ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [137]    Uppādā    vuṭṭhātīti   gotrabhū   pavattā   vuṭṭhātīti
gotrabhū     nimittā     vuṭṭhātīti    gotrabhū    āyuhanā    vuṭṭhātīti
gotrabhū   paṭisandhiyā   vuṭṭhātīti   gotrabhū   gatiyā   vuṭṭhātīti  gotrabhū
@Footnote: 1 Ma. gotrabhuñāṇaṃ. evamuparipi.
Nibbattiyā    vuṭṭhātīti    gotrabhū    upapattiyā    vuṭṭhātīti   gotrabhū
jātiyā   vuṭṭhātīti   gotrabhū   jarāya   vuṭṭhātīti   gotrabhū  byādhimhā
vuṭṭhātīti    gotrabhū   maraṇā   vuṭṭhātīti   gotrabhū   sokā   vuṭṭhātīti
gotrabhū    paridevā    vuṭṭhātīti    gotrabhū    upāyāsā    vuṭṭhātīti
gotrabhū     bahiddhāsaṅkhāranimittā     vuṭṭhātīti    gotrabhū    anuppādaṃ
pakkhandatīti     gotrabhū    appavattaṃ    pakkhandatīti    gotrabhū    .pe.
Nirodhaṃ    nibbānaṃ    pakkhandatīti   gotrabhū   uppādā   vuṭṭhitvā   1-
anuppādaṃ    pakkhandatīti    gotrabhū    pavattā    vuṭṭhitvā    appavattaṃ
pakkhandatīti    gotrabhū    nimittā    vuṭṭhitvā    animittaṃ    pakkhandatīti
gotrabhū    āyuhanā    vuṭṭhitvā    anāyuhanaṃ    pakkhandatīti    gotrabhū
paṭisandhiyā    vuṭṭhitvā    appaṭisandhiṃ    pakkhandatīti    gotrabhū   gatiyā
vuṭṭhitvā     agatiṃ    pakkhandatīti    gotrabhū    nibbattiyā    vuṭṭhitvā
anibbattiṃ    pakkhandatīti    gotrabhū    upapattiyā   vuṭṭhitvā   anupapattiṃ
pakkhandatīti     gotrabhū    jātiyā    vuṭṭhitvā    ajātiṃ    pakkhandatīti
gotrabhū   jarāya   vuṭṭhitvā   ajaraṃ   pakkhandatīti   gotrabhū   byādhimhā
vuṭṭhitvā    abyādhiṃ   pakkhandatīti   gotrabhū   maraṇā   vuṭṭhitvā   amataṃ
pakkhandatīti   gotrabhū   sokā   vuṭṭhitvā   asokaṃ   pakkhandatīti  gotrabhū
paridevā    vuṭṭhitvā    aparidevaṃ    pakkhandatīti   gotrabhū   upāyāsā
vuṭṭhitvā    anupāyāsaṃ    pakkhandatīti    gotrabhū   bahiddhāsaṅkhāranimittā
vuṭṭhitvā     nirodhaṃ     nibbānaṃ    pakkhandatīti    gotrabhū    uppādā
@Footnote: 1 Ma. Yu. vuṭṭhahitvā. evamuparipi.
Vivaṭṭatīti     gotrabhū     pavattā     vivaṭṭatīti     gotrabhū    .pe.
Bahiddhāsaṅkhāranimittā    vivaṭṭatīti    gotrabhū    anuppādaṃ    pakkhandatīti
gotrabhū    appavattaṃ   pakkhandatīti   gotrabhū   .pe.   nirodhaṃ   nibbānaṃ
pakkhandatīti    gotrabhū    uppādā   vivaṭṭitvā   anuppādaṃ   pakkhandatīti
gotrabhū   pavattā   vivaṭṭitvā   appavattaṃ   pakkhandatīti  gotrabhū  .pe.
Bahiddhāsaṅkhāranimittā     vivaṭṭitvā    nirodhaṃ    nibbānaṃ    pakkhandatīti
gotrabhū.



             The Pali Tipitaka in Roman Character Volume 31 page 95-97. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=137&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=137&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=137&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=137&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=137              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6559              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6559              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :