhadukkhaṃ 1- saṃsāradukkhaṃ vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho 2- jaro kucchirogo mucchā pakkhandikā sulā 3- visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo {68.1} ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇaṃ dukkhaṃ pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginīmaraṇaṃ dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ bhogabyasanaṃ dukkhaṃ rogabyasanaṃ dukkhaṃ sīlabyasanaṃ dukkhaṃ diṭṭhibyasanaṃ dukkhaṃ yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati atthaṅgamato nirodho paññāyati kammasannissito vipāko vipākasannissitaṃ kammaṃ nāmasannissitaṃ rūpaṃ rūpasannissitaṃ nāmaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ idaṃ vuccati dukkhaṃ . [5]- assa 6- lokassa dukkhaṃ 7- mahabbhayaṃ 8- pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti dukkhamassa mahabbhayaṃ. Tenāha bhagavā @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. ḍāho. evamuparipi. 3 Ma. sūlā. evamuparipi. @4 Ma. sabbattha -sarīsapa-. 5 Ma. idaṃ dukkhaṃ. 6 Ma. ayaṃ pāṭho natthi. @7-8 Ma. bhayaṃ mahābhayaṃ.

--------------------------------------------------------------------------------------------- page15.

Avijjāya nivuto loko (ajitāti bhagavā) vevicchā (pamādā) nappakāsati jappābhilepanaṃ brūmi dukkhamassa mahabbhayanti. [69] Savanti sabbadhi sotā (iccāyasmā ajito) sotānaṃ kinnivāraṇaṃ sotānaṃ saṃvaraṃ brūhi kena sotā pithiyyare 1-. [70] Savanti sabbadhi sotāti sotāti taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto . sabbadhīti sabbesu āyatanesu . savantīti savanti āsavanti sandanti pavattanti cakkhuto rūpe savanti āsavanti sandanti pavattanti sotato sadde savanti ghānato gandhe savanti jivhāto rase savanti kāyato phoṭṭhabbe savanti manato dhamme savanti āsavanti sandanti pavattanti cakkhuto rūpataṇhā savanti āsavanti sandanti pavattanti sotato saddataṇhā savanti āsavanti sandanti pavattanti ghānato gandhataṇhā savanti jivhāto rasataṇhā savanti kāyato phoṭṭhabbataṇhā savanti manato dhammataṇhā savanti āsavanti sandanti pavattantīti savanti sabbadhi sotā. [71] Iccāyasmā ajitoti iccāti padasandhi padasaṃsaggo @Footnote: 1 Sī. pithīyare. Ma. pidhīyare. evamuparipi.

--------------------------------------------------------------------------------------------- page16.

Padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbakametaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . ajitoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti iccāyasmā ajito. [72] Sotānaṃ kinnivāraṇanti sotānaṃ kiṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti sotānaṃ kinnivāraṇaṃ. [73] Sotānaṃ saṃvaraṃ brūhīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti sotānaṃ saṃvaraṃ brūhi. [74] Kena sotā pithiyyareti kena sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti kena sotā pithiyyare. Tenāha so brāhmaṇo savanti sabbadhi sotā (iccāyasmā ajito) sotānaṃ kinnivāraṇaṃ sotānaṃ saṃvaraṃ brūhi kena sotā pithiyyareti. [75] Yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi

--------------------------------------------------------------------------------------------- page17.

Paññāyete pithiyyare. [76] Yāni sotāni lokasminti yāni etāni sotāni mayā kittitāni [1]- ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhajitāni uttānīkatāni pakāsitāni seyyathīdaṃ taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto . lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi yāni sotāni lokasmiṃ. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. [77] Sati tesaṃ nivāraṇanti satīti yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ [2]- satisambojjhaṅgo ekāyanamaggo ayaṃ vuccati sati . nivāraṇanti āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti sati tesaṃ nivāraṇaṃ. [78] Sotānaṃ saṃvaraṃ brūmīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti sotānaṃ saṃvaraṃ brūmi. [79] Paññāyete pithiyyareti paññāti yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . paññāyete pithiyyareti paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti . sabbe saṅkhārā aniccāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti @Footnote: 1 Ma. pakittitāni. 2 Ma. satibalaṃ sammāsati.

--------------------------------------------------------------------------------------------- page18.

Na savanti na āsavanti na sandanti nappavattanti . sabbe saṅkhārā dukkhāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti . Sabbe dhammā anattāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.1} Avijjāpaccayā saṅkhārāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.2} Saṅkhārapaccayā viññāṇanti viññāṇapaccayā nāmarūpanti nāmarūpaccayā saḷāyatananti saḷāyatanapaccayā phassoti phassapaccayā vedanāti vedanāpaccayā taṇhāti taṇhāpaccayā upādānanti upādānapaccayā bhavoti bhavapaccayā jātīti jātipaccayā jarāmaraṇanti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.3} Avijjānirodhā saṅkhāranirodhoti saṅkhāranirodhā viññāṇanirodhoti viññāṇanirodhā nāmarūpanirodhoti nāmarūpanirodhā saḷāyatananirodhoti saḷāyatananirodhā phassanirodhoti phassanirodhā vedanānirodhoti vedanānirodhā taṇhānirodhoti taṇhānirodhā upādānanirodhoti upādānanirodhā bhavanirodhoti bhavanirodhā jātinirodhoti jātinirodhā jarāmaraṇanirodhoti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na

--------------------------------------------------------------------------------------------- page19.

Āsavanti na sandanti nappavattanti . idaṃ dukkhanti ayaṃ dukkhasamudayoti ayaṃ dukkhanirodhoti ayaṃ dukkhanirodhagāminī paṭipadāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.4} Ime [1]- āsavāti ayaṃ āsavasamudayoti ayaṃ āsavanirodhoti ayaṃ āsavanirodhagāminī paṭipadāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti . ime dhammā abhiñañeyyāti ime dhammā pariññeyyāti ime dhammā pahātabbāti ime dhammā bhāvetabbāti ime dhammā sacchikātabbāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.5} Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na @Footnote: 1 Ma. dhammā.

--------------------------------------------------------------------------------------------- page20.

Sandanti nappavattantīti paññāya ete sotā pithiyyare . Tenāha bhagavā yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyareti. [80] Paññā ceva sati cāpi (iccāyasmā ajito) nāmarūpañca mārisa etamme puṭṭho pabrūhi katthetaṃ uparujjhati. [81] Paññā ceva sati cāpīti paññāti yā paññā pajānanā vicayo pavicayo [1]- sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi . Satīti yā sati anussati .pe. sammāsatīti paññā ceva sati cāpi iccāyasmā ajito. [82] Nāmarūpañca mārisāti nāmanti cattāro arūpino khandhā . rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ @Footnote: 1 Ma. dhammavicayo.

--------------------------------------------------------------------------------------------- page21.

Upādāyarūpaṃ . mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti nāmarūpañca mārisa. [83] Etamme puṭṭho pabrūhīti etammeti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi . puṭṭhoti pucchito yācito ajjhesito pasādito . pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti etamme puṭṭho pabrūhi. [84] Katthetaṃ uparujjhatīti katthetaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti katthetaṃ uparujjhati . tenāha so brāhmaṇo paññā ceva sati cāpi (iccāyasmā ajito) nāmarūpañca mārisa etamme puṭṭho pabrūhi katthetaṃ uparujjhatīti. [85] Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te yattha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhati. [86] Yametaṃ pañhaṃ apucchīti yametanti paññañca satiñca nāmarūpañca . apucchīti āpucchasi āyācasi ajjhesasi pasādesīti yametaṃ pañhaṃ apucchi.

--------------------------------------------------------------------------------------------- page22.

[87] Ajita taṃ vadāmi teti ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . tanti paññañca satiñca nāmarūpañca . Vadāmīti taṃ vadāmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ajita taṃ vadāmi te. [88] Yattha nāmañca rūpañca asesaṃ uparujjhatīti nāmanti cattāro arūpino khandhā . rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . asesanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ 1- asesanti . Uparujjhatīti nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti yattha nāmañca rūpañca asesaṃ uparujjhati. [89] Viññāṇassa nirodhena etthetaṃ uparujjhatīti sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti . Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti . Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā kāmadhātuyā 2- vā rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhanti vūpasamanti @Footnote: 1 Ma. pariyādiyanavacanametaṃ. evamuparipi. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page23.

Atthaṃ gacchanti paṭippassambhanti . arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti . Arahato anupādisesāya parinibbānadhātuyā 1- parinibbāyantassa purimaviññāṇassa 2- nirodhena paññā ca sati ca nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhantīti viññāṇassa nirodhena etthetaṃ uparujjhati. Tenāha bhagavā yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te yattha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhatīti. [90] Ye ca saṅkhātadhammāse ye ca sekkhā 3- puthū idha tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa. [91] Ye ca saṅkhātadhammāseti saṅkhātadhammā vuccanti arahanto khīṇāsavā . kiṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavā . te saṅkhātadhammā ñātadhammā tulitadhammā tiritadhammā 4- vibhūtadhammā vibhāvitadhammā sabbe saṅkhārā aniccāti saṅkhātadhammā ñātadhammā tulitadhammā tiritadhammā vibhūtadhammā vibhāvitadhammā sabbe saṅkhārā dukkhāti saṅkhātadhammā .pe. sabbe dhammā anattāti saṅkhātadhammā avijjāpaccayā saṅkhārāti saṅkhātadhammā .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saṅkhātadhammā @Footnote: 1 Ma. nibbānadhātuyā. 2 Ma. carimaviññāṇassa. 3 Ma. sekhā. evamīdisesu padesu. @4 Ma. tīritadhammā. evamuparipi.

--------------------------------------------------------------------------------------------- page24.

Ñātadhammā tulitadhammā tiritadhammā vibhūtadhammā vibhāvitadhammā . athavā tesaṃ khandhā saṅkhātā dhātuyo saṅkhātā āyatanāni saṅkhātāni gatiyo saṅkhātā upapattiyo saṅkhātā paṭisandhiyo saṅkhātā bhavā saṅkhātā saṃsārā saṅkhātā vaṭṭā saṅkhātā . athavā te khandhapariyante ṭhitā dhātupariyante ṭhitā āyatanapariyante ṭhitā gatipariyante ṭhitā upapattipariyante ṭhitā paṭisandhipariyante ṭhitā bhavapariyante ṭhitā saṃsārapariyante ṭhitā vaṭṭapariyante ṭhitā antimabhave ṭhitā antimasamussaye ṭhitā antimadehadharā arahanto. Tesaṃ cāyaṃ pacchimako carimoyaṃ samussayo jātimaraṇasaṃsāro natthi nesaṃ punabbhavoti. Taṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavāti ye ca saṅkhātadhammāse. [92] Ye ca sekkhā puthū idhāti sekkhāti kiṃkāraṇā vuccanti sekkhā . sikkhantīti sekkhā . kiṃ sikkhanti . Adhisīlampi sikkhanti adhicittampi sikkhanti adhipaññampi sikkhanti. {92.1} Katamā ca 1- adhisīlasikkhā . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu khuddakopi 2- sīlakkhandho mahantopi 3- sīlakkhandho sīlaṃ patiṭṭhā āvaraṇaṃ 4- saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ sammāpattiyā 5- ayaṃ adhisīlasikkhā. @Footnote: 1 Ma. casaddo natthi. evamīdisesu ṭhānesu. 2-3 Ma. pisaddo natthi. @4 Ma. caraṇaṃ. 5 Ma. samāpattiyā.

--------------------------------------------------------------------------------------------- page25.

{92.2} Katamā ca adhicittasikkhā . idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā. {92.3} Katamā ca adhipaññāsikkhā . idha bhikkhu paññavā hoti uyayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti ayaṃ dukkhanirodhoti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti ayaṃ āsavasamudayoti ayaṃ āsavanirodhoti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā. {92.4} Imā tisso sikkhā āvajjentā sikkhanti jānantā sikkhanti [1]- cittaṃ adhiṭṭhahantā sikkhanti saddhāya adhimuccantā sikkhanti viriyaṃ 2- paggaṇhantā sikkhanti satiṃ upaṭṭhapentā sikkhanti cittaṃ samādahantā sikkhanti paññāya pajānantā sikkhanti abhiññeyyaṃ abhijānantā sikkhanti pariññeyyaṃ parijānantā sikkhanti pahātabbaṃ pajahantā sikkhanti bhāvetabbaṃ bhāventā sikkhanti sacchikātabbaṃ sacchikarontā sikkhanti caranti 3- ācaranti samācaranti samādāya vattanti taṃkāraṇā vuccanti sekkhā . puthūti bahukā ete sekkhā sotāpannā ca paṭipannā ca sakadāgāmino ca paṭipannā @Footnote: 1 Ma. passantā sikkhanti. 2 Ma. vīriyaṃ. evamīdisesu padesu. 3 Ma. ayaṃ pāṭho @natthi.

--------------------------------------------------------------------------------------------- page26.

Ca anāgāmino ca paṭipannā ca arahantā ca paṭipannā ca . Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ vinaye imasmiṃ dhamme imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi ye ca sekkhā puthū idha. [93] Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisāti tvaṃpi nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī tesaṃ saṅkhātadhammānañca sekkhānañca iriyaṃ cariyaṃ vuttiṃ ācāraṃ gocaraṃ vihāraṃ paṭipadaṃ . puṭṭhoti puṭṭho 1- pucchito yācito ajjhesito pasādito . pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi . mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa. Tenāha so brāhmaṇo ye ca saṅkhātadhammāse ye ca sekkhā puthū idha tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisāti. [94] Kāmesu nābhigijjheyya manasānāvilo siyā kusalo sabbadhammānaṃ sato bhikkhu paribbaje. [95] Kāmesu nābhigijjheyyāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca. {95.1} Katame vatthukāmā . manāpikā rūpā manāpikā saddā manāpikā @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page27.

Gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā 1- dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca yaṅkiñci rajanīyavatthu vatthukāmā . Apica atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā pariggahitā kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena [2]- kāmā ime vuccanti vatthukāmā. {95.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo yo kāmesu kāmacchando kāmarāgo kāmanandi 3- kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmagedho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi na taṃ saṅkappayissāmi evaṃ kāma na hehisīti. @Footnote: 1 Ma. pāvuraṇā. evamuparipi. 2 Ma. ramaṇīyaṭṭhena. 3 Ma. sabbattha kāmanandī. @evamuparipi.

--------------------------------------------------------------------------------------------- page28.

Ime vuccanti kilesakāmā . gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . kāmesu nābhigijjheyyāti kilesakāmesu vatthukāmesu nābhigijjheyya na palibujjheyya 1- agiddho agadhito amucchito anajjhopanno 2- vītagedho [3]- cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo [4]- cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā vihareyyāti kāmesu nābhigijjheyya. [96] Manasānāvilo siyāti manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ [5]- manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho [6]- manoviññāṇadhātu . kāyaduccaritena cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ vacīduccaritena manoduccaritena rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi 7- sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ . manasānāvilo siyāti cittena anāvilo siyā aluḷito anerito aghaṭṭito acalito abhanto vūpasanto āvilakare kilese jaheyya pajaheyya vinodeyya byantīkareyya @Footnote: 1 Ma. palibundheyya. 2 Ma. anajjhāpanno. 3 Ma. vigatagedho. 4 Ma. vigatarāgo. @5 Ma. mano. 6 tajjā. 7 Ma. sabbaḍāhehi.

--------------------------------------------------------------------------------------------- page29.

Anabhāvaṅgameyya āvilakarehi kilesehi ca ārato virato paṭivirato nikkhanto nissaṭṭho vūpasanto vippamutto visaññutto vimariyādikatena cetasā vihareyyāti manasānāvilo siyā. [97] Kusalo sabbadhammānanti sabbe saṅkhārā aniccāti kusalo sabbadhammānaṃ sabbe saṅkhārā dukkhāti kusalo sabbadhammānaṃ sabbe dhammā anattāti kusalo sabbadhammānaṃ avijjāpaccayā saṅkhārāti kusalo sabbadhammānaṃ .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ. {97.1} Athavā aniccato kusalo sabbadhammānaṃ dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato asātato 1- bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṅkilesadhammato samudayato atthaṅgamato anassādato 2- ādīnavato anissaraṇato 3- kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ. {97.2} Athavā khandhakusalo dhātukusalo āyatanakusalo paṭiccasamuppāda- kusalo satipaṭṭhānakusalo sammappadhānakusalo iddhippādakusalo indriyakusalo balakusalo bojjhaṅgakusalo maggakusalo @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. assādato. evamuparipi. 3 Ma. nissaraṇatopi. @evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page30.

Phalakusalo nibbānakusalo evampi kusalo sabbadhammānaṃ . athavā sabbadhammā vuccanti dvādasāyatanāni cakkhu ceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca . yato ca ajjhattikabāhiresu āyatanesu rāgo 1- pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃanuppādadhammo ettāvatāpi kusalo sabbadhammānanti kusalo sabbadhammānaṃ. [98] Sato bhikkhu paribbajeti satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato . aparehipi catūhi kāraṇehi sato asatiparivajjanāya sato satikaraṇīyānaṃ dhammānaṃ katattā sato satipaṭipakkhānaṃ 2- dhammānaṃ hatattā sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato. {98.1} Aparehipi catūhi kāraṇehi sato satiyā samannāgatattā sato satiyā vasitattā sato satiyā pāguññatāya 4- sato satiyā apaccorohaṇatāya sato . aparehipi catūhi kāraṇehi sato satattā 5- sato santattā sato samitattā sato santadhammasamannāgatattā sato . buddhānussatiyā sato dhammānussatiyā sato saṅghānussatiyā sato sīlānussatiyā sato cāgānussatiyā sato devatānussatiyā @Footnote: 1 Ma. chandarāgo. 2 Ma. satiparibandhānaṃ. 3 Ma. asammuṭṭhattā. 4 Ma. pāguññena @samannāgatattā. 5 Ma. satiyā samannāgatattā.

--------------------------------------------------------------------------------------------- page31.

Sato ānāpānassatiyā sato maraṇānussatiyā 1- sato kāyagatāsatiyā sato upasamānussatiyā sato . yā sati .pe. sammāsati satisambojjhaṅgo ekāyanamaggo ayaṃ vuccati sati . imāya upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati sato . bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu . sakkāyadiṭṭhi bhinnā hoti vicikicchā bhinnā hoti sīlabbataparāmāso bhinno hoti rāgo bhinno hoti doso bhinno hoti moho bhinno hoti māno bhinno hoti bhinnassa 2- honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā 3- sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā. Pajjena katena attanā (sabhiyāti bhagavā) parinibbānagato vitiṇṇakaṅkho vibhavañca bhavañca vippahāya vusitavā khīṇapunabbhavo sa bhikkhūti. {98.2} Sato bhikkhu paribbajeti sato bhikkhu paribbaje sato gaccheyya sato tiṭṭheyya sato nisīdeyya sato seyyaṃ kappeyya sato abhikkameyya sato paṭikkameyya sato ālokeyya sato vilokeyya sato sammiñjeyya 4- sato pasāreyya sato saṅghāṭi- pattacīvaraṃ dhāreyya sato careyya sato 5- vihareyya vatteyya iriyeyya pāleyya yapeyya yāpeyyāti sato bhikkhu paribbaje . Tenāha bhagavā @Footnote: 1 Ma. maraṇassatiyā. 2 Ma. bhinnā. 3 Ma. ponobhavikā. 4 Ma. samiñjeyya. @5 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page32.

Kāmesu nābhigijjheyya manasānāvilo siyā kusalo sabbadhammānaṃ sato bhikkhu paribbajeti. [99] Saha gāthāpariyosānā tena 1- brāhmaṇena saddhiṃ ekacchandā ekappayogā ekādhippāyā ekavāsanavāsitā tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti tassa ca brāhmaṇassa anupādāya āsavehi cittaṃ vimucci . saha arahattappattā ajinajaṭāvākacīradaṇḍakamaṇḍalukesā ca massū ca antarahitā . Bhaṇḍakāsāyavatthavasano 3- saṅghāṭipattacīvaradharo bhikkhu 4- anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti satthā me bhante bhagavā sāvakohamasmīti. Ajitamāṇavakapañhāniddeso paṭhamo. --------------- @Footnote: 1 Ma. ye te. 2 Ma.-tidaṇḍaka ... evamuparipi. 3 Ma. bhaṇḍu ... evamuparipi. @4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page33.

Tissametteyyamāṇavakapañhāniddeso [100] Kodha santusito loke (iccāyasmā tissametteyyo) kassa no santi iñjitā ko ubhantamabhiññāya majjhe mantā na limpati 1- kaṃ brūsi mahāpurisoti ko idha sibbanimaccagāti 2-. [101] Kodha santusito loketi [3]- santuṭṭho attamano paripuṇṇasaṅkappoti kodha santusito loke . iccāyasmā tissametteyyoti iccāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbakametaṃ 4- iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . tissāti 5- tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo . metteyyāti 6- tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāroti iccāyasmā tissametteyyo. [102] Kassa no santi iñjitāti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kammiñjitaṃ kassime iñjitā natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā @Footnote: 1 na. lippati. 2 Ma. sabbinimaccagā. evamuparipi. 3 tuṭṭho. 4 Ma. @padānupubbatāmetaṃ. evamuparipi. 5 Ma. tissoti. 6 metteyyoti.

--------------------------------------------------------------------------------------------- page34.

Paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti kassa no santi iñjitā. [103] Ko ubhantamabhiññāyāti ko ubho ante abhiññāya jānitvā tulayitvā tirayitvā 1- vibhāvayitvā vibhūtaṃ katvāti ko ubhantamabhiññāya. [104] Majjhe mantā nalimpatīti [1]- alitto anupalitto nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti majjhe mantā na limpati. [105] Kaṃ brūsi mahāpurisoti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso [3]- pavarapurisoti kaṃ brūsi kaṃ kathesi kaṃ maññesi kaṃ bhaṇasi kaṃ passasi kaṃ vohāresīti 4- kaṃ brūsi mahāpurisoti. [106] Ko idha sibbanimaccagāti ko sibbaniṃ 5- taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivattoti ko idha sibbanimaccagā. Tenāha so brāhmaṇo kodha santusito loke (accāyasmā tissametteyyo) kassa no santi iñjitā ko ubhantamabhiññāya majjhe mantā na limpati kaṃ brūsi mahāpurisoti @Footnote: 1 Ma. tīrayitvā. evamuparipi. 2 Ma. majjhe mantāya nalippati. 3 Ma. padhānapuriso. @4 Ma. voharasīti. 5 Ma. sibbiniṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page35.

Ko idha sibbanimaccagāti. [107] Kāmesu brahmacariyavā (metteyyāti bhagavā) vītataṇho sadā sato saṅkhāya nibbuto bhikkhu tassa no santi iñjitā so ubhantamabhiññāya majjhe mantā na limpati taṃ brūmi mahāpurisoti so idha sibbanimaccagāti. [108] Kāmesu brahmacariyavāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . brahmacariyavāti 1- brahmacariyaṃ vuccati assaddhammasamāpattiyā ārati virati paṭivirati veraṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo . apica nippariyāyena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati brahmacariyavā . Yathā ca dhanena dhanavāti vuccati bhogena bhogavāti vuccati yasena @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page36.

Yasavāti vuccati sippena sippavāti vuccati sīlena sīlavāti vuccati viriyena viriyavāti vuccati paññāya paññavāti vuccati vijjāya vijjavāti vuccati evameva yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati brahmacariyavāti kāmesu brahmacariyavā . metteyyāti bhagavā taṃ brāhmaṇaṃ gottena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti metteyyāti bhagavā. [109] Vītataṇho sadā satoti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . yassesā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati vītataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati . Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ pokhānupokhaṃ 1- avici samaṅgi sahitaṃ phusitaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe . satoti catūhi kāraṇehi sato @Footnote: 1-2 Ma. poṅkhānupoṅkhaṃ udakūmikajātaṃ avīcisantatisahitaṃ phassitaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page37.

Kāye kāyānupassanāsatipaṭṭhānānaṃ bhāvitattā 1- sato vedanāsu vedanānupassanāsatipaṭṭhānānaṃ bhāvitattā sato citte cittānupassanā- satipaṭṭhānānaṃ bhāvitattā sato dhammesu dhammānupassanāsatipaṭṭhānānaṃ bhāvitattā sato .pe. So vuccati satoti vītataṇho sadā sato. [110] Saṅkhāya nibbuto bhikkhūti saṅkhāti 2- ñāṇaṃ yā paññā pajānanā vicayo .pe. amoho dhammavicayo sammādiṭṭhi . saṅkhāyāti saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā dukkhāti sabbe dhammā anattāti avijjāpaccayā saṅkhārāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā. {110.1} Athavā aniccato saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā dukkhato rogato gaṇḍato sallato .pe. anissaraṇato saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā . nibbutoti rāgassa nibbāpitattā nibbuto dosassa nibbāpitattā nibbuto mohassa nibbāpitattā nibbuto kodhassa upānāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ @Footnote: 1 Ma. ... satipaṭṭhānaṃ bhāvento. evamuparipi. 2 Ma. saṅkhā vuccati ñāṇaṃ.

--------------------------------------------------------------------------------------------- page38.

Sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ nibbāpitattā nibbuto . bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu .pe. Vusitavā khīṇapunabbhavo sa bhikkhūti saṅkhāya nibbuto bhikkhu. [111] Tassa no santi iñjitāti tassāti arahato khīṇāsavassa iñjitā taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kammiñjitaṃ . Tassime iñjitā natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti tassa no santi iñjitā. [112] So ubhantamabhiññāya majjhe mantā na limpatīti antoti phasso eko anto phassasamudayo dutiyo anto phassanirodho majjhe atītaṃ eko anto anāgataṃ dutiyo anto paccuppannaṃ majjhe sukhā vedanā eko anto dukkhā vedanā dutiyo anto adukkhamasukhā vedanā majjhe nāmaṃ eko anto rūpaṃ dutiyo anto viññāṇaṃ majjhe cha ajjhattikāni āyatanāni eko anto cha bāhirāni āyatanāni dutiyo anto viññāṇaṃ majjhe sakkāyo eko anto sakkāyasamudayo dutiyo anto sakkāyanirodho majjhe . mantā vuccati paññā yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . lepāti dve lepā taṇhālepo ca diṭṭhilepo ca . katamo

--------------------------------------------------------------------------------------------- page39.

Taṇhālepo . yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ 1- odhikataṃ pariyantikataṃ 2- pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāviparītaṃ ayaṃ taṇhālepo. Katamo diṭṭhilepo. {112.1} Vīsativatthukā sakkāyadiṭṭhi dasavatthukā micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho 3- viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhī diṭṭhigatāni ayaṃ diṭṭhilepo . so ubhantamabhiññāya majjhe mantā na limpatīti so ubho ca ante majjhañca mantāya abhiññāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā na limpati [4]- nupalimpati alitto [5]- anupalitto nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti so ubhantamabhiññāya majjhe mantā na limpati. @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. pariyantakataṃ. 3 Ma. pariyāsaggāho .... evamuparipi. @4 Ma. na palippati. 5 Ma. asaṃlitto. evamuparipi.

--------------------------------------------------------------------------------------------- page40.

[113] Taṃ brūmi mahāpurisoti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso pavarapurisoti taṃ brūmi taṃ kathemi taṃ maññāmi taṃ bhaṇāmi taṃ passāmi taṃ vohāremi . Āyasmā sārīputto bhagavantaṃ etadavoca mahāpurisoti 1- bhante vuccati kittāvatā nu kho bhante mahāpuriso hotīti . vimuttacittattā khvāhaṃ sārīputta mahāpurisoti vadāmi adhimuttacittattā no mahāpurisoti vadāmi kathañca sārīputta vimuttacitto hoti idha sārīputta bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ tassa kāye kāyānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ tassa dhammesu dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi evaṃ kho sārīputta bhikkhu vimuttacitto vimuttacittattā khvāhaṃ sārīputta mahāpurisoti vadāmi adhimuttacittattā no mahāpurisoti vadāmīti taṃ brūmi mahāpurisoti. [114] So idha sibbanimaccagāti sibbanī vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yassesā sibbanī taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so sibbaniṃ taṇhaṃ accagā @Footnote: 1 Ma. mahāpuriso mahāpurisoti.

--------------------------------------------------------------------------------------------- page41.

Upaccagā atikkanto samatikkanto vītivattoti so idha sibbanimaccagā. Tenāha bhagavā kāmesu brahmacariyavā (metteyyāti bhagavā) vītataṇho sadā sato saṅkhāya nibbuto bhikkhu tassa no santi iñjitā so ubhantamabhiññāya majjhe mantā na limpati taṃ brūmi mahāpurisoti so idha sibbanimaccagāti. [115] Saha gāthāpariyosānā tena brāhmaṇena saddhiṃ ekacchandā ekappayogā ekādhippāyā ekavāsanavāsitā tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti tassa ca brāhmaṇassa anupādāya āsavehi cittaṃ vimucci . saha arahattappattā ajinajaṭāvākacīradaṇḍakamaṇḍalukesā ca massū ca antarahitā . Bhaṇḍakāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti satthā me bhante bhagavā sāvakohamasmīti. Tissametteyyamāṇavakapañhāniddeso dutiyo.

--------------------------------------------------------------------------------------------- page42.

Puṇṇakamāṇavakapañhāniddeso [116] Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako) atthi pañhena āgamaṃ kiṃ nissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññamakappiṃsu 1- puthūdha loke pucchāmi taṃ bhagavā brūhi me taṃ. [117] Anejaṃ mūladassāvinti ejā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā buddho anejo . Ejāya pahīnattā anejo . bhagavā lābhepi na iñjati alābhepi na iñjati yasepi na iñjati ayasepi na iñjati pasaṃsāyapi na iñjati nindāyapi na iñjati sukhepi na iñjati dukkhepi na iñjati na calati na vedhati nappavedhatīti anejaṃ . mūladassāvinti bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī [2]- samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī. {117.1} Tīṇi akusalamūlāni lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ . vuttañhetaṃ bhagavatā tīṇīmāni bhikkhave @Footnote: 1 Ma. yaññamakappayiṃsu. 2 Ma. pabhavadassāvī. evamuparipi.

--------------------------------------------------------------------------------------------- page43.

Nidānāni kammānaṃ samudayāya [1]- lobho nidānaṃ kammānaṃ samudayāya doso nidānaṃ kammānaṃ samudayāya moho nidānaṃ kammānaṃ samudayāya na bhikkhave lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti manussā paññāyanti yā vā panaññāpi kāci sugatiyo athakho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati tiracchānayoni paññāyati pittivisayo paññāyati yā vā panaññāpi kāci duggatiyo niraye tiracchānayoniyaṃ pittivisaye attabhāvābhinibbattiyā imāni tīṇi akusalamūlānīti bhagavā jānāti passati. {117.2} Evampi bhagavā mūladassāvī .pe. samudayadassāvī . Tīṇi kusalamūlāni alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ. Vuttañhetaṃ bhagavatā tīṇīmāni .pe. na bhikkhave alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati tiracchānayoni paññāyati pittivisayo paññāyati yā vā panaññāpi kāci duggatiyo athakho bhikkhave alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti manussā paññāyanti yā vā panaññāpi kāci sugatiyo deve ca manusse ca attabhāvābhinibbattiyā imāni tīṇi kusalamūlānīti bhagavā jānāti passati . Evampi bhagavā mūladassāvī .pe. Samudayadassāvī. {117.3} Vuttañhetaṃ bhagavatā yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā @Footnote: 1 Ma. katamāni tīṇi.

--------------------------------------------------------------------------------------------- page44.

Pakkhikā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā sabbe te samugghātaṃ gacchantīti bhagavā jānāti passati . evampi bhagavā mūladassāvī .pe. samudayadassāvī . vuttañhetaṃ bhagavatā yekeci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyatīti bhagavā jānāti passati . evampi bhagavā mūladassāvī .pe. Samudayadassāvī. {117.4} Athavā bhagavā jānāti passati avijjā mūlaṃ saṅkhārānaṃ saṅkhārā mūlaṃ viññāṇassa viññāṇaṃ mūlaṃ nāmarūpassa nāmarūpaṃ mūlaṃ saḷāyatanassa saḷāyatanaṃ mūlaṃ phassassa phasso mūlaṃ vedanāya vedanā mūlaṃ taṇhāya taṇhā mūlaṃ upādānassa upādānaṃ mūlaṃ bhavassa bhavo mūlaṃ jātiyā jāti mūlaṃ jarāmaraṇassāti bhagavā jānāti passati. Evampi bhagavā mūladassāvī .pe. Samudayadassāvī. {117.5} Vuttañhetaṃ 1- bhagavatā yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā sabbe te samugghātaṃ gacchantīti 2- bhagavā jānāti passati . evampi bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvīti anejaṃ mūladassāviṃ . iccāyasmā puṇṇakoti iccāti padasandhi . Āyasmāti piyavacanaṃ. @Footnote: 1-2 Ma. athavā bhagavā jānāti passati cakkhu mūlaṃ cakkhurogānaṃ sotaṃ mūlaṃ sotarogānaṃ @ghānaṃ mūlaṃ ghānarogānaṃ jivhā mūlaṃ jivhārogānaṃ kāyo mūlaṃ kāyarogānaṃ mano mūlaṃ @cetasikānaṃ dukkhānanti.

--------------------------------------------------------------------------------------------- page45.

Puṇṇakoti tassa brāhmaṇassa nāmaṃ. [118] Atthi pañhena āgamanti pañhatthikamhā 1- āgatā pañhaṃ pucchitukāmamhā āgatā pañhaṃ sotukāmā āgatamhāti 2- evampi atthi pañhena āgamaṃ . athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthīti evampi atthi pañhena āgamaṃ . athavā pañhāgamo tuyhaṃ atthi tvampi pahu visavī alamatto mayā pucchituṃ 3- kathetuṃ visajjetuṃ sandassetuṃ 4- bhaṇitunti 5- evampi atthi pañhena āgamaṃ. [119] Kiṃnissitā isayo manujāti kiṃnissitāti kiṃ nissitā āsitā allīnā upagatā ajjhositā adhimuttā . isayoti isināmakā yekeci isipabbajjaṃ pabbajitā ājīvakā nigganthā jaṭilā tāpasā. Manujāti manussā vuccantīti kiṃnissitā isayo manujā. [120] Khattiyā brāhmaṇā devatānanti khattiyāti yekeci khattiyajātikā . brāhmaṇāti yekeci bhovādikā . devatānanti ājīvakasāvakānaṃ ājīvakā devatā nigganthasāvakānaṃ nigganthā devatā jaṭilasāvakānaṃ jaṭilā devatā paribbājakasāvakānaṃ paribbājakā devatā avaruddhakasāvakānaṃ 6- avaruddhakā 7- devatā hatthivatikānaṃ hatthī devatā assavatikānaṃ assā devatā govatikānaṃ gāvo devatā kukkuravatikānaṃ kukkurā devatā kākavatikānaṃ kākā devatā vāsudevavatikānaṃ vāsudevo devatā baladevavatikānaṃ @Footnote: 1-2 Ma. pañhena atthiko āgatomhi pañhaṃ pucchitukāmo āgatomhi pañhaṃ sotukāmo @āgatomhīti. 3 Ma. pucchitaṃ. 4-5 Ma. vahassetaṃ bhāranti. 6-7 Ma. aviruddha ....

--------------------------------------------------------------------------------------------- page46.

Baladevo devatā puṇṇabhaddavatikānaṃ puṇṇabhaddo devatā maṇibhaddavatikānaṃ maṇibhaddo devatā aggivatikānaṃ aggi devatā nāgavatikānaṃ nāgā devatā supaṇṇavatikānaṃ supaṇṇā devatā yakkhavatikānaṃ yakkhā devatā asuravatikānaṃ asurā devatā gandhabbavatikānaṃ gandhabbā devatā mahārājavatikānaṃ mahārājā devatā candavatikānaṃ cando devatā suriyavatikānaṃ suriyo devatā indavatikānaṃ indo devatā brahmavatikānaṃ brahmā devatā devavatikānaṃ devā devatā disāvatikānaṃ disā devatā ye yesaṃ dakkhiṇeyyā te tesaṃ devatāti khattiyā brāhmaṇā devatānaṃ. [121] Yaññamakappiṃsu puthūdha loketi yañño 1- vuccati deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ . yaññamakappiṃsūti yepi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyavasathaṃ padīpeyyaṃ tepi yaññaṃ kappenti . yepi yaññaṃ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tepi yaññaṃ kappenti . yepi yaññaṃ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ @Footnote: 1 Ma. yaññaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page47.

Vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tepi yaññaṃ kappenti . puthūti yaññā vā ete puthū yaññayajakā 1- vā ete puthū dakkhiṇeyyā vā ete puthū . kathaṃ yaññā vā ete puthū . ete yaññā puthū 2- cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ yaññā vā ete puthū. {121.1} Kathaṃ yaññayajakā vā ete puthū . [3]- ete yaññayajakā puthū khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca evaṃ yaññayajakā vā ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū. 4- Ete dakkhiṇeyyā puthū samaṇabrāhmaṇā yācaka vaṇibbaka sāvakā 5- evaṃ dakkhiṇeyyā vā ete puthū. Idha loketi manussaloketi yaññamakappiṃsu puthūdha loke. [122] Pucchāmi taṃ bhagavā brūhi me tanti pucchāti tisso pucchā adiṭṭhajotanā pucchā diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā. Katamā adiṭṭhajotanā pucchā . pakatiyā lakkhaṇaṃ añātaṃ hoti adiṭṭhaṃ atulitaṃ atiritaṃ avibhāvitaṃ avibhūtaṃ tassa ñāṇāya dassanāya tulanāya tiraṇāya vibhāvanatthāya vibhūtatthāya pañhaṃ pucchati ayaṃ adiṭṭhajotanā pucchā. {122.1} Katamā diṭṭhasaṃsandanā pucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti @Footnote: 1 Ma. yaññayājakā. evamuparipi. 2 Ma. bahukānaṃ ete yaññā. 3-4 Ma. bahukā. @5 Ma. kapaṇaddhikavanibbakayācakā.

--------------------------------------------------------------------------------------------- page48.

Diṭṭhaṃ tulitaṃ tiritaṃ vibhāvitaṃ vibhūtaṃ aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā. Katamā vimaticchedanā pucchā . pakatiyā saṃsayaṃ pakkhanno 1- hoti vimatiṃ pakkhanno 2- dveḷhakajāto evaṃ nu kho na nu kho kinnu kho kathaṃnu khoti so vimaticchedanatthāya pañhaṃ pucchati ayaṃ vimaticchedanā pucchā. Imā tisso pucchā. Aparāpi tisso pucchā manussapucchā amanussapucchā nimmitapucchā. {122.2} Katamā manussapucchā . manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ 3- pucchanti bhikkhū pucchanti bhikkhuniyo pucchanti upāsakā pucchanti upāsikāyo pucchanti rājāno pucchanti khattiyā pucchanti brāhmaṇā pucchanti vessā pucchanti suddā pucchanti gahaṭṭhā pucchanti pabbajitā pucchanti ayaṃ manussapucchā. {122.3} Katamā amanussapucchā . amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti nāgā pucchanti supaṇṇā pucchanti yakkhā pucchanti asurā pucchanti gandhabbā pucchanti mahārājāno pucchanti indā pucchanti brahmāno pucchanti devatāyo pucchanti ayaṃ amanussapucchā. {122.4} Katamā nimmitapucchā . yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahinindriyaṃ so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā @Footnote: 1-2 Ma. pakkhando. 3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page49.

Pañhaṃ pucchati bhagavā visajjeti ayaṃ nimmitapucchā . Imā tisso pucchā. Aparāpi tisso pucchā attatthapucchā paratthapucchā ubhayatthapucchā. {122.5} Aparāpi tisso pucchā diṭṭhadhammikatthapucchā samparāyikatthapucchā paramatthapucchā. Aparāpi tisso pucchā anavajjatthapucchā nikkilesatthapucchā vodānatthapucchā. Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā. Aparāpi tisso pucchā ajjhattapucchā bahiddhāpucchā ajjhattabahiddhāpucchā. {122.6} Aparāpi tisso pucchā kusalapucchā akusalapucchā abyākatapucchā. Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā. Aparāpi tisso pucchā satipaṭṭhānapucchā sammappadhānapucchā iddhipādapucchā. Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā. Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā.

--------------------------------------------------------------------------------------------- page50.

{122.7} Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathassu meti pucchāmi taṃ . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ . Tenāha so brāhmaṇo anejaṃ mūladassāviṃ (iccāyasmā puṇṇako) atthī pañhena āgamaṃ kiṃnissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññamakappiṃsu puthūdha loke pucchāmi taṃ bhagavā brūhi me tanti. [123] Yekecime isayo manujā (puṇṇakāti bhagavā) khattiyā brāhmaṇā devatānaṃ yaññamakappiṃsu puthūdha loke āsiṃsamānā 1- puṇṇaka itthataṃ 2- jaraṃ sitā yaññamakappayiṃsu. [124] Yekecime isayo manujāti yekecimeti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ yekecimeti . Isayoti isināmakā yekeci isipabbajjaṃ pabbajitā ājīvakā @Footnote: 1 Ma. āsīsamānā. evamuparipi. 2 Ma. itthattaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page51.

Nigganthā jaṭilā tāpasā . manujāti manussā vuccantīti yekecime isayo manujā . puṇṇakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti puṇṇakāti bhagavā. [125] Khattiyā brāhmaṇā devatānanti khattiyāti yekeci khattiyajātikā . brāhmaṇāti yekeci bhovādikā . devatānanti ājīvakasāvakānaṃ ājīvakā devatā .pe. disāvatikānaṃ disā devatā ye yesaṃ dakkhiṇeyyā te tesaṃ devatāti khattiyā brāhmaṇā devatānaṃ. [126] Yaññamakappiṃsu puthūdha loketi yañño vuccati deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ . Yaññamakappiṃsūti yepi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tepi yaññaṃ kappenti . puthūti yaññā vā ete puthū yaññayajakā vā ete puthū dakkhiṇeyyā vā ete puthū . kathaṃ yaññā vā ete puthū .pe. Evaṃ dakkhiṇeyyā vā ete puthū . idha loketi manussaloketi yaññamakappiṃsu puthūdha loke. [127] Āsiṃsamānā puṇṇaka itthatanti āsiṃsamānāti

--------------------------------------------------------------------------------------------- page52.

Rūpapaṭilābhaṃ āsiṃsamānā saddapaṭilābhaṃ āsiṃsamānā gandhapaṭilābhaṃ āsiṃsamānā rasapaṭilābhaṃ āsiṃsamānā phoṭṭhabbapaṭilābhaṃ āsiṃsamānā puttapaṭilābhaṃ āsiṃsamānā dārapaṭilābhaṃ āsiṃsamānā dhanapaṭilābhaṃ āsiṃsamānā yasapaṭilābhaṃ āsiṃsamānā issariyapaṭilābhaṃ āsiṃsamānā khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā gahapatimahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā cātummahārājikesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā tāvatiṃsesu devesu yāmesu devesu tusitesu devesu nimmānaratīsu devesu paranimmitavasavattīsu devesu brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti āsiṃsamānā. {127.1} Puṇṇaka itthatanti ettha attabhāvābhinibbattiṃ āsiṃsamānā ettha khattiyamahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā ettha brāhmaṇamahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā ettha gahapatimahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā ettha cātummahārājikesu devesu attabhāvābhinibbattiṃ āsiṃsamānā ettha tāvatiṃsesu devesu ettha yāmesu devesu ettha tusitesu devesu ettha nimmānaratīsu devesu ettha paranimmitavasavattīsu devesu ettha brahmakāyikesu devesu attabhāvābhinibbattiṃ āsiṃsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti

--------------------------------------------------------------------------------------------- page53.

Āsiṃsamānā puṇṇaka itthataṃ. [128] Jaraṃ sitā yaññamakappayiṃsūti jaraṃ sitāti jaranissitā byādhinissitā maraṇanissitā sokaparidevadukkhadomanassupāyāsanissitā devate 1- jātinissitāya devate jātinissitā vā devate jaranissitāya devate jaranissitā vā devate byādhinissitāya devate byādhinissitā vā devate maraṇanissitāya devate maraṇanissitā vā devate sokaparidevadukkhadomanassupāyāsanissitāya devate sokaparidevadukkha- domanassupāyāsanissitā vā devate gatinissitāya devate gatinissitā vā devate upapattinissitāya devate upapattinissitā vā devate paṭisandhinissitāya devate paṭisandhinissitā vā devate bhavanissitāya devate bhavanissitā vā devate saṃsāranissitāya devate saṃsāranissitā vā devate vaṭṭanissitāya devate vaṭṭanissitā vā āsitā allīnā upagatā ajjhositā adhimuttāti jaraṃ sitā yaññamakappayiṃsu . Tenāha bhagavā yekecime isayo manujā (puṇṇakāti bhagavā) khattiyā brāhmaṇā devatānaṃ yaññamakappiṃsu puthūdha loke āsiṃsamānā puṇṇaka itthataṃ jaraṃ sitā yaññamakappayiṃsūti. [129] Yekecime isayo manujā (iccāyasmā puṇṇako) @Footnote: 1 Ma. yadeva te jātinissitā. tadeva te jarānissitā. yadeva te jarānissitā. @tadeva te byādhinissitā .... evamuparipi.

--------------------------------------------------------------------------------------------- page54.

Khattiyā brāhmaṇā devatānaṃ yaññamakappiṃsu puthūdha loke kaccissu 1- te bhagavā yaññapathe appamattā atāruṃ 2- jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. [130] Yekecime isayo manujāti yekecimeti .pe. kaccissu te bhagavā yaññapathe appamattāti kaccissūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā evaṃ nukho na nu kho kinnu kho kathaṃ nu khoti kaccissu . teti yaññayajakā [3]- . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti kaccissu te bhagavā . yaññapathe appamattāti yaññoyeva vuccati yaññapatho . Yathā ariyamaggo ariyapatho devamaggo devapatho brahmamaggo brahmapatho evameva yaññoyeva vuccati yaññapatho. {130.1} Appamattāti yaññapathe appamattā lakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittacchandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyāti [4]- yaññapathe appamattā. Yepi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāganadhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ sakkaccakārino .pe. Tadādhipateyyā tepi yaññapathe @Footnote: 1 Ma. kaccisu. evamupari. 2 Ma. atāru. 3 Ma. vuccanti. 4 Ma. tepi.

--------------------------------------------------------------------------------------------- page55.

Appamattā . yepi yaññaṃ abhisaṅkharonti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ sakkaccakārino .pe. tadādhipateyyā patepi yaññapathe appamattā . yepi yaññaṃ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ sakkaccakārino .pe. tadādhipateyyā tepi yaññapathe appamattāti kaccissu te bhagavā yaññapathe appamattā. [131] Atāruṃ jātiñca jarañca mārisāti jātijarāmaraṇaṃ atāriṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu . mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti atāruṃ jātiñca jarañca mārisa. [132] Pucchāmi taṃ bhagavā brūhi me tanti pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathassu meti pucchāmi taṃ . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo yekecime isayo manujā (iccāyasmā puṇṇako) khattiyā brāhmaṇā devatānaṃ

--------------------------------------------------------------------------------------------- page56.

Yaññamakappiṃsu puthūdha loke kaccissu te bhagavā yaññapathe appamattā atāruṃ jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi metanti. [133] Āsiṃsanti thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā) kāmābhijappanti paṭicca lābhaṃ te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmi. [134] Āsiṃsanti thomayanti abhijappanti juhantīti āsiṃsantīti rūpapaṭilābhaṃ āsiṃsanti saddapaṭilābhaṃ āsiṃsanti gandhapaṭilābhaṃ āsiṃsanti rasapaṭilābhaṃ āsiṃsanti phoṭṭhabbapaṭilābhaṃ āsiṃsanti puttapaṭilābhaṃ āsiṃsanti dārapaṭilābhaṃ āsiṃsanti dhanapaṭilābhaṃ āsiṃsanti yasapaṭilābhaṃ āsiṃsanti issariyapaṭilābhaṃ āsiṃsanti khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti brāhmaṇa- mahāsālakule gahapatimahāsālakule cātummahārājikesu devesu .pe. brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsiṃsanti sādiyanti patthayanti pihayantīti āsiṃsanti. {134.1} Thomayantīti yaññaṃ vā thomenti phalaṃ vā thomenti dakkhiṇeyyaṃ vā thomenti . kathaṃ yaññaṃ thomenti . piyaṃ 1- dinnaṃ manāpaṃ dinnaṃ paṇītaṃ dinnaṃ kappiyaṃ dinnaṃ viceyyaṃ dinnaṃ anavajjaṃ dinnaṃ abhiṇhaṃ @Footnote: 1 Ma. suciṃ.

--------------------------------------------------------------------------------------------- page57.

Dinnaṃ dadaṃ cittaṃ pasāditanti thomenti kittenti vaṇṇenti pasaṃsanti evaṃ yaññaṃ thomenti . kathaṃ phalaṃ thomenti . Itonidānaṃ rūpapaṭilābho bhavissati saddapaṭilābho bhavissati gandhapaṭilābho bhavissati rasapaṭilābho bhavissati phoṭṭhabbapaṭilābho bhavissati khattiyamahāsālakule brāhmaṇa- mahāsālakule .pe. brahmakāyikesu devesu attabhāvapaṭilābho bhavissatīti thomenti kittenti vaṇṇenti pasaṃsanti evaṃ phalaṃ thomenti. Kathaṃ dakkhiṇeyyaṃ thomenti. {134.2} Dakkhiṇeyyā jātisampannā gottasampannā ajjhāyakā mantadharā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ akkharappabhedānaṃ itihāsapañcamānaṃ padakā veyyākaraṇā lokāyatanamahāpurisalakkhaṇesu anavayā 1- vītarāgā [2]- rāgavinayāya vā paṭipannā vītadosā dosavinayāya vā paṭipannā vītamohā mohavinayāya vā paṭipannā saddhāsampannā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannāti thomenti kittenti vaṇṇenti pasaṃsanti evaṃ dakkhiṇeyyaṃ thomentīti āsiṃsanti thomayanti. {134.3} Abhijappantīti rūpapaṭilābhaṃ abhijappanti saddapaṭilābhaṃ abhijappanti gandhapaṭilābhaṃ abhijappanti rasapaṭilābhaṃ abhijappanti phoṭṭhabbajappaṭilābhaṃ abhijappanti khattiyamahāsālakule attabhāvapaṭilābhaṃ abhijappanti .pe. brahmakāyikesu devesu attabhāvapaṭilābhaṃ abhijappantīti @Footnote: 1 Ma. anavayāti. 2 Ma. vā. evamuparipi.

--------------------------------------------------------------------------------------------- page58.

Āsiṃsanti thomayanti abhijappanti. {134.4} Juhantīti juhanti denti yajanti pariccajanti cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyanti āsiṃsanti thomayanti abhijappanti juhanti . puṇṇakāti bhagavāti puṇṇakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Yadidaṃ bhagavāti puṇṇakāti bhagavā. [135] Kāmābhijappanti paṭicca lābhanti rūpapaṭilābhaṃ paṭicca kāme abhijappanti saddapaṭilābhaṃ paṭicca kāme abhijappanti .pe. Brahmakāyikesu devesu attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti jappanti pajappantīti kāmābhijappanti paṭicca lābhaṃ. [136] Te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmīti teti yaññayajakā [1]- . yājayogāti yāgesu yuttā āyuttā samāyuttā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyāti te yājayogā . Bhavarāgarattāti bhavarāgo vuccati taṇhā 2- yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasineho bhavapipāsā bhavapariḷāho bhavamucchā bhavajjhosānaṃ bhavarāgena bhavesu rattā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhāti te yājayogā bhavarāgarattā . nātariṃsu jātijaranti brūmīti te yājayogā @Footnote: 1 Ma. vuccanti. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page59.

Bhavarāgarattā jātijarāmaraṇaṃ na tariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu jātijarāmaraṇā anikkhantā anissaṭṭhā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmi. Tenāha bhagavā āsiṃsanti thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā) kāmābhijappanti paṭicca lābhaṃ te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmīti. [137] Te ce nātariṃsu yājayogā (iccāyasmā puṇṇako) yaññehi jātiñca jarañca mārisa atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. [138] Te ce nātariṃsu yājayogāti te yaññayajakā yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu jātijarāmaraṇā anikkhantā

--------------------------------------------------------------------------------------------- page60.

Anissaṭṭhā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti te ce nātariṃsu yājayogā . iccāyasmā puṇṇakoti iccāti padasandhi .pe. Āyasmā puṇṇakoti. [139] Yaññehi jātiñca jarañca mārisāti yaññehi pahutehi yaññehi vividhehi yaññehi puthūhi . mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti yaññehi jātiñca jarañca mārisa. [140] Atha ko carahi devamanussaloke atāri jātiñca jarañca mārisāti atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atāri uttari patari samatikkami vītivattayi . mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa. [141] Pucchāmi taṃ bhagavā brūhi me tanti pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathassu meti 1- pucchāmi taṃ . bhagavāti sagāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi @Footnote: 1 Ma. metanti.

--------------------------------------------------------------------------------------------- page61.

Paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo te ce nātariṃsu yājayogā (iccāyasmā puṇṇako) yaññehi jātiñca jarañca mārisa atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me tanti. [142] Saṅkhāya lokasmiṃ paroparāni (puṇṇakāti bhagavā) yassiñjitaṃ natthi kuhiñci loke santo vidhūmo anigho nirāso atāri so jātijaranti brūmi. [143] Saṅkhāya lokasmiṃ paroparānīti saṅkhā vuccati ñāṇaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . Paroparānīti [1]- opāraṃ 2- vuccati manussaloko pāraṃ 3- vuccati devaloko opāraṃ vuccati kāmadhātu pāraṃ vuccati rūpadhātu arūpadhātu opāraṃ vuccati kāmadhātu rūpadhātu pāraṃ vuccati arūpadhātu . saṅkhāya lokasmiṃ paroparānīti paroparāni aniccato saṅkhāya dukkhato rogato gaṇḍato sallato .pe. anissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti saṅkhāya lokasmiṃ paroparāni . Puṇṇakāti bhagavāti puṇṇakāti bhagavā taṃ brāhmaṇaṃ nāmena @Footnote: 1 Ma. oraṃ vuccati sakattabhāvo paraṃ vuccati parattabhāvo oraṃ vucacati @sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ paraṃ vuccati pararūpavedanāsaññāsaṅkhāraviññāṇaṃ oraṃ @vuccati cha ajjhattikāni āyatanāni paraṃ vuccati cha bāhirāni āyatanāni. 2 Ma. oraṃ. @3 Ma. paraṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page62.

Ālapati . bhagavāti gāravādhivacanametaṃ *- .pe. yadidaṃ bhagavāti puṇṇakāti bhagavā. [144] Yassiñjitaṃ natthi kuhiñci loketi yassāti arahato khīṇāsavassa . iñjitanti taṇhiñjitaṃ diṭṭhiñjitaṃ kilesiñjataṃ māniñjitaṃ kammiñjitaṃ . yassime iñjitā natthi [1]- na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā . kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā . loketi apāyaloke .pe. āyatanaloketi yassiñjitaṃ natthi kuhiñci loke. [145] Santo vidhūmo anigho nirāso atāri so jātijaranti brūmīti santoti rāgassa santattā santo dosassa santattā santo mohassa santattā santo kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddhoti santo . vidhūmoti kāyaduccaritaṃ vidhūmitaṃ vidhamitaṃ [2]- visositaṃ byantīkataṃ vacīduccaritaṃ manoduccaritaṃ vidhūmitaṃ @Footnote: 1 Ma. na santi. evamuparipi. 2 Ma. sositaṃ. evamuparipi. @* mīkār—kṛ´์ khagœ gāravādhivacametaṃ peḌna gāravādhivacanametaṃ

--------------------------------------------------------------------------------------------- page63.

Vidhamitaṃ visositaṃ byantīkataṃ rāgo vidhūmito vidhamito visosito byantīkato doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo vidhūmito vidhamito visosito byantīkato sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā vidhūmitā vidhamitā visositā byantīkatā . Apica kodho vuccati dhūmo māno hi te brāhmaṇa khāribhāro kodho dhūmo gammani 1- mosavajjaṃ jivhā sujā tapparassa 2- jotiṭṭhānaṃ attā sudanto purisassa jāti 3-. {145.1} Apica dasahākārehi kodho jāyati anatthaṃ me acarīti kodho jāyati anatthaṃ me caratīti kodho jāyati anatthaṃ me carissatīti kodho jāyati piyassa me manāpassa anatthaṃ acarīti anatthaṃ caratīti anatthaṃ carissatīti kodho jāyati appiyassa me amanāpassa atthaṃ acarīti atthaṃ caratīti atthaṃ carissatīti kodho jāyati aṭṭhāne vā pana kodho jāyati . yo evarūpo cittassa āghāto paṭighāto paṭigho 4- paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā @Footnote: 1 Ma. bhasmani. 2 Ma. hadayaṃ. 3 Ma. joti. 4 paṭighaṃ.

--------------------------------------------------------------------------------------------- page64.

Byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ assuropo 1- anattamanatā cittassa ayaṃ vuccati kodho. {145.2} Apica kodhassa adhimattaparittatā veditabbā . atthi kañci kālaṃ kodho cittāvilakaraṇamatto hoti na ca tāva mukhakulānavikulāno hoti . atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti na ca tāva hanusañcopano hoti . atthi kañci kālaṃ kodho hanusañcopanamatto hoti na ca tāva pharusavācanicchāraṇo hoti . atthi kañci kālaṃ kodho pharusavācanicchāraṇamatto hoti na ca tāva disāvidisaṃ anuvilokano hoti. Atthi kañci kālaṃ kodho disāvidisaṃ anuvilokanamatto hoti na ca tāva daṇḍasatthaparāmasano hoti. {145.3} Atthi kañci kālaṃ kodho daṇḍasatthaparāmasanamatto hoti na ca tāva daṇḍasatthaabbhukkiraṇo hoti . atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti na ca tāva daṇḍasatthaabhinipātano hoti . atthi kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti na ca tāva chindavicchindakaraṇo hoti . atthi kañci kālaṃ kodho chindavicchindakaraṇamatto hoti na ca tāva sambhañjanaparibhañjano hoti . atthi kañci kālaṃ kodho sambhañjanaparibhañjanamatto hoti na ca tāva aṅgamaṅgāpakaḍḍhano hoti. Atthi kañci kālaṃ kodho aṅgamaṅgāpakaḍḍhanamatto hoti na ca tāva jīvitapanāsano 2- hoti . atthi kañci kālaṃ kodho jīvitapanāsanamatto hoti na ca tāva @Footnote: 1 Ma. asuropo. evamuparipi. 2 Ma. jīvitāvoropano.

--------------------------------------------------------------------------------------------- page65.

Sabbacāgapariccāgasaṇṭhito hoti . yato kodho paraṃ puggalaṃ ghātetvā attānaṃ ghāteti ettāvatā kodho paramussadagato paramavepullappatto hoti . yasseso kodho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati vidhūmo. {145.4} Kodhassa pahīnattā vidhūmo kodhavatthussa pariññātattā vidhūmo kodhahetussa ucchinnattā 1- vidhūmoti vidhūmo . Anighoti rāgo nīgho doso nīgho moho nīgho kodho nīgho upanāho nīgho .pe. Sabbākusalābhisaṅkhārā nīghā . yassete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati anīgho . nirāsoti āsā vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho akusalamūlaṃ. {145.5} Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati nirāso . jātīti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko . Santo vidhūmo anigho nirāso atāri so jātijaranti brūmīti yo santo ca vidhūmo ca anīgho ca nirāso ca so jātijarāmaraṇaṃ atāri uttāri patari samatikkami @Footnote: 1 Ma. upacchinnattā.

--------------------------------------------------------------------------------------------- page66.

Vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti santo vidhūmo anigho nirāso atāri so jātijaranti brūmi. Tenāha bhagavā saṅkhāya lokasmiṃ paroparāni (puṇṇakāti bhagavā) yassiñjitaṃ natthi kuhiñci loke santo vidhūmo anigho nirāso atāri so jātijaranti brūmīti. Saha gāthāpariyosānā .pe. pañjaliko bhagavantaṃ namassamāno nisinno hoti satthā me bhante bhagavā sāvakohamasmīti. Puṇṇakamāṇavakapañhāniddeso tatiyo. ----------------

--------------------------------------------------------------------------------------------- page67.

Mettagūmāṇavakapañhāniddeso [146] Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū) maññāmi taṃ vedaguṃ 1- bhāvitattaṃ kuto nu dukkhā samupāgatāme 2- yekeci lokasmiṃ anekarūpā. [147] Pucchāmi taṃ bhagavā brūhi me tanti pucchāti 3- tisso pucchā adiṭṭhajotanā pucchā diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā. Katamā adiṭṭhajotanā pucchā . pakatiyā lakkhaṇaṃ añātaṃ 4- hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhāvitaṃ avibhūtaṃ tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanatthāya vibhūtatthāya pañhaṃ pucchati ayaṃ adiṭṭhajotanā pucchā. {147.1} Katamā diṭṭhasaṃsandanā pucchā . pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhāvitaṃ vibhūtaṃ aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā. Katamā vimaticchedanā pucchā . pakatiyā saṃsayaṃ pakkhanno hoti vimatiṃ pakkhanno dveḷhakajāto evaṃ nukho na nukho kinnukho kathaṃ nukhoti so vimaticchedanatthāya pañhaṃ pucchati ayaṃ vimaticchedanā pucchā . Imā tisso pucchā. @Footnote: 1 Ma. vedagū. evamuparipi. 2 Ma. samudāgatā ime. evamuparipi. 3 Ma. pucchāmīti. @4 Ma. aññātaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page68.

Aparāpi tisso pucchā manussapucchā amanussapucchā nimamitapucchā. {147.2} Katamā manussapucchā. Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti bhikkhū pucchanti bhikkhuniyo pucchanti upāsakā pucchanti upāsikāyo pucchanti rājāno pucchanti khattiyā pucchanti brāhmaṇā pucchanti vessā pucchanti suddā pucchanti gahaṭṭhā pucchanti pabbajitā pucchanti ayaṃ manussapucchā. {147.3} Katamā amanussapucchā . amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti nāgā pucchanti supaṇṇā pucchanti yakkhā pucchanti asurā pucchanti gandhabbā pucchanti mahārājāno pucchanti indā pucchanti brahmāno pucchanti devatāyo 1- pucchanti ayaṃ amanussapucchā. {147.4} Katamā nimmitapucchā . yaṃ 2- bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ . so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati bhagavā visajjeti . ayaṃ nimmitapucchā . Imā tisso pucchā. {147.5} Aparāpi tisso pucchā attatthapucchā paratthapucchā ubhayatthapucchā. Aparāpi tisso pucchā diṭṭhadhammikatthapucchā samparāyikatthapucchā @Footnote: 1 Ma. devā. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page69.

Paramatthapucchā. Aparāpi tisso pucchā anavajjatthapucchā nikkilesatthapucchā vodānatthapucchā. Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā. Aparāpi tisso pucchā ajjhattapucchā bahiddhāpucchā ajjhattabahiddhāpucchā. {147.6} Aparāpi tisso pucchā kusalapucchā akusalapucchā abyākatapucchā. Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā. Aparāpi tisso pucchā satipaṭṭhānapucchā sammappadhānapucchā iddhipādapucchā. Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā. Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā. {147.7} Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathassu 1- meti pucchāmi taṃ . bhagavāti gāravādhivacanametaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi utānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ . iccāyasmā mettagūti iccāti padasandhi .pe. Iccāyasmā mettagū. [148] Maññāmi taṃ vedaguṃ bhāvitattanti vedagūti taṃ maññāmi @Footnote: 1 Ma. kathayassu.

--------------------------------------------------------------------------------------------- page70.

Bhāvitattoti taṃ maññāmi evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmi vedagū bhāvitattoti. {148.1} Kathañca bhagavā vedagū . Vedo 1- vuccati catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi . bhagavā tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. Vedanānaṃ vā antagatoti vedagū. {148.2} Vedehi vā antagatoti vedagū. Sattannaṃ vā dhammānaṃ viditattā vedagū . sakkāyadiṭṭhi viditā hoti vicikicchā viditā hoti sīlabbataparāmāso vidito hoti rāgo doso moho māno vidito hoti. Viditassa 2- honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā. Vedāni viceyya kevalāni (sabhiyāti bhagavā) samaṇānaṃ yāni patthi 3- brāhmaṇānaṃ sabbavedanāsu vītarāgo sabbaṃ vedamaticca vedagū so 4-. [5]- @Footnote: 1 Ma. vedā vuccanti. 2 Ma. viditāssa. 3 Ma. yānīdhatthi. 4 Ma. soti. @5 Ma. evaṃ bhagavā vedagū.

--------------------------------------------------------------------------------------------- page71.

{148.3} Kathaṃ bhagavā bhāvitatto . Bhagavā bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapañño bhāvitasatipaṭṭhāno bhāvitasammappadhāno bhāvitaiddhipādo bhāvitindriyo bhāvitabalo bhāvitabojjhaṅgo bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho . dukkhaṃ tassa pariññātaṃ samudayo pahīno maggo bhāvito nirodho sacchikato abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ . aparitto mahanto gambhīro appameyyo duppariyogāḷho bahuratano sāgarūpamo chaḷaṅgupekkhāya samannāgato hoti . cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako viharati sato sampajāno sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno. {148.4} Cakkhunā rūpaṃ disvā manāpaṃ [1]- nābhigijjhati nābhipihayati 2- na rāgaṃ janeti . tassa ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . cakkhunā kho panetaṃ 3- rūpaṃ disvā amanāpaṃ na maṅku hoti appatiṭṭhīnacitto ādinamanaso 4- abyāpannacetaso . tassa ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya @Footnote: 1 Ma. rūpaṃ. 2 Ma. nābhihaṃsati. evamuparipi. 3 Ma. paneva. 4 Ma. appatiṭṭhitacitto @alīnamanaso. evamuparipi.

--------------------------------------------------------------------------------------------- page72.

Manāpaṃ nābhigijjhati nābhipihayati na rāgaṃ janeti . tassa ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . manasā 1- kho panetaṃ 2- dhammaṃ viññāya amanāpaṃ na maṅku hoti appatiṭṭhīnacitto ādinamanaso abyāpannacetaso . tassa ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . cakkhunā rūpaṃ disvā manāpāmanāpesu rūpesu ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . Sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya manāpāmanāpesu dhammesu ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. {148.5} Cakkhunā rūpaṃ disvā rajanīye na rajjati dosanīye 3- na dussati mohanīye na muyhati kopanīye na kuppati madanīye na majjati kilesanīye na kilissati . sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya rajanīye na rajjati dosanīye 3- na dussati mohanīye na muyhati kopanīye na kuppati madanīye na majjati kilesanīye na kilissati . diṭṭhe diṭṭhamatto sute sutamatto mute mutamatto viññāte viññātamatto diṭṭhe na limpati sute na limpati mute na limpati viññāte na limpati diṭṭhe anupayo 4- anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati sute @Footnote: 1 Ma. manāyeva. 2 Ma. pana. 3 dussanīye. 4 Ma. anūpayo. evamuparipi.

--------------------------------------------------------------------------------------------- page73.

Mute viññāte anupayo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . saṃvijjati bhagavato cakkhu passati bhagavā cakkhunā rūpaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati bhagavato sotaṃ suṇāti bhagavā sotena saddaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . Saṃvijjati bhagavato ghānaṃ ghāyati bhagavā ghānena gandhaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati bhagavato jivhā sāyati bhagavā jivhāya rasaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati bhagavato kāyo phusati bhagavā kāyena phoṭṭhabbaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā. {148.6} Saṃvijjati bhagavato mano vijānāti bhagavā manasā dhammaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . Cakkhu rūpārāmaṃ rūparataṃ rūpasammuditaṃ bhagavatā 1- dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ tassa ca saṃvarāya dhammaṃ deseti . sotaṃ saddārāmaṃ saddarataṃ ghānaṃ gandhārāmaṃ gandharataṃ jivhā rasārāmā rasaratā rasasammuditā [2]- bhagavatā dantā guttā rakkhitā saṃvutā tassa ca saṃvarāya dhammaṃ deseti . kāyo phoṭṭhabbārāmo mano dhammārāmo dhammarato dhammasammudito [3]- Bhagavatā danto gutto rakkhito saṃvuto tassa ca saṃvarāya dhammaṃ deseti. Dantaṃ nayanti samitiṃ dantaṃ rājābhirūhati @Footnote: 1 Ma. bhagavato. evamuparipi. 2 Ma. sā. 3 Ma. so.

--------------------------------------------------------------------------------------------- page74.

Danto seṭṭho manussesu yotivākyaṃ titikkhati. Varamassatarā dantā ājāniyāva 1- sindhavā kuñjarāva 1- mahānāgā attadanto tato varaṃ. Na hi etehi yānehi gaccheyya agataṃ disaṃ yathāttanā sudantena danto dantena gacchati. Vidhāsu na vikampanti vippamuttā punabbhavā dantabhūmiṃ anuppattā te loke vijitāvino. Yassindriyāni bhāvitāni ajjhattañca bahiddhā ca sabbaloke nibbijjhimaṃ parañca lokaṃ kālaṃ kaṅkhati bhāvito sudantoti 2-. Evaṃ bhagavā bhāvitattoti maññāmi taṃ vedaguṃ bhāvitattaṃ. [149] Kutonu dukkhā samupāgatāmeti kutonūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā evaṃ nukho na nukho kiṃ nukho kathaṃ nukhoti kutonu . dukkhāti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ [3]- nerayikaṃ dukkhaṃ tiracchānayonikaṃ dukkhaṃ pittivisayikaṃ dukkhaṃ mānusikaṃ dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbheṭhitimūlakaṃ dukkhaṃ gabbhāvuṭṭhānamūlakaṃ dukkhaṃ jātassūpanibandhakaṃ dukkhaṃ jātassa parādheyyakaṃ dukkhaṃ attūpakkamaṃ dukkhaṃ parūpakkamaṃ dukkhaṃ dukkhadukkhaṃ saṃsāradukkhaṃ @Footnote: 1 Ma. ca. 2 Ma. sa dantoti. 3 Ma. byasanaṃ dukkhaṃ.

--------------------------------------------------------------------------------------------- page75.

Vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho 1- jaro kucchirogo mucchā pakkhandikā sulā 2- visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo {149.1} ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇaṃ dukkhaṃ pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginimaraṇaṃ dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ bhogabyasanaṃ dukkhaṃ sīlabyasanaṃ dukkhaṃ diṭṭhibyasanaṃ dukkhaṃ . yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati atthaṅgamato nirodho paññāyati . kammasannissito vipāko vipākasannissitaṃ kammaṃ nāmasannissitaṃ rūpaṃ rūpasannissitaṃ nāmaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ ime vuccanti dukkhā . ime dukkhā kuto samupāgatā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kinnidānā kiṃsamudayā kiṃpabhavāti imesaṃ dukkhānaṃ mūlaṃ pucchati hetuṃ pucchati @Footnote: 1 Ma. ḍāho. 2 Ma. sūlā. evamuparipi.

--------------------------------------------------------------------------------------------- page76.

Nidānaṃ pucchati sambhavaṃ pucchati pabhavaṃ pucchati samuṭṭhānaṃ pucchati āhāraṃ pucchati ārammaṇaṃ pucchati paccayaṃ pucchati samudayaṃ pucchati [1]- yācati ajjhesati pasādetīti kutonu dukkhā samupāgatāme. [150] Yekeci lokasmiṃ anekarūpāti yekecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ 2- yekecīti . Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke . anekarūpāti anekavidhā nānappakārā dukkhāti yekeci lokasmiṃ anekarūpā. Tenāha so brāhmaṇo pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū) maññāmi taṃ vedaguṃ bhāvitattaṃ kutonu dukkhā samupāgatāme yekeci lokasmiṃ anekarūpāti [151] Dukkhassa ve maṃ pabhavaṃ apucchasi (mettagūti bhagavā) tante pavakkhāmi yathā pajānaṃ upadhinidānā pabhavanti dukkhā yekeci lokasmiṃ anekarūpā. [152] Dukkhassa ve maṃ pabhavaṃ apucchasīti dukkhassāti jātidukkhassa jarādukkhassa byādhidukkhassa maraṇadukkhassa sokaparidevadukkha- domanassupāyāsadukkhassāti 3- . dukkhassa ve maṃ pabhavaṃ apucchasīti maṃ 4- dukkhassa mūlaṃ pucchasi hetuṃ pucchasi nidānaṃ pucchasi sambhavaṃ @Footnote: 1 Ma. papucchati. 2 Ma. pariyādiyanavacanametaṃ. evamuparipi. 3 Ma. itisaddo @natthi. 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page77.

Pucchasi pabhavaṃ pucchasi samuṭṭhānaṃ pucchasi āhāraṃ pucchasi ārammaṇaṃ pucchasi paccayaṃ pucchasi samudayaṃ pucchasi yācasi ajjhesasi pasādesīti dukkhassa ve maṃ pabhavaṃ apucchasi . mettagūti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti mettagūti bhagavā. [153] Tante pavakkhāmi yathā pajānanti tante 1- pavakkhāmīti taṃ te dukkhassa mūlaṃ pavakkhāmi hetuṃ pavakkhāmi nidānaṃ pavakkhāmi sambhavaṃ pavakkhāmi pabhavaṃ pavakkhāmi samuṭṭhānaṃ pavakkhāmi āhāraṃ pavakkhāmi ārammaṇaṃ pavakkhāmi paccayaṃ pavakkhāmi samudayaṃ pavakkhāmi ācikkhissāmi desissāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsessāmīti tante pavakkhāmi . Yathā pajānanti yathā pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto na itihitihaṃ 2- na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ [3]- Kathayissāmīti [4]- yathā pajānaṃ. [154] Upadhinidānā pabhavanti dukkhāti upadhīti dasa upadhī taṇhūpadhi diṭṭhūpadhi kilesūpadhi kammūpadhi duccaritūpadhi āhārūpadhi paṭighūpadhi catasso upādinnadhātuyo upadhī cha ajjhattikāni āyatanāni upadhī cha viññāṇakāyā upadhī sabbaṃpi dukkhaṃ dukkhaṭṭhena 5- upadhi @Footnote: 1 Ma. tanti. 2 Ma. ītihītihaṃ. evamuparipi. 3 Ma. taṃ. 4 Ma. taṃ te pavakkhāmi. @5 Ma. dukkhamanaṭṭhena.

--------------------------------------------------------------------------------------------- page78.

Ime vuccanti dasa upadhī . dukkhāti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ .pe. Byādhinā abhibhūtaṃ maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ ime vuccanti dukkhā . ime dukkhā upadhinidānā upadhihetukā upadhipaccayā upadhikāraṇā honti sambhavanti pabhavanti jāyanti sañjāyanti nibbattanti pātubhavantīti upadhinidānā pabhavanti dukkhā. [155] Yekeci lokasmiṃ anekarūpāti yekecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ yekecīti . Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke . anekarūpāti anekavidhā nānappakārā dukkhāti yekeci lokasmiṃ anekarūpā. Tenāha bhagavā dukkhassa ve maṃ pabhavaṃ apucchasi (mettagūti bhagavā) tante pavakkhāmi yathā pajānaṃ upadhinidānā pabhavanti dukkhā yekeci lokasmiṃ anekarūpāti. [156] Yo ve avidvā upadhiṃ karoti punappunaṃ dukkhamupeti mando tasmā pajānaṃ upadhiṃ na kayirā dukkhassa jātippabhavānupassī.

--------------------------------------------------------------------------------------------- page79.

[157] Yo ve avidvā upadhiṃ karotīti yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā . avidvāti avidvā avijjāgato añāṇī avibhāvī duppañño . upadhiṃ karotīti taṇhūpadhiṃ karoti diṭṭhūpadhiṃ karoti kilesūpadhiṃ karoti kammūpadhiṃ karoti duccaritūpadhiṃ karoti āhārūpadhiṃ karoti paṭighūpadhiṃ karoti catasso upādinnadhātuyo upadhī karoti cha ajjhattikāni āyatanāni upadhī karoti cha viññāṇakāye upadhī karoti janeti sañjaneti nibbattetīti avidvā upadhiṃ karoti. [158] Punappunaṃ dukkhamupeti mandoti punappunaṃ dukkhamupetīti punappunaṃ jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparideva- dukkhadomanassupāyāsadukkhaṃ eti upeti 1- upagacchati gaṇhāti parāmasati abhinivisatīti punappunaṃ dukkhamupeti . mandoti mando mūḷho avidvā avijjāgato añāṇī avibhāvī duppaññoti punappunaṃ dukkhamupeti mando. [159] Tasmā pajānaṃ upadhiṃ na kayirāti tasmāti tasmā 2- taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno upadhīsūti tasmā . pajānanti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto sabbe saṅkhārā aniccāti pajānanto @Footnote: 1 Ma. samupeti. 2 Ma. ayaṃ pāṭho natthi

--------------------------------------------------------------------------------------------- page80.

Ājānanto vijānanto paṭivijānanto paṭivijjhanto sabbe saṅkhārā dukkhāti sabbe dhammā anattāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto . upadhiṃ na kayirāti taṇhūpadhiṃ na kareyya diṭṭhūpadhiṃ na kareyya kilesūpadhiṃ na kareyya kammūpadhiṃ 1- na kareyya duccaritūpadhiṃ na kareyya āhārūpadhiṃ na kareyya paṭighūpadhiṃ na kareyya catasso upādinnadhātuyo upadhī na kareyya cha ajjhattikāni āyatanāni upadhī na kareyya [2]- na janeyya na sañjaneyya na nibbatteyyāti tasmā pajānaṃ upadhiṃ na kayirā. [160] Dukkhassāti jātidukkhassa jarādukkhassa byādhidukkhassa maraṇadukkhassa sokaparidevadukkhadomanassupāyāsadukkhassa pabhavānupassī 3- mūlānupassī hetānupassī nidānānupassī sambhavānupassī pabhavānupassī samuṭṭhānānupassī āhārānupassī ārammaṇānupassī paccayānupassī samudayānupassī . anupassanā vuccati paññā yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . imāya anupassanāya paññāya upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati anupassīti dukkhassa jātippabhavānupassī. Tenāha bhagavā yo ve avidvā upadhiṃ karoti punappunaṃ dukkhamupeti mando @Footnote: 1 Ma. ime dve pāṭhā natthi. 2 Ma. cha viññāṇakāye upadhī na kareyya. @3 Ma. pabhavānupassīti: dukkhassa.

--------------------------------------------------------------------------------------------- page81.

Tasmā pajānaṃ upadhiṃ na kayirā dukkhassa jātippabhavānupassīti. [161] Yantaṃ apucchimha akittayī no aññaṃ taṃ pucchāma tadiṅgha brūhi kathaṃ nu dhīrā vitaranti oghaṃ jātijjaraṃ 1- sokapariddavañca tamme munī sādhu viyākarohi tathā hi te vidito esa dhammo. [162] Yantaṃ apucchimha akittayī noti yaṃ taṃ apucchimha ayācimha ajjhesimha pasādimha . akittayī noti no 2- akitti 3- taṃ ācikkhi taṃ desesi taṃ paññapi taṃ paṭṭhapi taṃ vivari taṃ vibhaji taṃ uttānīmakāsi taṃ pakāsi tanti yantaṃ apucchimha akittayī no. [163] [4]- Aññaṃ taṃ pucchāma tadiṅgha brūhi kathaṃ nu dhīrā vitaranti oghaṃ jātijjaraṃ sokapariddavañcāti kathaṃnūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā evaṃ nukho na nu kho kiṃ nu kho kathaṃnu khoti kathaṃnu . dhīrāti dhīrā paṇḍitā paññavanto buddhimanto ñāṇino vibhāvino medhāvino . oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ . jātīti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho . jarāti @Footnote: 1 Ma. jātiṃ jaraṃ. 2 Ma. nosaddo natthi. 3 Ma. akittitaṃ pakittitaṃ desitaṃ. @evamuparipi. 4 Ma. aññaṃ taṃ pucchāma tadiṅgha brūhīti aññaṃ taṃ pucchāma aññaṃ taṃ @yācāma aññaṃ taṃ ajjhesāma aññaṃ taṃ pasādema uttari taṃ pucchāma. tadiṅgha brūhīti @iṅgha brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi @uttānīkarohi pakāsehīti.

--------------------------------------------------------------------------------------------- page82.

Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko . Sokoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ sokasallaṃ. {163.1} Paridevoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ lāpo palāpo 1- vippalāpo lālappo lālappāyanā lālappāyitattaṃ 2-. Kathaṃ nu dhīrā vitaranti oghaṃ jātijjaraṃ sokapariddavañcāti kathaṃ dhīrā oghañca jātijjarañca sokañca pariddavañca taranti uttaranti pataranti samatikkamanti vītivattantīti kathaṃ nu dhīrā vitaranti oghaṃ jātijjaraṃ sokapariddavañca. [164] Tamme munī sādhu viyākarohīti tanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi . munīti monaṃ vuccati @Footnote: 1 Ma. vācā palāpo. 2 Ma. lālappitattaṃ.

--------------------------------------------------------------------------------------------- page83.

Ñāṇaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . bhagavā tena ñāṇena samannāgato muni monappatto . tīṇi moneyyāni kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. {164.1} Katamaṃ kāyamoneyyaṃ . tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ kāyārammaṇaṃ 1- ñāṇaṃ kāyamoneyyaṃ kāyapariññā kāyamoneyyaṃ pariññāsahagato maggo kāyamoneyyaṃ kāye chandarāgassa pahānaṃ kāyamoneyyaṃ kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ idaṃ kāyamoneyyaṃ. {164.2} Katamaṃ vacīmoneyyaṃ . catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ vācārammaṇaṃ ñāṇaṃ 2- vacīmoneyyaṃ vācāpariññā vacīmoneyyaṃ pariññāsahagato maggo vacīmoneyyaṃ vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ idaṃ vacīmoneyyaṃ. {164.3} Katamaṃ manomoneyyaṃ . tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ tividhaṃ manosucaritaṃ manomoneyyaṃ cittārammaṇaṃ 3- ñāṇaṃ manomoneyyaṃ cittapariññā manomoneyyaṃ pariññāsahagato maggo manomoneyyaṃ citte chandarāgassa pahānaṃ manomoneyyaṃ cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ idaṃ @Footnote: 1 Ma. kāyārammaṇe. 2 Ma. vācārammaṇe. 3 Ma. cittārammaṇe.

--------------------------------------------------------------------------------------------- page84.

Manomoneyyaṃ. Kāyamuniṃ vācāmuniṃ 1- manomunimanāsavaṃ muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ kāyamuniṃ vācāmuniṃ 1- manomunimanāsavaṃ muniṃ moneyyasampannaṃ āhu ninhātapāpakanti. Imehi moneyyehi dhammehi samannāgatā cha munayo 2- āgāramunayo anāgāramunayo sekkhamunayo asekkhamunayo paccekamunayo munimunayo . Katame āgāramunayo . ye te āgārikā diṭṭhapadā viññātasāsanā ime āgāramunayo . katame anāgāramunayo . ye te pabbajitā diṭṭhapadā viññātasāsanā ime anāgāramunayo . Satta sekkhā sekkhamunayo . arahanto asekkhamunayo . Paccekasambuddhā paccekamunayo . tathāgatā arahanto sammāsambuddhā munimunayo. Na monena muni 3- hoti mūḷharūpo aviddasu yo ca tulaṃva paggayha varamādāya paṇḍito pāpāni parivajjeti sa muni 3- tena so muni yo munāti ubho loke muni tena pavuccati. Asatañca satañca ñatvā dhammaṃ ajjhattañca bahiddhā ca sabbaloke devamanussehi pūjito 4- @Footnote: 1 Ma. vacīmuniṃ. 2 Ma. munino. evamuparipi. 3 Ma. munī. 4 Ma. pūjanīyo.

--------------------------------------------------------------------------------------------- page85.

Yo 1- so 2- saṅgajālamaticca so munīti. {164.4} Sādhu viyākarohīti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti tamme munī sādhu viyākarohi. [165] Tathā hi te vidito esa dhammoti tathā hi te vidito ñāto tulito tīrito vibhāvito vibhūto esa dhammoti tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo yantaṃ apucchimha akittayī no aññaṃ taṃ pucchāma tadiṅgha brūhi kathaṃ nu dhīrā vitaranti oghaṃ jātijjaraṃ sokapariddavañca tamme munī sādhu viyākarohi tathā hi te vidito esa dhammoti. [166] Kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. [167] Kittayissāmi te dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro @Footnote: 1-2 Ma. ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page86.

Iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ kittayissāmi [1]- desissāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti kittayissāmi te dhammaṃ . mettagūti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. [168] Diṭṭhe dhamme anītihanti diṭṭhe dhammeti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhamme sabbe saṅkhārā aniccāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhammeti evampi diṭṭhe dhamme kathayissāmi . athavā dukkhe diṭṭhe dukkhaṃ kathayissāmi samudaye diṭṭhe samudayaṃ kathayissāmi magge diṭṭhe maggaṃ kathayissāmi nirodhe diṭṭhe nirodhaṃ kathayissāmīti evampi diṭṭhe dhamme kathayissāmi . athavā diṭṭhe dhamme sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ 2- paccattaṃ veditabbaṃ viññūhīti evampi diṭṭhe dhamme kathayissāmīti diṭṭhe dhamme . anītihanti na itihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ kathayissāmīti diṭṭhe dhamme anītihaṃ. [169] Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā @Footnote: 1 Ma. ācikkhissāmi. 2 Ma. opaneyyayikaṃ.

--------------------------------------------------------------------------------------------- page87.

Tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. So vuccati sato . caranti caranto vicaranto iriyanto vattento pālento yapento yāpentoti yaṃ viditvā sato caraṃ. [170] Tare loke visattikanti visattikā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . visattikāti kenatthena visattikā . visatāti visattikā . visālāti visattikā . visaṭāti visattikā 1- . visakkatīti visattikā . visaṃharatīti visattikā . Visaṃvādikāti visattikā . visamūlāti visattikā . visaphalāti visattikā . visaparibhogāti visattikā . visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃse 2- sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajja- parikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke . tare loke @Footnote: 1 Ma. visamāti visattikā. 2 Ma. pasaṃsāya.

--------------------------------------------------------------------------------------------- page88.

Visattikanti yā sā loke visattikā 1- loke taṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti tare loke visattikaṃ. Tenāha bhagavā kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikanti. [171] Tañcāhaṃ abhinandāmi mahesī 2- dhammamuttamaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. [172] Tañcāhaṃ abhinandāmīti tanti tuyhaṃ vacanaṃ byapathaṃ 3- desanaṃ [4]- anusandhiṃ 5- . abhinandāmīti nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi yācāmi patthayāmi pihayāmi abhijappāmīti tañcāhaṃ abhinandāmi. [173] Mahesī dhammamuttamanti mahesīti kenatthena mahesī 6-. Bhagavā mahantaṃ sīlakkhandhaṃ esi gavesi 7- pariyesīti mahesī . Mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ mahantaṃ vimuttikkhandhaṃ mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesīti mahesī . Mahato vā tamokāyassa padālanaṃ esi gavesi pariyesīti mahesī . Mahato vippallāsassa pabhedanaṃ esi gavesi pariyesīti mahesī . Mahato taṇhāsallassa abbūhanaṃ 8- esi gavesi pariyesīti mahesī . @Footnote: 1 Ma. loke vesā visattikā. 2 Ma. mahesi. evamuparipi. 3 Ma. byappathaṃ. @4 Ma. anusāsanaṃ. 5 Ma. anusiṭṭhaṃ. 6 Ma. kiṃ mahesi. 7 Ma. esī gavesī. @evamuparipi. 8 Ma. abbahanaṃ.

--------------------------------------------------------------------------------------------- page89.

Mahato diṭṭhisaṅghātassa vinibbedhanaṃ esi gavesi pariyesīti mahesī . Mahato mānaddhajassa pātanaṃ esi gavesi pariyesīti mahesī . Mahato abhisaṅkhārassa vūpasamaṃ esi gavesi pariyesīti mahesī . Mahato oghassa nittharaṇaṃ esi gavesi pariyesīti mahesī . mahato bhārassa nikkhipanaṃ esi gavesi pariyesīti mahesī . Mahato saṃsāravaṭṭassa ucchedaṃ 1- esi gavesi pariyesīti mahesī . mahato santāpassa nibbāpanaṃ esi gavesi pariyesīti mahesī . mahato pariḷāhassa paṭippassaddhiṃ 2- esi gavesi pariyesīti mahesī . mahato dhammaddhajassa ussāpanaṃ esi gavesi pariyesīti mahesī. {173.1} Mahante satipaṭṭhāne mahante sammappadhāne mahante iddhipāde mahantāni indriyāni mahantāni balāni mahante bojjhaṅge mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti mahesī . mahesakkhehi vā sattehi esito gavesito pariyesito kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo kahaṃ narāsabhoti mahesī . dhammamuttamanti dhammamuttamaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . uttamanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammanti mahesī dhammamuttamaṃ. [174] Yaṃ 3- viditvā sato caranti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti .pe. @Footnote: 1 Ma. upacchedaṃ. 2 Ma. paṭippassaddhaṃ. 3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page90.

Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. so vuccati sato . caranti caranto vicaranto iriyanto vattento pālento yapento yāpentoti yaṃ viditvā sato caraṃ. [175] Tare loke visattikanti visattikā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . visattikāti kenatthena visattikā .pe. visaṭā vitthatāti visattikā . Loketi apāyaloke .pe. āyatanaloke . tare loke visattikanti yā sā loke visattikā 1- loke taṃ 2- visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti tare loke visattikaṃ. Tenāha so brāhmaṇo tañcāhaṃ abhinandāmi mahesī dhammamuttamaṃ yaṃ viditvā sato caraṃ tare loke visattikanti. [176] Yaṅkiñci sampajānāsi (mettagūti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etesu nandiñca nivesanañca panujja viññāṇaṃ bhave na tiṭṭhe. [177] Yaṅkiñci sampajānāsīti yaṅkiñci pajānāsi ājānāsi vijānāsi paṭivijānāsi paṭivijjhasīti yaṅkiñci sampajānāsi . @Footnote: 1 Ma. loke vesā visattikā. evamuparipi. 2 Ma. etaṃ.

--------------------------------------------------------------------------------------------- page91.

Mettagūti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti mettagūti bhagavā. [178] Uddhaṃ adho tiriyañcāpi majjheti uddhanti vuccati 1- anāgataṃ . adhoti atītaṃ . tiriyañcāpi majjheti paccuppannaṃ . Uddhanti vuccati 1- devaloko . adhoti nirayaloko . tiriyañcāpi majjheti manussaloko . [2]- uddhanti kusalā dhammā. Adhoti akusalā dhammā . tiriyañcāpi majjheti abyākatā dhammā . uddhanti arūpadhātu . adhoti kāmadhātu . tiriyañcāpi majjheti rūpadhātu . Uddhanti sukhā vedanā . adhoti dukkhā vedanā . tiriyañcāpi majjheti adukkhamasukhā vedanā . uddhanti uddhaṃ pādatalā . Adhoti adho kesamatthakā . tiriyañcāpi majjheti vemajjheti uddhaṃ adho tiriyañcāpi majjhe. [179] Etesu nandiñca nivesanañca panujja viññāṇaṃ bhave na tiṭṭheti etesūti ācikkhitesu desitesu paññapitesu paṭṭhapitesu vivaritesu vibhajitesu uttānīkatesu pakāsitesu . nandi vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Nivesananti dve nivesanā taṇhānivesanā ca diṭṭhinivesanā ca . Katamā taṇhānivesanā . yāvatā taṇhāsaṅkhātena .pe. ayaṃ taṇhānivesanā . katamā diṭṭhinivesanā . vīsativatthukā sakkāyadiṭṭhi @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. athavā.

--------------------------------------------------------------------------------------------- page92.

.pe. Ayaṃ diṭṭhinivesanā . panujja viññāṇanti puññābhisaṅkhārasahagataṃ viññāṇaṃ apuññābhisaṅkhārasahagataṃ viññāṇaṃ āneñjābhisaṅkhārasahagataṃ viññāṇaṃ . etesu nandiñca nivesanañca abhisaṅkhārasahagatañca viññāṇaṃ nujja panujja nuda panuda jaha pajaha vinodehi byantīkarohi anabhāvaṅgamehīti etesu nandiñca nivesanañca panujja viññāṇaṃ . bhave na tiṭṭheti bhavāti dve bhavā kammabhavo ca paṭisandhiko ca punabbhavo. {179.1} Katamo kammabhavo . puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro ayaṃ kammabhavo . katamo paṭisandhiko punabbhavo . Paṭisandhikā rūpā 1- vedanā saññā saṅkhārā viññāṇaṃ ayaṃ paṭisandhiko punabbhavo . bhave na tiṭṭheti nandiñca nivesanañca abhisaṅkhārasahagatañca viññāṇaṃ kammabhavañca paṭisandhikañca punabbhavaṃ pajahanto vinodento byantīkaronto anabhāvaṅgamento kammabhave na tiṭṭheyya paṭisandhike punabbhave na tiṭṭheyya na santiṭṭheyyāti panujja viññāṇaṃ bhave na tiṭṭhe. Tenāha bhagavā yaṅkiñci sampajānāsi (mettagūti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etesu nandiñca nivesanañca panujja viññāṇaṃ bhave na tiṭṭheti. [180] Evaṃvihārī sato appamatto @Footnote: 1 Ma. rupaṃ.

--------------------------------------------------------------------------------------------- page93.

Bhikkhu caraṃ hitvā mamāyitāni jātijjaraṃ sokapariddavañca idheva vidvā pajaheyya dukkhaṃ. [181] Evaṃvihārī sato appamattoti evaṃvihārīti nandiñca nivesanañca abhisaṅkhārasahagatañca viññāṇaṃ kammabhavañca paṭisandhikañca punabbhavaṃ pajahanto vinodento byantīkaronto anabhāvaṅgamentoti evaṃvihārī . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento .pe. so vuccati sato. Appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttī anikkhittacchando anikkhittadhuro appamatto kusalesu dhammesu kadāhaṃ 1- aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ paripūraṃ vā sīlakkhandhaṃ tattha paññāya anuggaṇheyyanti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu kadāhaṃ aparipūraṃ vā samādhikkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūreyyaṃ paripūraṃ vā vimuttiñāṇadassanakkhandhaṃ tattha paññāya anuggaṇheyyanti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu kadāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ appahīne vā kilese @Footnote: 1 Ma. kathāhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page94.

Jaheyyaṃ abhāvitaṃ vā maggaṃ bhāveyyaṃ asacchikataṃ vā nirodhaṃ sacchikareyyanti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti evaṃvihārī sato appamatto. [182] Bhikkhu caraṃ hitvā mamāyitānīti bhikkhūti kalyāṇaputhujjano 1- vā bhikkhu sekkho vā bhikkhu . caranti caranto vicaranto iriyanto vattento pālento yapento yāpento . mamattāti dve mamattā taṇhāmamattaṃ ca diṭṭhimamattaṃ ca .pe. idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamatte hitvā pariccajitvā 2- vinodetvā byantīkatvā anabhāvaṅgametvāti bhikkhu caraṃ hitvā mamāyitāni. [183] Jātijjaraṃ sokapariddavañca idheva vidvā pajaheyya dukkhanti jātīti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho . jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko . sokoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā @Footnote: 1 Ma. puthujjanakalyāṇako. 2 Ma. jahitvā cajitvā pajahitvā.

--------------------------------------------------------------------------------------------- page95.

Byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ sokasallaṃ . paridevoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ lāpo palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ . idhāti imissā diṭṭhiyā .pe. Imasmiṃ manussaloke . vidvāti vidvā 1- vijjāgato ñāṇī vibhāvī medhāvī . dukkhanti jātidukkhaṃ .pe. Sokaparidevadukkhadomanassupāyāsadukkhaṃ. Jātijjaraṃ sokapariddavañca idheva vidvā pajaheyya dukkhanti vidvā vijjāgato ñāṇī vibhāvī medhāvī idheva jātijarañca sokaparidevañca pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyyāti jātijjaraṃ sokapariddavañca idheva vidvā pajaheyya dukkhaṃ. Tenāha bhagavā evaṃvihārī sato appamatto bhikkhu caraṃ hitvā mamāyitāni jātijjaraṃ sokapariddavañca idheva vidvā pajaheyya dukkhanti. @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page96.

[184] Etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ addhā hi bhagavā pahāsi dukkhaṃ tathā hi te vidito esa dhammo. [185] Etābhinandāmi vaco mahesinoti etanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ . abhinandāmīti 1- nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi yācāmi patthayāmi pihayāmi abhijappāmi . mahesinoti 2- bhagavā mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti mahesī .pe. kahaṃ narāsabhoti mahesīti etābhinandāmi vaco mahesino. [186] Sukittitaṃ gotama nūpadhīkanti sukittitanti sukittitaṃ suācikkhitaṃ sudesitaṃ supaññapitaṃ supaṭṭhapitaṃ suvivaritaṃ suvibhajitaṃ suuttānīkataṃ supakāsitanti sukittitaṃ . gotama nūpadhīkanti upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . upadhipahānaṃ upadhivūpasamaṃ upadhipaṭinissaggaṃ upadhipaṭippassaddhiṃ amataṃ nibbānanti sukittitaṃ gotama nūpadhīkaṃ. [187] Addhā hi bhagavā pahāsi dukkhanti addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyyānavacanaṃ 3- apaṇṇakavacanaṃ avatthānavacanametaṃ addhāti . Bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. kiṃ mahesi bhagavā. evamuparipi. 3 Ma. nirodhavacanaṃ.

--------------------------------------------------------------------------------------------- page97.

Pahāsi dukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ pahāsi pajahi vinodesi byantīkarosi anabhāvaṅgamesīti addhā hi bhagavā pahāsi dukkhaṃ. [188] Tathā hi te vidito esa dhammoti tathā hi te vidito ñāto 1- tulito tīrito vibhāvito vibhūto esa dhammoti tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ addhā hi bhagavā pahāsi dukkhaṃ tathā hi te vidito esa dhammoti. [189] Te cāpi nūna pajaheyyu 2- dukkhaṃ ye tvaṃ munī aṭṭhitaṃ ovadeyya tantaṃ namassāmi samecca nāgaṃ appeva maṃ bhagavā aṭṭhitaṃ ovadeyya. [190] Te cāpi nūna pajaheyyu dukkhanti te cāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca pajaheyyuṃ . dukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ pajaheyyuṃ vinodeyyuṃ byantīkareyyuṃ anabhāvaṅgameyyunti te cāpi nūna pajaheyyu dukkhaṃ. @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. nanū nappajaheyyu.

--------------------------------------------------------------------------------------------- page98.

[191] Ye tvaṃ munī aṭṭhitaṃ ovadeyyāti yeti khattiye ca brāhmaṇe ca vesse ca sudde ca gahaṭṭhe ca pabbajite ca deve ca manusse ca . tvanti bhagavantaṃ bhaṇati . munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so muni . aṭṭhitaṃ ovadeyyāti sakkaccaṃ ovadeyya abhiṇhaṃ ovadeyya punappunaṃ ovadeyya anusāseyyāti ye tvaṃ munī aṭṭhitaṃ ovadeyya. [192] Tantaṃ namassāmi samecca nāganti tanti bhagavantaṃ bhaṇati . namassāmīti kāyena vā namassāmi cittena vā namassāmi anvatthapaṭipattiyā vā namassāmi dhammānudhammapaṭipattiyā vā namassāmi sakkaromi garukaromi 1- mānemi pūjemi. Sameccāti samecca abhisamecca samāgantvā abhisamāgantvā sammukhā taṃ namassāmi . Nāganti nāgo [2]- . bhagavā āguṃ na karotīti nāgo. Na gacchatīti nāgo. Na āgacchatīti nāgo. {192.1} Kathaṃ bhagavā āguṃ na karotīti nāgo. Āgū vuccanti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā. Āguṃ na karoti kiñci loke sabbasaṃyoge visajja bandhanāni sabbattha na sajjatī vimutto nāgo tādi pavuccate tathattāti. @Footnote: 1 Ma. garuṃ karomi. evamīdisesu padesu. 2 Ma. ca bhagavā.

--------------------------------------------------------------------------------------------- page99.

Evaṃ bhagavā āguṃ na karotīti nāgo. {192.2} Kathaṃ bhagavā na gacchatīti nāgo. Bhagavā na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati na rāgavasena gacchati na dosavasena gacchati na mohavasena gacchati na diṭṭhivasena gacchati na mānavasena gacchati na uddhaccavasena gacchati na vicikicchāvasena gacchati na anusayavasena gacchati na vaggehi dhammehi yāyati niyyati vuyhati saṃhariyati 1- evaṃ bhagavā na gacchatīti nāgo. {192.3} Kathaṃ bhagavā na āgacchatīti nāgo. Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati sakadāgāmimaggena anāgāmimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati evaṃ bhagavā na āgacchatīti nāgoti tantaṃ namassāmi samecca nāgaṃ. [193] Appeva maṃ bhagavā aṭṭhitaṃ ovadeyyāti appeva maṃ bhagavā aṭṭhitaṃ ovadeyya sakkaccaṃ ovadeyya abhiṇhaṃ ovadeyya punappunaṃ ovadeyya anusāseyyāti appeva maṃ bhagavā aṭṭhitaṃ ovadeyya. Tenāha so brāhmaṇo te cāpi nūna pajaheyyu dukkhaṃ ye tvaṃ munī aṭṭhitaṃ ovadeyya tantaṃ namassāmi samecca nāgaṃ @Footnote: 1 Ma. saṃharīyati.

--------------------------------------------------------------------------------------------- page100.

Appeva maṃ bhagavā aṭṭhitaṃ ovadeyyāti. [194] Yaṃ brāhmaṇaṃ vedaguṃ abhijaññā akiñcanaṃ kāmabhave asattaṃ addhā hi so oghamimaṃ atāri tiṇṇo ca pāraṃ akhilo akaṅkho. [195] Yaṃ brāhmaṇaṃ vedaguṃ abhijaññāti brāhmaṇanti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo . sakkāyadiṭṭhi bāhitā hoti vicikicchā bāhitā hoti sīlabbataparāmāso bāhito hoti rāgo bāhito hoti doso bāhito hoti moho bāhito hoti māno bāhito hoti. Bāhitassa 1- honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Bāhetvā sabbapāpakāni (sabhiyāti bhagavā) bhagavā vimalo sādhusamāhito ṭhitatto saṃsāramaticca kevalī so anissito 2- tādi pavuccate brahmā 3-. {195.1} Vedagunti vedo vuccati catūsu maggesu ñāṇaṃ .pe. Sabbavedamaticca 4- vedagū soti . abhijaññāti abhijāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti yaṃ brāhmaṇaṃ vedaguṃ abhijaññā. @Footnote: 1 Ma. bāhitā tassa. 2 Ma. asitto. 3 Ma. sabrahmā. 4 Ma. sabbaṃ vedamaticca.

--------------------------------------------------------------------------------------------- page101.

[196] Akiñcanaṃ kāmabhave asattanti akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ . yassete kiñcanā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati akiñcano . kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. Ime vuccanti kilesakāmā . bhavāti dve bhavā kammabhavo ca paṭisandhiko ca punabbhavo .pe. ayaṃ kammabhavo .pe. ayaṃ paṭisandhiko punabbhavo. Akiñcanaṃ [1]- kāmabhave asattanti akiñcanaṃ kāmabhave asattaṃ alaggaṃ alaggitaṃ apalibuddhanti [2]- akiñcanaṃ kāmabhave asattaṃ. [197] Addhā hi so oghamimaṃ atārīti addhāti ekaṃsavacanaṃ .pe. avatthānavacanametaṃ 3- addhāti . oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ . atārīti atāri uttari patari samatikkami vītivattīti addhā hi so oghamimaṃ atāri. [198] Tiṇṇo ca pāraṃ akhilo akaṅkhoti tiṇṇoti kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo uttiṇṇo nittiṇṇo 4- atikkanto vītivatto so vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo @Footnote: 1 Ma. puggalaṃ. 2 Ma. nikkhantaṃ nissaṭaṃ vimuttaṃ visaññutaṃ vimariyādikatena cetasā @viharantanti. 3 Ma. avatthāpanavacanametaṃ. evamuparipi. 4 Ma. nitthiṇṇo.

--------------------------------------------------------------------------------------------- page102.

Sacchikatanirodho . dukkhaṃ tassa pariññātaṃ samudayo pahīno maggo bhāvito nirodho sacchikato abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ . so ukkhittapaligho saṅkiṇṇaparikkho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaṃyutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto. {198.1} So neva ācināti na apacināti apacinitvā ṭhito neva pajahati na upādiyati pajahitvā ṭhito neva visineti na ussineti visinetvā ṭhito neva vidhūpeti na sandhūpeti dhūpetvā 1- ṭhito asekkhena sīlakkhandhena samannāgatattā ṭhito asekkhena samādhikkhandhena asekkhena paññākkhandhena asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito sabbaṃ paṭipādayitvā 2- ṭhito evaṃ 3- samatikkamitvā ṭhito kilesaggiṃ pariyādayitvā ṭhito aparigamanatāya ṭhito kaṭaṃ 4- samādāya ṭhito vimuttipaṭisevanatāya ṭhito mettāya pārisuddhiyā ṭhito karuṇāya muditāya upekkhāya pārisuddhiyā ṭhito accantapārisuddhiyā ṭhito akammaññatāya ṭhito vimuttattā ṭhito santacittatāya ṭhito khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito @Footnote: 1 Ma. vidhūpetvā. 2 Ma. saccaṃ sampaṭipādayitvā. 3 Ma. ejaṃ. 4 Ma. kathaṃ.

--------------------------------------------------------------------------------------------- page103.

Gatipariyante ṭhito upapattipariyante ṭhito paṭisandhipariyante ṭhito bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito antimabhave ṭhito antimasamussaye ṭhito antimadehadharo arahā. Tassāyaṃ pacchimako bhavo carimoyaṃ samussayo jātijarāmaraṇasaṃsāro 1- natthi tassa punabbhavoti. {198.2} Tiṇṇo ca pāranti pāraṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . so pāragato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto so vuṭṭhavāso ciṇṇacaraṇo .pe. jātijarāmaraṇasaṃsāro natthi tassa punabbhavoti tiṇṇo ca pāraṃ. {198.3} Akhiloti rāgo khilo doso khilo moho khilo kodho khilo upanāho khilo .pe. sabbākusalābhisaṅkhārā khilā . yassete khilā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati akhilo . akaṅkhoti dukkhe kaṅkhā dukkhasamudaye kaṅkhā dukkhanirodhe kaṅkhā dukkhanirodhagāminiyā paṭipadāya kaṅkhā pubbante kaṅkhā aparante kaṅkhā pubbantāparante kaṅkhā idappaccayatāpaṭiccasamuppannesu @Footnote: 1 Ma. jātīmaraṇasaṃsāro. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page104.

Dhammesu kaṅkhā yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā pariyogāhanā chambhitattaṃ cittassa manovilekho . Yassetā 1- kaṅkhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati akaṅkhoti tiṇṇo ca pāraṃ akhilo akaṅkho. Tenāha bhagavā yaṃ brāhmaṇaṃ vedaguṃ abhijaññā akiñcanaṃ kāmabhave asattaṃ addhā hi so oghamimaṃ atāri tiṇṇo ca pāraṃ akhilo akaṅkhoti. [199] Vidvā ca yo vedagū naro idha bhavābhave saṅgamimaṃ visajja so vītataṇho anigho nirāso attāri so jātijaranti brūmi. [200] Vidvā ca yo vedagū naro idhāti vidvāti vijjāgato ñāṇī vibhāvī medhāvī . yoti yo yādiso .pe. manusso vā . Vedagūti vedo vuccati catūsu maggesu ñāṇaṃ .pe. sabbavedamaticca vedagū soti 2- . naroti satto naro mānavo poso puggalo jīvo jātu 3- jantu indagū manujo . idhāti imissā diṭṭhiyā .pe. @Footnote: 1 yassete. 2 Ma. itisaddo natthi. 3 Ma. jāgu. evamuparipi.

--------------------------------------------------------------------------------------------- page105.

Imasmiṃ manussaloketi vidvā ca yo vedagū naro idha. [201] Bhavābhave saṅgamimaṃ visajjāti bhavābhaveti bhavābhave kammabhave punabbhave kāmabhave kammabhave kāmabhave punabbhave rūpabhave kammabhave rūpabhave punabbhave arūpabhave kammabhave arūpabhave punabbhave punappunaṃ bhave punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā . saṅganti satta saṅgā rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgo kilesasaṅgo duccaritasaṅgo . visajjāti saṅge vossajjitvā vā visajja . athavā saṅge bandhe ābandhe lagge laggite palibuddhe bandhane mocayitvā 1- vā visajja . yathā ca yānaṃ vā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti evameva te saṅge vossajjitvā visajja athavā saṅge bandhe ābandhe lagge laggite palibuddhe bandhane mocayitvā 1- vā visajjāti bhavābhave saṅgamimaṃ visajja. [202] So vītataṇho anigho nirāso attāri so jātijaranti brūmīti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . yassesā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati vītataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho @Footnote: 1 Ma. phoṭayitvā.

--------------------------------------------------------------------------------------------- page106.

Paṭinissaṭṭhataṇho vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti so vītataṇho . anighoti rāgo nīgho doso nīgho moho nīgho kodho nīgho upanāho nīgho .pe. Sabbākusalābhisaṅkhārā nīghā . yassete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati anīgho . nirāsoti āsā vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho akusalamūlaṃ. {202.1} Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati nirāso . jātīti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho . jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko . maraṇanti yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo. {202.2} So vītataṇho anigho nirāso attāri so jātijaranti brūmīti yo so vītataṇho ca anīgho ca nirāso ca so [1]- jātijarāmaraṇaṃ [2]- attāri patari samatikkami vītivattīti brūmi @Footnote: 1 Ma. kho. 2 uttari.

--------------------------------------------------------------------------------------------- page107.

Ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti so vītataṇho anigho nirāso attāri so jātijaranti brūmi. Tenāha bhagavā vidvā ca yo vedagū naro idha bhavābhave saṅgamimaṃ visajja so vītataṇho anigho nirāso attāri so jātijaranti brūmīti. Saha gāthāpariyosānā .pe. satthā me bhante bhagavā sāvakohamasmīti. Mettagūmāṇavakapañhāniddeso catuttho. -------------

--------------------------------------------------------------------------------------------- page108.

Dhotakamāṇavakapañhāniddeso [203] Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako) vācābhikaṅkhāmi mahesi tuyhaṃ tava sutvāna nigghosaṃ sikkhe nibbānamattano. [204] Pucchāmi taṃ bhagavā brūhi me tanti pucchāmīti tisso pucchā adiṭṭhajotanā pucchā diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā .pe. imā tisso pucchā .pe. nibbānapucchā . pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathassu meti pucchāmi taṃ . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ . iccāyasmā dhotakoti iccāti padasandhi . āyasmāti piyavacanaṃ . dhotakoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā dhotako. [205] Vācābhikaṅkhāmi mahesi tuyhanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ kaṅkhāmi abhikaṅkhāmi icchāmi sādiyāmi patthayāmi pihemi 1- abhijappāmi . mahesīti kenatthena mahesī . Bhagavā mahantaṃ @Footnote: 1 Ma. pihayāmi.

--------------------------------------------------------------------------------------------- page109.

Sīlakkhandhaṃ esi gavesi pariyesīti mahesī .pe. kahaṃ narāsabhoti mahesīti vācābhikaṅkhāmi mahesi tuyhaṃ. [206] Tava sutvāna nigghosanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ sutvāna suṇitvā uggaṇhitvā 1- upadhārayitvā upalakkhayitvāti tava sutvāna nigghosaṃ. [207] Sikkhe nibbānamattanoti sikkheti 2- tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā .pe. ayaṃ adhipaññāsikkhā. Nibbānamattanoti [3]- rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya kodhassa nibbāpanāya upanāhassa nibbāpanāya .pe. sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya imā tisso sikkhā āvajjento 4- sikkheyya jānanto sikkheyya passanto sikkheyya paccavekkhanto sikkheyya cittaṃ adhiṭṭhahanto sikkheyya saddhāya adhimuccanto sikkheyya viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhapento sikkheyya cittaṃ samādahanto sikkheyya paññāya pajānanto sikkheyya abhiññāya 5- abhijānanto sikkheyya pariññāya 6- parijānanto sikkheyya pahātabbaṃ pajahanto sikkheyya bhāvetabbaṃ bhāvento sikkheyya sacchikātabbaṃ sacchikaronto sikkheyya samādāya careyya 7- samādāya vatteyyāti sikkhe nibbānamattano . tenāha @Footnote: 1 Ma. uggahetvā. 2 Ma. sikkhāti. 3 Ma. attano. evamuparipi. 4 Ma. @āvajjanto. 5 Ma. abhiññeyyaṃ. 6 Ma. pariññāyaṃ. 7 Ma. ācareyya @samācareyya. evamuparipi.

--------------------------------------------------------------------------------------------- page110.

So brāhmaṇo pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako) vācābhikaṅkhāmi mahesi tuyhaṃ tava sutvāna nigghosaṃ sikkhe nibbānamattanoti. [208] Tenahātappaṃ karohi (dhotakāti bhagavā) idheva nipako sato ito sutvāna nigghosaṃ sikkhe nibbānamattano. [209] Tenahātappaṃ karohīti ātappaṃ karohi ussāhaṃ karohi ussoḷhiṃ karohi vāyāmaṃ karohi dhitiṃ karohi viriyaṃ karohi chandaṃ janehi sañjanehi upaṭṭhapehi 1- nibbattehi abhinibbattehīti tenahātappaṃ karohi . dhotakāti bhagavāti 2- dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti dhotakāti bhagavā. [210] Idheva nipako satoti idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke . Nipakoti nipako paṇḍito paññavā buddhimā ñāṇī vībhāvī medhāvī . @Footnote: 1 Ma. samuṭṭhapehi. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page111.

Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. So vuccati satoti idheva nipako sato. [211] Ito sutvāna nigghosanti ito mayhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ sutvāna suṇitvā 1- uggahitvā upadhārayitvā upalakkhayitvāti ito sutvāna nigghosaṃ. [212] Sikkhe nibbānamattanoti sikkheti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā .pe. ayaṃ adhipaññāsikkhā . Nibbānamattanoti rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya kodhassa nibbāpanāya upanāhassa nibbāpanāya .pe. Sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya imā tisso sikkhā āvajjento sikkheyya jānanto sikkheyya .pe. sacchikātabbaṃ sacchikaronto sikkheyya samādāya careyya samādāya vatteyyāti sikkhe nibbānamattano. Tenāha bhagavā tenahātappaṃ karohi (dhotakāti bhagavā) idheva nipako sato ito sutvāna nigghosaṃ sikkhe nibbānamattanoti. [213] Passāmahaṃ deva manussaloke @Footnote: 1 Ma. sutvā suṇitvā.

--------------------------------------------------------------------------------------------- page112.

Akiñcanaṃ brāhmaṇaṃ iriyamānaṃ tantaṃ namassāmi samantacakkhu pamuñca maṃ sakka kathaṅkathāhi. [214] Passāmahaṃ deva manussaloketi devāti tayo devā sammatidevā 1- ca 2- upapattidevā ca 2- visuddhidevā ca 2-. Katame sammatidevā . sammatidevā vuccanti rājāno ca rājakumārā ca deviyo ca . [3]- Katame upapattidevā. Upapattidevā vuccanti cātummahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā ye ca devā tatrupari 4- . [5]- katame visuddhidevā. Visuddhidevā vuccanti tathāgatasāvakā arahanto khīṇāsavā ye ca paccekasambuddhā . [6]- bhagavā sammatidevānañca upapattidevānañca visuddhidevānañca devo ca atidevo ca devātidevo ca sīhasīho nāganāgo gaṇigaṇī munimunī rājarājā . passāmahaṃ deva manussaloketi manussaloke devaṃ passāmi atidevaṃ passāmi devātidevaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti passāmahaṃ deva manussaloke. [215] Akiñcanaṃ brāhmaṇaṃ iriyamānanti akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ te kiñcanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃanuppādadhammā @Footnote: 1 Ma. sammutidevā. evamuparipi. 2 Ma. ca saddo natthi. 3 Ma. ime vuccanti @sammutidevā. 4 Ma. taduttari. 5 Ma. ime vaccanti upapattidevā. 6 Ma. @ime vuccanti visuddhidevā.

--------------------------------------------------------------------------------------------- page113.

Tasmā buddho akiñcano . brāhmaṇanti bhagavā sattannaṃ dhammānaṃ bāhitattā brāhmaṇo sakkāyadiṭṭhi bāhitā hoti vicikicchā bāhitā hoti sīlabbataparāmāso bāhito hoti rāgo bāhito hoti doso bāhito hoti moho bāhito hoti māno bāhito hoti bāhitassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā. Bāhetvā sabbapāpakāni (sabhiyāti bhagavā) bhagavā vimalo sādhusamāhito ṭhitatto saṃsāramaticca kevalī so anissito tādi pavuccate brahmā 1-. Iriyamānanti carantaṃ vicarantaṃ 2- iriyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti akiñcanaṃ brāhmaṇaṃ iriyamānaṃ. [216] Tantaṃ namassāmi samantacakkhūti tanti bhagavantaṃ bhaṇati . Namassāmīti kāyena vā namassāmi vācāya vā namassāmi cittena vā namassāmi anvatthapaṭipattiyā vā namassāmi dhammānudhammapaṭipattiyā vā namassāmi sakkaromi garukaromi mānemi pūjemi . Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ . bhagavā tena 3- sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Na tassa adiṭṭhamidhatthi kiñci @Footnote: 1 Ma. sa brahmāti. evamuparipi. 2 Ma. viharantaṃ. 3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page114.

Atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ tathāgato tena samantacakkhūti. Tantaṃ namassāmi samantacakkhu. [217] Pamuñca maṃ sakka kathaṅkathāhīti sakkāti [1]- bhagavā sakyakulā pabbajitotipi sakko . athavā addho mahaddhano dhanavātipi sakko . tassimāni dhanāni seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ . imehi anekavidhehi dhanaratanehi addho mahaddhano dhanavātipi sakko . athavā sakko pahu visavī alamatto sūro vīro vikkanto abhiru 2- acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko . kathaṅkathā vuccati vicikicchā dukkhe kaṅkhā dukkhasamudaye kaṅkhā dukkhanirodhe kaṅkhā dukkhanirodhagāminiyā paṭipadāya kaṅkhā pubbante kaṅkhā aparante kaṅkhā pubbantāparante kaṅkhā idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho . pamuñca maṃ sakka kathaṅkathāhīti muñca maṃ mocehi maṃ pamocehi maṃ uddhara maṃ samuddhara @Footnote: 1 Ma. sakko. 2 Ma. abhīrū. evamuparipi.

--------------------------------------------------------------------------------------------- page115.

Maṃ vuṭṭhāpehi maṃ kathaṅkathāsallatoti pamuñca maṃ sakka kathaṅkathāhi . Tenāha so brāhmaṇo passāmahaṃ deva manussaloke akiñcanaṃ brāhmaṇaṃ iriyamānaṃ tantaṃ namassāmi samantacakkhu pamuñca maṃ sakka kathaṅkathāhīti. [218] Nāhaṃ samissāmi pamocanāya kathaṅkathiṃ dhotaka kañci loke dhammañca seṭṭhaṃ ājānamāno evaṃ tuvaṃ oghamimaṃ taresi. [219] Nāhaṃ samissāmi pamocanāyāti nāhantaṃ sakkomi muñcituṃ pamuñcituṃ mocetuṃ pamocetuṃ uddharituṃ uddharāpetuṃ vuṭṭhāpetuṃ kathaṅkathāsallatoti evampi nāhaṃ samissāmi pamocanāya . athavā na īhāmi na sahāmi na ussahāmi na vāyamāmi na ussāhaṃ karomi na ussoḷhiṃ karomi na thāmaṃ karomi na dhitiṃ karomi na viriyaṃ karomi na chandaṃ janemi na sañjanemi na nibbattemi na abhinibbattemi assaddhe puggale acchandike kusīte hīnaviriye appaṭipajjamāne dhammadesanāyāti evampi nāhaṃ samissāmi pamocanāya . athavā natthañño koci mocetuṃ 1- te yadi muñceyyuṃ sakena thāmena @Footnote: 1 katthacī syāmapotthake mocetātipi pāṭho. Ma. īdisameva.

--------------------------------------------------------------------------------------------- page116.

Sakena balena sakena viriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisaviriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ [1]- anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā muñceyyunti 2- evampi nāhaṃ samissāmi pamocanāya . Vuttañhetaṃ bhagavatā so vata cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati so vata cunda attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatīti . evampi nāhaṃ samissāmi pamocanāya. Vuttañhetaṃ bhagavatā attanāva 3- kataṃ pāpaṃ attanā saṅkilissati attanā akataṃ pāpaṃ attanāva visujjhati suddhi 4- asuddhi paccattaṃ nāñño aññaṃ visodhayeti 5-. {219.1} Evampi nāhaṃ samissāmi pamocanāya. Vuttañhetaṃ bhagavatā evameva kho brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati nibbānamaggo tiṭṭhāmahaṃ samādapetā atha capana mama sāvakā mayā evaṃovadiyamānā evaṃanusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ādhārenti ekacce nārādhenti 6- ettha kyāhaṃ brāhmaṇa karomi maggakkhāyī brāhmaṇa tathāgato maggaṃ puṭṭho ācikkhati attanā paṭipajjamānā muñceyyunti 7-. Evampi nāhaṃ samissāmi pamocanāya. @Footnote: 1 Ma. apaccanīkapaṭipadaṃ. 2 Ma. moceyyunti. 3 Ma. attanā hi. 4 Ma. suddhī. @5 vimocayetipi pāṭho. 6 Ma. nārādhārentīti. 7 Ma. mucceyyunti.

--------------------------------------------------------------------------------------------- page117.

[220] Kathaṅkathiṃ dhotaka kañci loketi kathaṅkathiṃ puggalaṃ sakaṅkhaṃ sakhilaṃ dveḷhakaṃ savicikicchaṃ . kañcīti kañci khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā devaṃ vā manussaṃ vā . loketi apāyaloke .pe. āyatanaloketi kathaṅkathiṃ dhotaka kañci loke. [221] Dhammañca seṭṭhaṃ ājānamānoti dhammaṃ seṭṭhaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . seṭṭhanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ . ājānamānoti 1- ājānamāno vijānamāno paṭivijānamāno paṭivijjhamānoti dhammañca seṭṭhaṃ ājānamāno. [222] Evaṃ tuvaṃ oghamimaṃ taresīti evaṃ tuvaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyāsi [2]- samatikkameyyāsi vītivatteyyāsīti evaṃ tuvaṃ oghamimaṃ taresi. Tenāha bhagavā nāhaṃ samissāmi pamocanāya kathaṅkathiṃ dhotaka kañci loke dhammañca seṭṭhaṃ ājānamāno evaṃ tuvaṃ oghamimaṃ taresīti. [223] Anusāsa brahme karuṇāyamāno vivekadhammaṃ yamahaṃ vijaññaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. uttareyyāsi patareyyāsi. evamuparipi.

--------------------------------------------------------------------------------------------- page118.

Yathāhaṃ ākāso ca abyāpajjhamāno 1- idheva santo asito careyyaṃ. [224] Anusāsa brahme karuṇāyamānoti anusāsa brahmeti anusāsa brahme anuggaṇha brahme anukampa brahmeti anusāsa brahme . karuṇāyamānoti karuṇāyamāno anuddayamāno anurakkhamāno anuggaṇhamāno anukampamānoti anusāsa brahme karuṇāyamāno. [225] Vivekadhammaṃ yamahaṃ vijaññanti vivekadhammaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . yamahaṃ vijaññanti yaṃ ahaṃ jāneyyaṃ [2]- vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyanti [3]- vivekadhammaṃ yamahaṃ vijaññaṃ. [226] Yathāhaṃ ākāso ca abyāpajjhamānoti yathā ākāso nappajjati [4]- na bajjhati na palibajjhati evaṃ apajjamāno [5]- abajjhamāno apalibajjhamānoti evaṃ 6- ākāso ca abyāpajjhamāno. Yathā ākāso na rajjati lākhāya vā haliddena vā nīlena 7- vā mañjeṭṭhāya vā evaṃ arajjamāno adussamāno amuyhamāno akiliyamānoti 8- evampi ākāso ca abyāpajjhamāno . yathā ākāso na kuppati na byāpajjhati na paṭilīyati na paṭihaññati evaṃ akuppamāno abyāpajjhamāno appaṭilīyamāno appaṭihaññamānoti 1- @Footnote: 1 Ma.-ākāsova abyāpajjamāno. evamuparipi. 2 Ma. ājāneyyaṃ. 3 Ma. @adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti. 4 Ma. na gaṇhati. 5 Ma. agaṇhamāno. @6 Ma. evampi. 7 Ma. haliddiyā vā nīliyāvā. 8 Ma. akissamānoti.

--------------------------------------------------------------------------------------------- page119.

Evampi ākāso ca abyāpajjhamāno. [227] Idheva santo asito careyyanti idheva santoti idheva santo [2]- samāno idheva nisīdanto samāno imasmiṃyeva āsane nisinno samāno imissāyeva parisāya nisinno samānoti evampi idheva santo . athavā idheva santo upasanto vūpasanto nibbuto paṭippassaddhoti evampi idheva santo. {227.1} Asitoti dve nissayā taṇhānissayo ca diṭṭhinissayo ca .pe. ayaṃ taṇhānissayo .pe. ayaṃ diṭṭhinissayo . taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme [3]- anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭṭho 4- vippamutto vimariyādikatena cetasā viharatīti 5- asito 5-. {227.2} Careyyanti careyyaṃ vicareyyaṃ 6- iriyeyyaṃ vatteyyaṃ pāleyyaṃ 7- yapeyyaṃ yāpeyyanti idheva santo asito careyyaṃ . Tenāha so brāhmaṇo @Footnote: 1 Ma. appaṭihatamānoti. 2 Ma. idheva. 3 Ma. asito. 4 Ma. nissaṭo. @evamupari. 5 Ma. ime dve pāṭhā natthi. 6 Ma. vihareyyaṃ. 7 Ma. ayaṃ @pāṭho natthi.

--------------------------------------------------------------------------------------------- page120.

Anusāsa brahme karuṇāyamāno vivekadhammaṃ yamahaṃ vijaññaṃ yathāhaṃ ākāso ca abyāpajjhamāno idheva santo asito careyyanti. [228] Kittayissāmi te santiṃ (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. [229] Kittayissāmi te santinti rāgassa santiṃ dosassa santiṃ mohassa santiṃ kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ kittayissāmi [1]- ācikkhissāmi desissāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti kittayissāmi te santiṃ . dhotakāti bhagavāti dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti dhotakāti bhagavā. [230] Diṭṭhe dhamme anītihanti diṭṭhe dhammeti diṭṭhe @Footnote: 1 Ma. pakittayissāmi.

--------------------------------------------------------------------------------------------- page121.

Dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhamme sabbe saṅkhārā aniccāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhammeti evampi diṭṭhe dhamme. Athavā dukkhe diṭṭhe dukkhaṃ kathayissāmi samudaye diṭṭhe samudayaṃ kathayissāmi magge diṭṭhe maggaṃ kathayissāmi nirodhe diṭṭhe nirodhaṃ kathayissāmīti evampi diṭṭhe dhamme . athavā diṭṭhe dhamme sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ 1- paccattaṃ veditabbaṃ viññūhīti evampi diṭṭhe dhammeti diṭṭhe dhamme . anītihanti na itihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ kathayissāmīti diṭṭhe dhamme anītihaṃ. [231] Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. So vuccati sato . caranti caranto vicaranto 2- iriyanto vattento pālento yapento yāpentoti yaṃ viditvā sato @Footnote: 1 Ma. opaneyyikaṃ. evamuparipi. 2 Ma. viharanto. evamuparipi.

--------------------------------------------------------------------------------------------- page122.

Caraṃ. [232] Tare loke visattikanti visattikā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Visattikāti kenatthena visattikā .pe. visaṭā vitthatāti visattikā . Loketi apāyaloke .pe. āyatanaloke . tare loke visattikanti yā sā loke visattikā loke taṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti tare loke visattikaṃ. Tenāha bhagavā kittayissāmi te santiṃ (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikanti. [233] Tañcāhaṃ abhinandāmi mahesī santimuttamaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. [234] Tañcāhaṃ abhinandāmīti tanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ . abhinandāmīti nandāmi abhinandāmi modāmi anumodāmi sādiyāmi patthayāmi pihayāmi abhijappāmīti tañcāhaṃ abhinandāmi . mahesī santimuttamanti mahesīti [1]- bhagavā mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti mahesī . mahantaṃ samādhikkhandhaṃ .pe. Kahaṃ devadevo kahaṃ narāsabhoti mahesī . santimuttamanti santi @Footnote: 1 Ma. kiṃ mahesi bhagavā. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page123.

Vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . uttamanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti mahesī santimuttamaṃ. [235] Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. so vuccati sato . caranti caranto vicaranto iriyanto vattento pālento yapento yāpentoti yaṃ viditvā sato caraṃ. [236] Tare loke visattikanti visattikā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . visattikāti kenatthena visattikā .pe. visaṭā vitthatāti visattikā . loketi apāyaloke .pe. āyatanaloke . tare loke visattikanti yā sā loke visattikā loke taṃ visattikaṃ sato tareyya 1- uttareyya patareyya samatikkameyya vītivatteyyāti tare loke visattikaṃ . Tenāha so brāhmaṇo tañcāhaṃ abhinandāmi mahesī santimuttamaṃ @Footnote: 1 Ma. tareyyaṃ. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page124.

Yaṃ viditvā sato caraṃ tare loke visattikanti. [237] Yaṅkiñci sampajānāsi (dhotakāti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etaṃ viditvā saṅgoti loke bhāvābhavāya mākāsi taṇhaṃ. [238] Yaṅkiñci sampajānāsīti yaṅkiñci sampajānāsi vijānāsi 1- paṭivijānāsi paṭivijjhasīti yaṅkiñci sampajānāsi . dhotakāti bhagavāti dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . Bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti dhotakāti bhagavā. [239] Uddhaṃ adho tiriyañcāpi majjheti uddhanti vuccati anāgataṃ adhoti atītaṃ tiriyañcāpi majjheti paccuppannaṃ . Athavā uddhanti sukhā vedanā adhoti dukkhā vedanā tiriyañcāpi majjheti adukkhamasukhā vedanā . uddhanti kusalā dhammā adhoti akusalā dhammā tiriyañcāpi majjheti abyākatā dhammā . Uddhanti devaloko adhoti apāyaloko tiriyañcāpi majjheti manussaloko . uddhanti arūpadhātu adhoti kāmadhātu tiriyañcāpi majjheti rūpadhātu . uddhanti uddhaṃ pādatalā adhoti adho kesamatthakā tiriyañcāpi majjheti vemajjheti uddhaṃ adho tiriyañcāpi majjhe. @Footnote: 1 Ma. ājānāsi.

--------------------------------------------------------------------------------------------- page125.

[240] Etaṃ viditvā saṅgoti loketi saṅgo eso lagganaṃ etaṃ bandhanaṃ etaṃ palibodho esoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti etaṃ viditvā saṅgoti loke. [241] Bhavābhavāya mākāsi taṇhanti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya kammabhavāya arūpabhavāya punabbhavāya punappunaṃ bhavāya punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā taṇhaṃ mākāsi mā janesi mā sañjanesi mā nibbattesi mā abhinibbattesi pajahi vinodehi byantīkarohi anabhāvaṅgamehīti bhavābhavāya mākāsi taṇhaṃ . Tenāha bhagavā yaṅkiñci sampajānāsi (dhotakāti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etaṃ viditvā saṅgoti loke bhavābhavāya mākāsi taṇhanti. Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti. Dhotakamāṇavakapañhāniddeso pañcamo.

--------------------------------------------------------------------------------------------- page126.

Upasīvamāṇavakapañhāniddeso [242] Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo) anissito no visahāmi tārituṃ ārammaṇaṃ brūhi samantacakkhu yaṃ nissito oghamimaṃ tareyyaṃ. [243] Eko ahaṃ sakka mahantamoghanti ekoti puggalo vā me dutiyo natthi dhammo vā me dutiyo natthi yaṃ vā puggalaṃ nissāya dhammaṃ vā nissāya mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti eko 1- . sakkāti sakko . Bhagavā sakyakulā pabbajitotipi sakko. Athavā addho 2- mahaddhano dhanavātipi sakko . tassimāni dhanāni seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ .pe. nibbānadhanaṃ . imehi anekavidhehi dhanaratanehi addho mahaddhano dhanavātipi sakko . athavā sakko pahu visavī alamatto sūro vīro vikkanto abhiru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakkoti eko ahaṃ sakka mahantamoghaṃ . iccāyasmā upasīvoti iccāti padasandhi . āyasmāti piyavacanaṃ . upasīvoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā upasīvo. @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. sabbattha aḍḍho.

--------------------------------------------------------------------------------------------- page127.

[244] Anissito no visahāmi tāritunti anissitoti puggalaṃ vā anissito dhammaṃ vā anissito . no visahāmīti 1- na ussahāmi na sakkomi na paṭibalo . tāritunti 2- mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tārituṃ 3- uttarituṃ patarituṃ samatikkamituṃ vītivattitunti anissito no visahāmi tārituṃ. [245] Ārammaṇaṃ brūhi samantacakkhūti ārammaṇaṃ brūhīti 4- ārammaṇaṃ ālambaṇaṃ nissayaṃ upanissayaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ārammaṇaṃ brūhi 4- . samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā tena sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Na tassa adiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ tathāgato tena samantacakkhūti. Ārammaṇaṃ brūhi samantacakkhu. [246] Yaṃ nissito oghamimaṃ tareyyanti yaṃ nissitoti yaṃ vā puggalaṃ nissito dhammaṃ vā nissito . oghamimaṃ tareyyanti 5- mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti yaṃ nissito oghamimaṃ @Footnote: 1 Ma. itisaddo natthi. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. tarituṃ. 4-5 Ma. @ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page128.

Tareyyaṃ. Tenāha so brāhmaṇo eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo) anissito no visahāmi tārituṃ ārammaṇaṃ brūhi samantacakkhu yaṃ nissito oghamimaṃ tareyyanti. [247] Ākiñcaññaṃ pekkhamāno satimā (upasīvāti bhagavā) natthīti nissāya tarassu oghaṃ kāme pahāya virato kathāhi taṇhakkhayaṃ rattamahābhipassa 1-. [248] Ākiñcaññaṃ pekkhamāno satimāti so brāhmaṇo pakatiyā ākiñcaññāyatanasamāpattiṃ lābhīyeva nissayaṃ na jānāti ayaṃ me nissayoti . tassa bhagavā nissayañca ācikkhati uttariñca niyyānapathaṃ ācikkhati 2- nevasaññānāsaññāyatanasamāpattiṃ [3]- samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato pekkhamāno dukkhato rogato gaṇḍato sallato aghato ābādhato palokato ītito upaddavato asātato 4- bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato [5]- vibhavato sāsavato vadhakato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato @Footnote: 1 Ma. nattamahābhipassa. evamuparipi. 2-4 Ma. ayaṃ pāṭho natthi. 3 Ma. sato. @5 Ma. bhavato.

--------------------------------------------------------------------------------------------- page129.

Sokaparidevadukkhadomanassupāyāsadhammato samudayadhammato atthaṅgamato anassādato 1- ādīnavato anissaraṇato 2- pekkhamāno olokayamāno nijjhāyamāno upaparikkhamāno . satimāti yā sati anussati paṭissati .pe. sammāsati ayaṃ vuccati sati. Imāya satiyā upeto [3]- samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati satimāti ākiñcaññaṃ pekkhamāno satimā . upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā. [249] Natthīti nissāya tarassu oghanti natthi kiñcīti ākiñcaññāyatanasamāpatti . kiṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpatti . viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti vibhāveti antaradhāpeti natthi kiñcīti passati taṃkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpatti . taṃ nissāya upanissāya ārammaṇaṃ 4- ālambaṇaṃ karitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tarassu uttarassu patarassu samatikkamassu vītivattassūti natthīti nissāya tarassu oghaṃ. [250] Kāme pahāya virato kathāhīti kāmeti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti @Footnote: 1 Ma. assādato. 2 Ma. nissaraṇato. 3 Ma. hoti. 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page130.

Vatthukāmā .pe. ime vuccanti kilesakāmā . kāme pahāyāti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvāti kāme pahāya . virato kathāhīti kathaṅkathā vuccati vicikicchā . dukkhe kaṅkhā .pe. Chambhitattaṃ cittassa manovilekho . kathaṅkathāya ārato virato paṭivirato nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti evampi virato kathāhi . athavā dvattiṃsāya tiracchānakathāya ārato virato paṭivirato nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti evampi virato kathāhīti kāme pahāya virato kathāhi. [251] Taṇhakkhayaṃ rattamahābhipassāti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . Rattanti ratti 2- . ahoti divaso . rattiñca divā ca taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ passa abhipassa dakkha olokaya nijjhāya upaparikkhāti taṇhakkhayaṃ rattamahābhipassa . tenāha bhagavā ākiñcaññaṃ pekkhamāno satimā (upasīvāti bhagavā) natthīti nissāya tarassu oghaṃ kāme pahāya virato kathāhi @Footnote: 1 Ma. rattaṃ vcacati ratti.

--------------------------------------------------------------------------------------------- page131.

Taṇhakkhayaṃ rattamahābhipassāti. [252] Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo) ākiñcaññaṃ nissito hitvamaññaṃ 1- saññāvimokkhe paramedhimutto 2- tiṭṭhe nu so tattha anānuyāyī. [253] Sabbesu kāmesu yo vītarāgoti sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ sabbesūti . Kāmesūti [3]- uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā. Sabbesu kāmesu yo vītarāgoti sabbesu kāmesu yo vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vikkhambhitarāgoti 4- sabbesu kāmesu yo vītarāgo . iccāyasmā upasīvoti iccāti padasandhi . āyasmāti piyavacanaṃ . upasīvoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā upasīvo. [254] Ākiñcaññaṃ nissito hitvamaññanti heṭṭhimā cha samāpattiyo hitvā vajjetvā 6- pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito allīno upāgato samupāgato ajjhosito adhimuttoti ākiñcaññaṃ @Footnote: 1 Ma. hitvā maññaṃ. evamuparipi. 2 Yu. vimutto. 3 Ma. kāmāti. evamuparipi. @4 Ma. vikkhambhanatoti. 5 Ma. cajitvā. evamuparipi.

--------------------------------------------------------------------------------------------- page132.

Nissito hitvamaññaṃ. [255] Saññāvimokkhe paramedhimuttoti saññāvimokkhā vuccanti satta saññāsamāpattiyo . tāsaṃ saññāsamāpattīnaṃ ākiñcaññāyatana- samāpatti vimokkhā aggā ca seṭṭhā ca viseṭṭhā ca pāmokkhā ca uttamā ca pavarā ca. Parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadādhipateyyoti 1- saññāvimokkhe paramedhimutto. [256] Tiṭṭhe nu so tattha anānuyāyīti tiṭṭhe nūti saṃsayapucchā [2]- dveḷhakapucchā anekaṃsapucchā evaṃ nu kho na nu kho kiṃ nu kho kathaṃ nu khoti tiṭṭhe nu . tatthāti ākiñcaññāyatane . anānuyāyīti anānuyāyī avedhamāno 3- avigacchamāno anantaradhāyamāno aparihiyamāno 4- . Athavā arajjamāno adussamāno amuyhamāno akiliyamānoti 5- tiṭṭhe nu so tattha anānuyāyī. Tenāha so brāhmaṇo sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo) ākiñcaññaṃ nissito hitvamaññaṃ saññāvimokkhe paramedhimutto tiṭṭhe nu so tattha anānuyāyīti. @Footnote: 1 Ma. tadadhipateyyoti. evamuparipi. 2 Ma. vimatipucchā. 3 Ma. aviccamāno. @evamuparipi. 4 Ma. aparihāyamāno. evamuparipi. 5 Ma. akilissamānoti. @evamuparipi.

--------------------------------------------------------------------------------------------- page133.

[257] Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā) ākiñcaññaṃ nissito hitvamaññaṃ saññāvimokkhe paramedhimutto tiṭṭheyya so tattha anānuyāyī. [258] Sabbesu kāmesu yo vītarāgoti sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ sabbesūti . Kāmesūti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. Ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā. Sabbesu kāmesu yo vītarāgoti sabbesu kāmesu yo vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vikkhambhitarāgoti sabbesu kāmesu yo vītarāgo . upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā. [259] Ākiñcaññaṃ nissito hitvamaññanti heṭṭhimā cha samāpattiyo hitvā vajjetvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito allīno upāgato samupāgato ajjhosito adhimuttoti ākiñcaññaṃ nissito hitvamaññaṃ. [260] Saññāvimokkhe paramedhimuttoti saññāvimokkhā vuccanti

--------------------------------------------------------------------------------------------- page134.

Satta saññāsamāpattiyo . tāsaṃ saññāsamāpattīnaṃ ākiñcaññāyatanasamāpatti vimokkhā aggā ca seṭṭhā ca viseṭṭhā ca pāmokkhā ca uttamā ca pavarā ca. Parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadādhipateyyoti saññāvimokkhe paramedhimutto. [261] Tiṭṭheyya so tattha anānuyāyīti tiṭṭheyyāti tiṭṭheyya saṭṭhīkappasahassāni . tatthāti ākiñcaññāyatane . anānuyāyīti anānuyāyī avedhamāno avigacchamāno anantaradhāyamāno aparihiyamāno. Athavā arajjamāno adussamāno amuyhamāno akiliyamānoti tiṭṭheyya so tattha anānuyāyī. Tenāha bhagavā sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā) ākiñcaññaṃ nissito hitvamaññaṃ saññāvimokkhe paramedhimutto tiṭṭheyya so tattha anānuyāyīti. [262] Tiṭṭhe ce so tattha anānuyāyī pūgampi vassānaṃ 1- samantacakkhu tattheva so sītisiyā vimutto @Footnote: 1 vassānītipi pāṭho.

--------------------------------------------------------------------------------------------- page135.

Bhavetha 1- viññāṇaṃ tathāvidhassa. [263] Tiṭṭhe ce so tattha anānuyāyīti tiṭṭhe ce soti sace so tiṭṭheyya saṭṭhīkappasahassāni . tatthāti ākiñcaññāyatane . Anānuyāyīti anānuyāyī avedhamāno avigacchamāno anantaradhāyamāno aparihiyamāno athavā arajjamāno adussamāno amuyhamāno akiliyamānoti tiṭṭhe ce so tattha anānuyāyī. [264] Pūgampi vassānaṃ samantacakkhūti pūgampi vassānanti pūgampi vassānaṃ bahunnaṃ vassānaṃ 2- bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ bahunnaṃ vassasatasahassānaṃ bahunnaṃ kappasatānaṃ bahunnaṃ kappasahassānaṃ bahunnaṃ kappasatasahassānaṃ . samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ .pe. tathāgato tena samantacakkhūti pūgampi vassānaṃ samantacakkhu. [265] Tattheva so sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassāti tattheva so sītibhāvamanuppatto dhuvo sassato avipariṇāmadhammo sassatisamaṃ tattheva tiṭṭheyya . athavā tassa viññāṇaṃ caveyya ucchijjeyya [3]- vinasseyya na bhaveyya 4- na paṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti ākiñcaññāyatane 5- uppannassa sassatañca ucchedañca pucchati udāhu tattheva anupādisesāya nibbānadhātuyā @Footnote: 1 cavethātipi pāṭho. 2 Ma. vassāni bahūni vassāni .... evamīdisesu padesu. @3 Ma. nasseyya. 4 Ma. bhaveyyāti. 5 Ma. akiñcaññāyatanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page136.

Parinibbāyeyya . athavā tassa viññāṇaṃ caveyya puna paṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti ākiñcaññāyatane uppannassa parinibbānañca paṭisandhiñca pucchati . Tathāvidhassāti tathāvidhassa tādisassa tassaṇṭhitassa tappakārassa tappaṭibhāgassa ākiñcaññāyatane uppannassāti tattheva so sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassa. Tenāha so brāhmaṇo tiṭṭhe ce so tattha anānuyāyī pūgampi vassānaṃ samantacakkhu tattheva so sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassāti. [266] Acci yathā vātavegena khittaṃ 1- (upasīvāti bhagavā) atthaṃ paleti na upeti saṅkhaṃ evaṃ muni nāmakāyā vimutto atthaṃ paleti na upeti saṅkhaṃ. [267] Acci yathā vātavegena khittanti acci vuccati jālasikhā. Vātāti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā aparajā 2- vātā sītā vātā uṇhā vātā adhimattā vātā verambhavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā vidhūpanavātā . vātavegena khittanti vātavegena @Footnote: 1 Ma. khittā. evamuparipi. 2 Ma. arajā. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page137.

Khittaṃ ukkhittaṃ nunnaṃ panunnaṃ khambhitaṃ vikkhambhitanti 1- acci yathā vātavegena khittaṃ . upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā. [268] Atthaṃ paleti na upeti saṅkhanti atthaṃ paletīti atthaṃ paleti atthaṃ gameti atthaṃ gacchati nirujjhati vūpasamati paṭippassambhati . upeti saṅkhanti amukaṃ 2- nāma disaṃ gatoti 3- saṅkhaṃ na upeti uddesaṃ na upeti gaṇanaṃ na upeti paṇṇattiṃ na upetīti [4]- atthaṃ paleti na upeti saṅkhaṃ. [269] Evaṃ muni nāmakāyā vimuttoti evanti opammasampaṭipādanaṃ. Munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so muni. Nāmakāyā vimuttoti so muni pakatiyā pubbe nāmakāyā vimutto ca rūpakāyā vimutto ca tadaṅgasamatikkamavikkhambhanappahānena 5- pahīno tassa munino bhavantaṃ āgamma cattāro ariyamaggā paṭiladdhā honti catunnaṃ ariyamaggānaṃ paṭiladdhattā nāmakāyo ca rūpakāyo ca pariññātā honti nāmakāyassa ca rūpakāyassa ca pariññātattā nāmakāyā ca rūpakāyā ca mutto vimutto [6]- accantavimokkhenāti 7- evaṃ muni nāmakāyā vimutto. [270] Atthaṃ paleti na upeti saṅkhanti atthaṃ paletīti anupādisesāya nibbānadhātuyā parinibbāyati anupādisesāya nibbānadhātuyā @Footnote: 1 Ma. khittā ... vakkhambhitāti. evamuparipi. 2-3 Ma. ime pāṭhā natthi. 4 Ma. @puratthimaṃ disaṃ gatā pacchimaṃ vā disaṃ gatā uttaraṃ vā disaṃ gatā dakkhiṇaṃ vā disaṃ @gatā uddhaṃ vā gatā adho vā gatā tiriyaṃ vā gatā vidisaṃ vā gatāti so hetu natthi @paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti. 5 Ma. tadaṅgaṃ samatikkamā. 6 Ma. @suvimutto. 7 Ma. accantaanupādāvimokkhenāti.

--------------------------------------------------------------------------------------------- page138.

Parinibbuto 1- . na upeti saṅkhanti [2]- saṅkhaṃ na upeti uddesaṃ na upeti gaṇanaṃ na upeti paṇṇattiṃ na upeti khattiyoti vā brāhmaṇoti vā vessoti vā suddoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā so hetu natthi paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti atthaṃ paleti na upeti saṅkhaṃ. Tenāha bhagavā acci yathā vātavegena khittaṃ (upasīvāti bhagavā) atthaṃ paleti na upeti saṅkhaṃ evaṃ muni nāmakāyā vimutto atthaṃ paleti na upeti saṅkhanti. [271] Atthaṅgato so udavā so natthi udāhu ve sassatiyā arogo tamme munī sādhu viyākarohi tathāhi te vidito esa dhammo. [272] Atthaṅgato so udavā so natthīti so atthaṅgato udāhu so 3- natthi so niruddho ucchinno vinaṭṭhoti atthaṅgato so udavā so natthi. [273] Udāhu ve sassatiyā arogoti udāhu [4]- dhuvo sassato avipariṇāmadhammo sassatisamaṃ tattheva tiṭṭheyyāti udāhu ve @Footnote: 1 Ma. ime pāṭhā natthi. 2 Ma. anupādisesāya nibbānadhātuyā parinibbuto. @3 Ma. ayaṃ pāṭho natthi. 4 Ma. nicco.

--------------------------------------------------------------------------------------------- page139.

Sassatiyā arogo. [274] Tamme munī sādhu viyākarohīti tanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi . munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so muni . sādhu viyākarohīti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti tamme munī sādhu viyākarohi. [275] Tathāhi te vidito esa dhammoti tathāhi te vidito ñāto 1- tulito tīrito vibhāvito vibhūto esa dhammoti tathāhi te vidito esa dhammo. Tenāha so brāhmaṇo atthaṅgato so udavā so natthi udāhu ve sassatiyā arogo tamme munī sādhu viyākarohi tathāhi te vidito esa dhammoti. [276] Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā) yena naṃ vajju 2- taṃ tassa natthi sabbesu dhammesu samūhatesu samūhatā vādapathāpi sabbe. [277] Atthaṅgatassa na pamāṇamatthīti atthaṅgatassa anupādisesāya nibbānadhātuyā parinibbutassa rūpappamāṇaṃ natthi vedanāppamāṇaṃ natthi saññāppamāṇaṃ natthi saṅkhārappamāṇaṃ natthi @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vajjuṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page140.

Viññāṇappamāṇaṃ natthi [1]- na saṃvijjati na upalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti atthaṅgatassa na pamāṇamatthi . upasīvāti bhagavāti upasīvāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā. [278] Yena naṃ vajju taṃ tassa natthīti yena [2]- rāgena vadeyyuṃ yena dosena vadeyyuṃ yena mohena vadeyyuṃ yena mānena vadeyyuṃ yāya diṭṭhiyā vadeyyuṃ yena uddhaccena vadeyyuṃ yāya vicikicchāya vadeyyuṃ yehi anusayehi vadeyyuṃ rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyā yena [2]- vadeyyuṃ nerayikoti vā tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā so hetu natthi paccayo natthi kāraṇaṃ natthi yena vadeyyuṃ katheyyuṃ [3]- vohareyyunti yena naṃ vajju taṃ tassa natthi. [279] Sabbesu dhammesu samūhatesūti sabbesu dhammesu sabbesu khandhesu sabbesu āyatanesu sabbāsu dhātūsu sabbāsu gatīsu sabbāsu upapattīsu sabbāsu paṭisandhīsu sabbesu bhavesu sabbesu saṃsāresu @Footnote: 1 Ma. na sati. evamīdisesu ṭhānesu. 2 Ma. taṃ. 3 Ma. bhaṇeyyuṃ dīpeyyuṃ.

--------------------------------------------------------------------------------------------- page141.

Sabbesu vaṭṭesu ūhatesu samūhatesu uddhatesu samuddhatesu uppātitesu samuppātitesu pahīnesu samucchinnesu vūpasantesu paṭippassaddhesu abhabbuppattikesu ñāṇagginā daḍḍhesūti sabbesu dhammesu samūhatesu. [280] Samūhatā vādapathāpi sabbeti vādapathā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . tassa vādā ca vādapathā ca adhivacanāni ca adhivacanapathā ca nirutti ca niruttipathā ca paññatti ca paññattipathā ca ūhatā samūhatā uddhatā samuddhatā uppātitā samuppātitā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti samūhatā vādapathāpi sabbe . Tenāha bhagavā atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā) yena naṃ vajju taṃ tassa natthi sabbesu dhammesu samūhatesu samūhatā vādapathāpi sabbeti. Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohasmīti. Upasīvamāṇavakapañhāniddeso chaṭṭho. -------------

--------------------------------------------------------------------------------------------- page142.

Nandamāṇavakapañhāniddeso [281] Santi loke munayo (iccāyasmā nando) janā vadanti tayidaṃ kathaṃsu ñāṇūpapannaṃ muni no vadanti udāhu ve jīvikenūpapannaṃ 1-. [282] Santi loke munayoti santīti santi saṃvijjanti [2]- upalabbhanti . loketi apāyaloke .pe. āyatanaloke . Munayoti munināmakā ājīvakā nigganthā jaṭilā tāpasāti santi loke munayo . iccāyasmā nandoti iccāti padasandhi . Āyasmāti piyavacanaṃ . nandoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā nando. [283] Janā vadanti tayidaṃ kathaṃsūti janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca . vadantīti kathenti bhaṇanti dīpayanti voharanti . tayidaṃ kathaṃsūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā evaṃ nukho na nukho kiṃ nukho kathaṃ nukhoti janā vadanti tayidaṃ kathaṃsu. [284] Ñāṇūpapannaṃ muni no vadantīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā upetaṃ samupetaṃ upāgataṃ samupāgataṃ @Footnote: 1 Ma. jīvatenūpapannaṃ. evamuparipi. 2 Ma. atthi.

--------------------------------------------------------------------------------------------- page143.

Upapannaṃ samupapannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti ñāṇūpapannaṃ muni no vadanti. [285] Udāhu ve jīvikenūpapannanti udāhu anekavividhaatiparama- dukkarakārikalūkhajīvikānuyogena upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti udāhu ve jīvikenūpapannaṃ . tenāha so brāhmaṇo santi loke munayo (iccāyasmā nando) janā vadanti tayidaṃ kathaṃsu ñāṇūpapannaṃ muni no vadanti udāhu ve jīvikenūpapannanti. [286] Na diṭṭhiyā na sutiyā na ñāṇena munīdha nanda kusalā vadanti visenikatvā anighā 1- nirāsā caranti ye te munayoti brūmi. [287] Na diṭṭhiyā na sutiyā na ñāṇenāti na diṭṭhiyāti na diṭṭhasuddhiyā . na sutiyāti na sutasuddhiyā . na ñāṇenāti napi aṭṭhasamāpattiñāṇena [2]- napi micchāñāṇenāti na diṭṭhiyā na sutiyā na ñāṇena. [288] Munīdha nanda kusalā vadantīti kusalāti ye te @Footnote: 1 Ma. anīghā. evamuparipi. 2 Ma. napi pañcābhiññāñāṇena. evamuparipi.

--------------------------------------------------------------------------------------------- page144.

Khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhāna- kusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te kusalā diṭṭhasuddhiyā vā sutasuddhiyā vā aṭṭhasamāpattiñāṇena vā micchāñāṇena vā upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti munīdha nanda kusalā vadanti. [289] Visenikatvā anighā nirāsā caranti ye te munayoti brūmīti senā vuccati mārasenā . kāyaduccaritaṃ mārasenā vacīduccaritaṃ mārasenā manoduccaritaṃ mārasenā rāgo mārasenā doso mārasenā moho mārasenā kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā kāmā te paṭhamā senā dutiyārati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati pañcamaṃ thīnamiddhante chaṭṭhā bhīrū pavuccati sattamī vicikicchā te makkho thambho te aṭṭhamo lābho siloko sakkāro micchāladdho ca yo yaso

--------------------------------------------------------------------------------------------- page145.

Yo cattānaṃ samukkaṃse pare ca avajānati 1- esā te namuci senā 2- kaṇhassābhippahāriṇī na naṃ asūro jināti jetvā ca labhate sukhanti. {289.1} Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca [3]- kilesā jitā parājitā pabhañjitā vippaluttā 4- parammukhā te 5- vuccanti visenikatvā . anighāti rāgo nīgho doso nīgho moho nīgho kodho nīgho upanāho nīgho .pe. sabbākusalābhisaṅkhārā nīghā . Yesaṃ ete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā te vuccanti anighā . Nirāsāti āsā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yesaṃ esā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā te vuccanti nirāsā . [6]- visenikatvā anighā nirāsā caranti ye te munayoti brūmīti ye te arahanto khīṇāsavā 7- visenikatvā ca anighā ca nirāsā ca caranti iriyanti vattenti pālenti yapenti yāpenti te loke munayoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti visenikatvā anighā nirāsā caranti ye te munayoti brūmi. Tenāha bhagavā na diṭṭhiyā na sutiyā na ñāṇena @Footnote: 1 Ma. avajānāti. 2 Ma. esā namuci te senā. 3 Ma. paṭisenikarā. 4 Ma. jitā @ca parājitā ca bhaggā vippaluggā. 5 Ma. tena. 6 Ma. arahanto khīṇāsavā. @7 Ma. ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page146.

Munīdha nanda kusalā vadanti visenikatvā anighā nirāsā caranti ye te munayoti brūmīti. [290] Yekecime samaṇabrāhmaṇā se (iccāyasmā nando) diṭṭhasutenāpi 1- vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ kaccissu te (bhagavā) tattha yatā carantā atāru jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. [291] Yekecime samaṇabrāhmaṇā seti yekecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ yekecīti . Samaṇāti yekeci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā . Brāhmaṇāti yekeci bhovādikāti yekecime samaṇabrāhmaṇā se . Iccāyasmā nandoti iccāti padasandhi . āyasmāti piyavacanaṃ . Nandoti tassa brāhmaṇassa nāmaṃ .pe. abhilāpoti iccāyasmā nando. [292] Diṭṭhasutenāpi vadanti suddhinti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti @Footnote: 1 Yu. diṭṭhena sutenāpi.

--------------------------------------------------------------------------------------------- page147.

Voharanti sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti diṭṭhasutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ. [293] Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti vattenapi 1- suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sīlabbatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti sīlabbatenāpi vadanti suddhiṃ. [294] Anekarūpena vadanti suddhinti anekavidhavattakutūhalamaṅgalena 2- suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti anekarūpena vadanti suddhiṃ. [295] Kaccissu te (bhagavā) tattha yatā carantāti kaccissūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā evaṃ nu kho nanu kho kinnu kho kathaṃ nu khoti kaccissu . Teti diṭṭhigatikā . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti kaccissu te bhagavā . tattha yatā carantāti tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā . yatāti yatā paṭiyatā 3- gopitā rakkhitā saṃvutā. @Footnote: 1 Ma. vatenapi. evamuparipi. 2 Ma. anekavidhakotūhalamaṅgalena. evamuparipi. @3 Ma. yattā paṭiyattā guttā. evamuparipi.

--------------------------------------------------------------------------------------------- page148.

Carantāti carantā vicarantā iriyantā vattentā pālentā yapentā yāpentāti kaccissu te (bhagavā) tattha yatā carantā. [296] Atāru jātiñca jarañca mārisāti jātijarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu . mārisāti piyavacanaṃ [1]- sagāravasappatissādhivacanametaṃ mārisāti atāru jātiñca jarañca mārisa. [297] Pucchāmi taṃ bhagavā brūhi me tanti pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi 2- taṃ kathassu meti pucchāmi taṃ . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo yekecime samaṇabrāhmaṇā se (iccāyasmā nando) diṭṭhasutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ kaccissu te (bhagavā) tattha yatā carantā atāru jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me tanti. [298] Yekecime samaṇabrāhmaṇā se (nandāti bhagavā) @Footnote: 1 Ma. garuvacanaṃ. evamuparipi. 2 Ma. ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page149.

Diṭṭhasutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ kiñcāpi te tattha yatā caranti nātariṃsu jātijaranti brūmi. [299] Yekecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ yekecīti . samaṇāti yekeci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā . brāhmaṇāti yekeci bhovādikāti yekecime samaṇabrāhmaṇā se . nandāti bhagavāti nandāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti nandāti bhagavā. [300] Diṭṭhasutenāpi vadanti suddhinti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti diṭṭhasutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ.


             The Pali Tipitaka in Roman Character Volume 30 page 1-149. http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=1&items=821&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=1&items=821&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=1&items=821&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=1&items=821&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=1              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :