ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [87]   Atthi   sīlaṃ   pariyantaṃ   atthi   sīlaṃ  apariyantaṃ  .  tattha
katamantaṃ    sīlaṃ    pariyantaṃ    atthi    sīlaṃ   lābhapariyantaṃ   atthi   sīlaṃ
yasapariyantaṃ    atthi    sīlaṃ    ñātipariyantaṃ    atthi   sīlaṃ   aṅgapariyantaṃ
atthi sīlaṃ jīvitapariyantaṃ.
     {87.1}    Katamantaṃ   sīlaṃ   lābhapariyantaṃ   idhekacco   lābhahetu
lābhapaccayā     lābhakāraṇā     yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamati
idantaṃ sīlaṃ lābhapariyantaṃ.
     {87.2}   Katamantaṃ  sīlaṃ  yasapariyantaṃ  idhekacco yasahetu yasapaccayā
yasakāraṇā     yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamati    idantaṃ    sīlaṃ
yasapariyantaṃ.
     {87.3}    Katamantaṃ   sīlaṃ   ñātipariyantaṃ   idhekacco   ñātihetu
ñātipaccayā     ñātikāraṇā     yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamati
idantaṃ sīlaṃ ñātipariyantaṃ.
     {87.4}   Katamantaṃ sīlaṃ aṅgapariyantaṃ idhekacco aṅgahetu aṅgapaccayā
aṅgakāraṇā    yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamati    idantaṃ    sīlaṃ
aṅgapariyantaṃ.
     {87.5}   Katamantaṃ sīlaṃ jīvitapariyantaṃ idhekacco jīvitahetu jīvitapaccayā
jīvitakāraṇā  yathāsamādinnaṃ  sikkhāpadaṃ  vītikkamati  idantaṃ sīlaṃ jīvitapariyantaṃ.
Evarūpāni   sīlāni   khaṇḍāni   chiddāni  sabalāni  kammāsāni  nabhujissāni
naviññupasatthāni parāmaṭṭhāni asamādhisaṃvattanikāni
Naavippaṭisāravatthukāni          napāmujjavatthukāni         napītivatthukāni
napassaddhivatthukāni            nasukhavatthukāni           nasamādhivatthukāni
nayathābhūtañāṇadassanavatthukāni      na      ekantanibbidāya      virāgāya
nirodhāya      upasamāya      abhiññāya      sambodhāya     nibbānāya
saṃvattanti idantaṃ sīlaṃ pariyantaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 62-63. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=87&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=87&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=87&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=87&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=87              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=4865              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=4865              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :