ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [394] |394.212| Nagare haṃsavatiyā      vīthisāmi ahosahaṃ
                          mama ñātī samānetvā    idaṃ vacanamabraviṃ.
      |394.213| Buddho loke samuppanno  puññakkhetto anuttaro
                          āsi 2- so sabbalokassa  āhutīnaṃ paṭiggaho.
      |394.214| Khattiyā negamā ceva        mahāsālā ca brāhmaṇā
                          pasannacittā sumanā       pūgadhammaṃ akaṃsu te.
@Footnote: 1 Ma. Yu. vepullajavanapañño. 2 Yu. ādhāro sabbalokassa.
      |394.215| Hatthārohā anīkatthā     rathikā pattikārakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.216| Uggā ca rājaputtā ca     vesiyānā ca brāhmaṇā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.217| Āḷārikā ca sūdā 1- ca  nhāpakā mālakārakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.218| Rajakā pesakārā ca          tunnavāyā ca nhāpikā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.219| Usukārā bhamakārā          cammakārā ca tacchakā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.220| Kammārā soṇṇakārā ca tipulohakarā tathā
                          pasannacittā sumanā      pūgadhammaṃ akaṃsu te.
      |394.221| Bhatakā celakā 2- ceva     dāsakammakarā bahū
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.222| Udahārā kaṭṭhahārā       kasikā 3- tiṇahārakā
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.223| Pupphikā mālikā ceva      paṇṇikā phalahārakā
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
      |394.224| Gaṇikā kumbhadāsī ca        pūvikā macchikāpica 4-
                          yathā sakena thāmena        pūgadhammaṃ akaṃsu te.
@Footnote: 1 Ma. Yu. kappakā. 2 Yu. gītakā. 3 Ma. kassakā. 4 Yu. macchakāyikā.
      |394.225| Ete 1- sabbe samāgantvā gaṇabandhāva 2- ekato
                          adhikāraṃ karissāma          puññakkhette anuttare.
      |394.226| Te me sutvāna vacanaṃ        gaṇaṃ bandhiṃsu tāvade
                          upaṭṭhānasālaṃ sukataṃ       bhikkhusaṅghassa kārayuṃ.
      |394.227| Niṭṭhāpetvāna taṃ sālaṃ    udaggo tuṭṭhamānaso
                          pareto tehi sabbehi       sambuddhaṃ upasaṅkamiṃ.
      |394.228| Upasaṅkamma sambuddhaṃ       lokanāthaṃ narāsabhaṃ
                          vanditvā satthuno pāde  idaṃ vacanamabraviṃ.
      |394.229| Ime tīṇisatā vīra            purisā ekato gaṇā
                          upaṭṭhānasālaṃ sukataṃ       niyyādenti tava 3- muni.
      |394.230| Bhikkhusaṅghassa purato         sampaṭicchatu cakkhumā
                          tiṇṇaṃ satānaṃ purato       imā gāthā abhāsatha.
      |394.231| Tisatāpi ca jeṭṭho ca        anuvattiṃsu ekato
                          sampattī 4- hi karitvāna sabbe anubhavissatha.
      |394.232| Pacchime bhavasampatte 5-  sītibhāvamanuttaraṃ
                          ajaraṃ amaraṃ 6- khemaṃ          nibbānaṃ passayissatha 7-.
      |394.233| Evaṃ buddho viyākāsi       sabbaññūtamanuttaro 8-
                          buddhassa vacanaṃ sutvā      somanassampavedayiṃ.
      |394.234| Tiṃsakappasahassāni          devaloke ramiṃ ahaṃ
                          devādhipo pañcasataṃ        devarajjamakārayiṃ.
@Footnote: 1 Ma. etha. 2 Ma. Yu. gaṇaṃ bandhāma. 3 Ma. Yu. tavaṃ. 4 Ma. Yu. sampattiṃ.
@5 Ma. Yu. bhave sampatte. 6 Ma. amataṃ santaṃ. Yu. amaraṃ santiṃ.
@7 Ma. phassayissatha. Yu. phussayissatha. 8 Ma. Yu. sabbaññū samaṇuttaro.
      |394.235| Sahassakkhattuṃ rājā ca      cakkavatti ahosahaṃ
                          padesarajjaṃ 1- vipulaṃ        gaṇanāto 2- asaṅkhayaṃ.
      |394.236| Idha mānusake rajje 3-     parisā honti bandhavā
                          pacchime bhavasampatte      vāseṭṭho nāma brāhmaṇo.
      |394.237| Asītikoṭiniccayo            tassa putto ahosahaṃ
                          selo iti mama nāmaṃ        chaḷaṅge pāramiṃ gato.
      |394.238| Jaṅghāvihāraṃ vicaraṃ            sasissehi purakkhato
                          jaṭābhārabharitaṃpi 4-        keniyaṃ nāma tāpasaṃ.
      |394.239| Paṭiyattāhutiṃ disvā       idaṃ vacanamabraviṃ
                          āvāho vā vivāho vā   rājā vā te nimantito.
      |394.240| Āhutiṃ yiṭṭhukāmohaṃ        brāhmaṇe devasammate
                          na nimantemi rājānaṃ       āhuti me na vijjati.
      |394.241| Na catthi mayhamāvāho     vivāho me na vijjati
                          sakyānaṃ nandijanano       seṭṭho loke sadevake.
      |394.242| Sabbalokahitatthāsi 5-    sabbasattasukhāvaho
                          so me nimantito ajja     tassetaṃ paṭiyādanaṃ.
      |394.243| Tambarusakavaṇṇābho        appameyyo anūpamo
                          rūpenāsadiso buddho       svātanāya nimantito.
      |394.244| Ukkāmukhapahaṭṭho 6- ca 7-   khadiraṅgārasannibho
                        vijjūpamo mahāvīro            so me nātho 8- nimantito.
@Footnote: 1 Ma. Yu. devarajjaṃ karontassa. 2 Ma. Yu. mahādevā avandisuṃ. 3 Ma. rajjaṃ.
@4 Ma. jaṭābhārikabharitaṃ. Yu. jaṭābhārabharitaṃ. 5 Ma. Yu. sabbalokahitatthāya.
@6 Yu. ukkāmukhapahato va. 7 Ma. va. 8 Ma. Yu. buddho.
      |394.245| Pabbatagge yathā aggi     puṇṇamāyeva candimā
                           naḷaggivaṇṇasaṅkāso    so me buddho nimantito.
      |394.246| Asambhīto bhayātīto         bhavantakaraṇo muni
                           sīhūpamo mahāvīro          so me buddho nimantito.
      |394.247| Kusalo buddhadhammesu         appasayho parehi so
                           nāgūpamo mahāvīro        so me buddho nimantito.
      |394.248| Saddhammapārakusalo          buddhanāgo asādiso
                           usabhūpamo mahāvīro        so me buddho nimantito.
      |394.249| Anantavaṇṇo amitayaso   vicittasabbalakkhaṇo
                           sakkūpamo mahāvīro        so me buddho nimantito.
      |394.250| Vasī gaṇī patāpī ca            tejasī ca durāsado
                           brahmūpamo mahāvīro      so me buddho nimantito.
      |394.251| Mahaggadhammo 1- dasabalo balātibalapāragū 2-
                           dharaṇūpamo mahāvīro        so me buddho nimantito.
      |394.252| Sīladhītisamākiṇṇo          dhammaviññāṇakhobhito
                           udadhūpamo mahāvīro        so me buddho nimantito.
      |394.253| Durāsado duppasaho         acalo uggato brahmā 3-
                           nerūpamo mahāvīro          so me buddho nimantito.
      |394.254| Anantañāṇo asamo 4-  atulo aggataṃ gato
                           gaganūpamo mahāvīro        so me buddho nimantito.
                                     Pannarasamaṃ bhāṇavāraṃ.
@Footnote: 1 Ma. pattadhammo. Yu. mahantadhammo. 2 Ma. Yu. balātibalapārago.
@3 Yu. brahā. 4 Ma. Yu. asamasamo.
      |394.255| Patiṭṭhā bhayabhītānaṃ          tāṇo saraṇagāminaṃ
                           assāsako mahāvīro       so me buddho nimantito.
      |394.256| Āsayo buddhimantānaṃ      puññakkhettaṃ sukhesinaṃ
                           ratanākaro mahāvīro        so me buddho nimantito.
      |394.257| Assāsako devakaro          sāmaññaphaladāyako
                           meghūpamo mahāvīro         so me buddho nimantito.
      |394.258| Loke 1- samussito vīro     sabbatamavinodano
                           suriyūpamo mahāvīro         so me buddho nimantito.
      |394.259| Ārammaṇavimuttīsu           sabhāvadassako muni
                           candūpamo mahāvīro        so me buddho nimantito.
      |394.260| Buddho samussito loke      lakkhaṇehi alaṅkato
                           appameyyo mahāvīro     so me buddho nimantito.
      |394.261| Yassa ñāṇaṃ appameyyaṃ    sīlaṃ yassa anūpamaṃ
                           vimutti asadisā yassa      so me buddho nimantito.
      |394.262| Yassa dhīti asadisā            thāmo yassa acintiyo
                           yassa parakkamo seṭṭho    so me buddho nimantito.
      |394.263| Rāgo doso ca moho ca      visā sabbe samūhatā
                           agadūpamo 2- mahāvīro    so me buddho nimantito.
      |394.264| Kilesabyādhi bahudukkhā     osathīva 3- vinodako
                           vijjūpamo 4- mahāvīro     so me buddho nimantito.
@Footnote: 1 Ma. lokacakkhu mahātejo. 2 Yu. agarūpamo. 3 Ma. sabbatamavinodano.
@Yu. sabbantamavinodako. 4 Ma. vejjūpamo.
      |394.265| Buddhoti ghosaṃ 1- vadesi    ghoso me so sudullabho
                         buddhoti 2- ghosanaṃ sutvā pīti me upapajjatha.
      |394.266| Abbhantaraṃ agaṇhantaṃ      pīti me bahi nicchare
                          sohaṃ pītimano santo       idaṃ vacanamabraviṃ.
      |394.267| Kahaṃ nu kho so bhagavā         lokajeṭṭho narāsabho
                           tattha gantvā namassissaṃ sāmaññaphaladāyakaṃ.
      |394.268| Paggayha dakkhiṇaṃ bāhuṃ     vedajāto katañjalī
                         ācikkha 3- me dhammarājaṃ   sokasallavinodanaṃ.
      |394.269| Udentaṃva mahāmeghaṃ          nīlaṃ añjanasannibhaṃ
                           sāgaraṃ viya dissantaṃ        passasetaṃ mahāvanaṃ.
      |394.270| Ettha so vasate buddho     adantadamako muni
                           vinayanto ca veneyye      bodhento bodhipakkhiye.
      |394.271| Pipāsitova udakaṃ             bhojanaṃva jigacchato 4-
                           gāvī yathā vacchagiddhā     evāhaṃ viciniṃ jinaṃ.
      |394.272| Ācāraupacāraññū         dhammānucchavisaṃvaraṃ
                           sikkhāpesiṃ sake sisse     gacchante 5- jinasantikaṃ.
      |394.273| Durāsadā bhagavanto          sīhāva ekacārino
                           pāde pādaṃ nikkhipantā  āgaccheyyātha māṇavā.
      |394.274| Āsiviso yathā ghoro         migarājāva kesarī
                           mattova kuñjaro danto 6-   evaṃ buddhā durāsadā.
@Footnote: 1 Ma. Yu. bho yaṃ. 2 Ma. Yu. buddho buddhoti sutvāna. 3 Ma. ācikkhi.
@4 Ma. Yu. jigacchito. 5 Yu. gacchanto. 6 Ma. Yu. dantī.
      |394.275| Ukkāsitañca khipitaṃ         ajjhupekkhāya māṇavā
                           pāde pādaṃ nikkhipantā upetha buddhasantikaṃ.
      |394.276| Paṭisallānagarukā           appasaddā durāsadā
                           durūpasaṅkamā buddhā       garū honti sadevake.
      |394.277| Yamahaṃ 1- pañhaṃ pucchāmi   paṭisammodayāmi 2-
                           appasaddā tadā hotha   munībhūtāva tiṭṭhatha.
      |394.278| Yaṃ so desesi saddhammaṃ 3- khemaṃ nibbānapattiyā
                           tamevatthaṃ nisāmetha         saddhammassavanaṃ subhaṃ.
      |394.279| Upasaṅkamma sambuddhaṃ       sammodiṃ muninā ahaṃ
                           taṃ kathaṃ vītisāretvā        lakkhaṇe upadhārayiṃ.
      |394.280| Lakkhaṇe dve na dakkhāmi 4-  passāmi tiṃsalakkhaṇe
                           kosohitavatthuṃ 5- guyhaṃ   iddhiyā dassayi muni.
      |394.281| Jivhaṃ ninnāmayitvā ca 6- kaṇṇasote ca nāsike
                           paṭimassa 7- nalātantaṃ   kevalaṃ chādayi jino.
      |394.282| Tassāhaṃ lakkhaṇe disvā   paripuṇṇe sabyañjane
                           buddhoti niṭṭhaṃ gantvāna saha sissehi pabbajiṃ.
      |394.283| Satehi tīhi sahito            pabbajiṃ anagāriyaṃ
                           aḍḍhamāse asampatte sabbe pattamha nibbutiṃ.
      |394.284| Ekato kammaṃ katvāna      puññakkhette anuttare
                           ekato saṃsaritvāna        ekato vinivaṭṭayuṃ.
@Footnote: 1 Ma. yadāhaṃ. Yu. yāvāhaṃ. 2 Yu. paṭisammodiyāmi vā. 3 Ma. sambuddho.
@4 Ma. ca kaṅkhāmi. Yu. va kaṅkhāmi. 5 Ma. Yu. kosohitavatthaguyhaṃ.
@6 Ma. ninnāmayitvāna. 7 Ma. paṭimasi.
      |394.285| Gopānasiyo datvāna       pūgadhamme vasiṃ ahaṃ
                           tena kammena sukatena     aṭṭha hetū labhāmahaṃ.
      |394.286| Disāsu pūjito homi          bhogā ca amitā mama
                           patiṭṭhā homi sabbesaṃ    tāso mama na vijjati.
      |394.287| Byādhayo 1- me na vijjanti  dīghāyuṃ pālayāmi ca
                           sukhumacchaviko homi          āvāse pattite vasse 2-.
      |394.288| Aṭṭha gopānasī datvā      pūgadhamme vasiṃ ahaṃ
                           paṭisambhidā arahattañca etaṃ me aparaṭṭhamaṃ.
      |394.289| Sabbavositavosāno         katakicco anāsavo
                           aṭṭhagopānasī nāma       tava putto mahāmuni
      |394.290| pañca thambhāni datvāna    pūgadhamme vasiṃ ahaṃ
                           tena kammena sukatena     pañca hetū labhāmahaṃ.
      |394.291| Acalo homi mettāya       anūnabhogavāmahaṃ 3-
                           ādeyyavacano homi       na dhaṃsemi yathā ahaṃ.
      |394.292| Abhantaṃ hoti me cittaṃ       akhilo 4- homi kassaci
                           tena kammena sukatena     vimalo homi sāsane.
      |394.293| Sagāravo sappatisso        katakicco anāsavo
                           sāvako te mahāvīra         bhikkhu taṃ vandate muni.
      |394.294| Katvā sukatapallaṅkaṃ         sālāyaṃ paññapesahaṃ
                           tena kammena sukatena     pañca hetū labhāmahaṃ.
@Footnote: 1 Yu. byādhiyo. 2 Ma. Yu. vase. 3 Ma. anūnaṅgo bhavāmahaṃ. 4 Yu. acalo.
      |394.295| Ucce kule pajāyāmi 1-  mahābhogo bhavāmahaṃ
                           sabbasampattiko homi   maccheraṃ me na vijjati.
      |394.296| Gamane patthite mayhaṃ       pallaṅko upatiṭṭhati
                           saha pallaṅkaseṭṭhena     gacchāmi mama patthitaṃ.
      |394.297| Tena pallaṅkadānena       tamaṃ sabbaṃ vinodayiṃ
                           sabbābhiññābalappatto       thero vandati taṃ mune 2-.
      |394.298| Parakiccattakiccāni          sabbakiccāni sādhayiṃ
                           tena kammena sukatena     pāvisiṃ abhayaṃ puraṃ.
      |394.299| Pariniṭṭhitasālasmiṃ           paribhogamadāsahaṃ
                           tena kammena sukatena     seṭṭhattaṃ ajjhupāgato.
      |394.300| Yekeci damakā loke         hatthiasse damenti te 3-
                           kāretvā 4- kāraṇā nānā dāruṇena damenti te.
      |394.301| Naheva 5- tvaṃ mahāvīra      damesi naranāriyo
                           adaṇḍena asatthena     damesi uttame dame.
      |394.302| Dānassa vaṇṇe kittento    desanākusalo muni
                           ekapañhaṃ kathento ca 6-    bodhesi tisate muni.
      |394.303| Dantā mayaṃ sārathinā       suvimuttā anāsavā
                           sabbābhiññābalappattā       nibbutā upadhikkhaye.
      |394.304| Satasahasse ito kappe     yaṃ dānamadadintadā
                           atikkantā bhayā sabbe  sāladānassidaṃ phalaṃ.
@Footnote: 1 Ma. pajāyitvā. 2 Ma. Yu. muni. 3 Ma. ye. Yu. me.
@4 Ma. karitvā. Yu. karetvā. 5 Ma. nahevaṃ. 6 Ma. Yu. va.
      |394.305| Svāgataṃ vata me āsi         mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |394.306| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |394.307| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā selo sapariso bhagavato santike imā
gāthāyo abhāsitthāti.
                              Selattherassa apadānaṃ samattaṃ.
                            Tatiyaṃ sabbakittikattherāpadānaṃ (393)
     [395] |395.308| Kaṇikāraṃva jalitaṃ       dīparukkhaṃva jotitaṃ 1-
                           osadhiṃva virocantaṃ           vijjūva gagane yathā.
      |395.309| Asambhītaṃ anutrāsiṃ          migarājaṃva kesariṃ
                           ñāṇālokaṃ pakāsentaṃ  maddantaṃ titthiye gaṇe.
      |395.310| Uddharantaṃ imaṃ lokaṃ         chindantaṃ sabbasaṃsayaṃ
                           asambhītaṃ 2- migarājaṃva    addasaṃ lokanāyakaṃ.
      |395.311| Jaṭājinadharo āsiṃ            brahmā 3- uju patāpavā
                           vākacīraṃ gahetvāna         pādamūle apatthariṃ.
      |395.312| Kāḷānusāriyaṃ gayha        anulimpiṃ tathāgataṃ
                           sambuddhaṃ upalimpitvā   santhaviṃ lokanāyakaṃ.
@Footnote: 1 Ma. ujjalaṃ. Ma. vijjutaṃ ... Yu. vijjuṃ abbhaghane. 2 Ma. gajjantaṃ ...
@Yu. lasantaṃ ... 3 Ma. Yu. brahā.
      |395.313| Samuddharasimaṃ lokaṃ            oghatiṇṇo mahāmuni
                           ñāṇālokena jotesi   pavaraṃ 1- ñāṇamuttamaṃ.
      |395.314| Dhammacakkaṃ pavattesi        maddase paratitthiye
                           usabho jitasaṅgāmo 2-   sampakampesi medaniṃ.
      |395.315| Mahāsamudde ummīva 3-   velantamhi pabhijjati 4-
                           tatheva tava ñāṇasmiṃ       sabbadiṭṭhi pabhijjati 5-.
      |395.316| Sukhumacchikajālāni 6-       saramhi sampatāni te
                           antojāligatā pāṇā  pīḷitā honti tāvade.
      |395.317| Tatheva titthiyā loke        muḷhā 7- saccavinissitā
                           antoñāṇavare tuyhaṃ    parivattanti mārisa.
      |395.318| Patiṭṭhā va vuyhataṃ oghe   tvañhi nātho abandhunaṃ
                           bhayaṭṭhitānaṃ saraṇo 8-   muttatthīnaṃ parāyano 9-.
      |395.319| Ekaccaro 10- asadiso   mettākaruṇasaññuto
                           paññavā 11- yuttacāgo ca   vasī tādī guṇālayo.
      |395.320| Dhīro vigatasammoho          aneñjo akathaṃkathī
                           tussito 12- vantadososi    nimmalo saṃyato suci.
      |395.321| Saṅgātīto 13- gatamado  tevijjosi 14- bhavantago
                           sīmātigo dhammagaru         tatattho hitavappako 15-.
@Footnote: 1 Yu. vajira ... 2 Yu. jitasaṅgāme. 3 Ma. ūmiyo. 4-5 Ma. Yu. pabhijjare.
@6 Ma. .. jālena. Yu. jāleva. 7 Ma. puthupasaṇḍanissitā. Yu. phuṭā sacca ...
@8 Ma. saraṇaṃ. 9 Ma. parāyanaṃ. 10 Ma. Yu. ekavīro. 11 Ma. .. sañcayo. Yu.
@mettākāruṇādisañcayo. 12 Ma. asamo susamo santo vasī tādī jitañjayo. Yu.
@susīlo asamo santo vasitavijitañjayo. 13 Yu. vusito. 14 Yu. saṅgātigo hatamado.
@15 Ma. hitavabbhuto. Yu. hitadhammato.
      |395.322| Tārako tvaṃ yathā nāvā     nidhivassāsakārako
                           asambhīto yathā sīho      gajarājāva dammito.
      |395.323| Thometvā dasagāthāhi      padumuttaraṃ mahāmuniṃ 1-
                           vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā.
      |395.324| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                           bhikkhusaṅghe ṭhito satthā   imā gāthā abhāsatha.
      |395.325| Yo me sīlañca paññañca 2-   dhammañcāpi 3- pakittayi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |395.326| Saṭṭhī kappasahassāni      devaloke ramissati
                           aññe deve abhibhavitvā issaraṃ kārayissati.
      |395.327| So pacchā pabbajitvāna   sukkamūlena codito
                           gotamassa bhagavato         sāsane pabbajissati.
      |395.328| Pabbajitvāna kāyena      pāpakammaṃ vivajjiya
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |395.329| Yathā ca 4- megho thanayaṃ    tappeti medaniṃ imaṃ
                           tatheva tvaṃ mahāvīra         dhammena tappayi mamaṃ.
      |395.330| Sīlaṃ paññañca dhammañca  thavitvā lokanāyakaṃ
                           pattomhi paramaṃ santaṃ     nibbānaṃ padamaccutaṃ.
      |395.331| Aho nūna sa bhagavā           ciraṃ tiṭṭheyya cakkhumā
                           aññātañca vijāneyyaṃ passeyyaṃ amataṃ padaṃ.
@Footnote: 1 Ma. Yu. mahāyasaṃ. 2 Ma. Yu. ñāṇañca. 3 Ma. saddhammañcāpi vaṇṇayi.
@4 Ma. Yu. yathāpi.
      |395.332| Ayaṃ me pacchimā jāti       bhavā sabbe samūhatā
                           sabbāsave pariññāya   viharāmi anāsavo.
      |395.333| Satasahasse ito kappe    yaṃ buddhamabhithomayiṃ 1-
                           duggatiṃ nābhijānāmi      kittanāya idaṃ phalaṃ.
      |395.334| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |395.335| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |395.336| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo
abhāsitthāti.
                            Sabbakittikattherassa apadānaṃ samattaṃ.
                            Catutthaṃ madhudāyakattherāpadānaṃ (394)
     [396] |396.337| Sindhuyā nadiyā tīre sukato assamo mama
                           tattha vācemahaṃ sisse     itihāsaṃ salakkhaṇaṃ.
      |396.338| Dhammakāmā vinītā te      sotukāmā susāsanaṃ
                           chaḷaṅge pāramippattā   sindhukūle vasanti te.
@Footnote: 1 Yu. buddhamabhipūjayiṃ.
      |396.339| Uppādāgamane ceva        lakkhaṇesu ca kovidā
                           uttamatthaṃ gavesantā     vasanti pavane tadā.
      |396.340| Sumedho nāma sambuddho    loke uppajji tāvade
                           amhākaṃ anukampanto   upagañchi vināyako.
      |396.341| Upāgataṃ mahāvīraṃ             sumedhaṃ lokanāyakaṃ
                           tiṇasanthārakaṃ katvā      lokajeṭṭhassadāsahaṃ.
      |396.342| Pavanāto madhuṃ gayha         buddhaseṭṭhassadāsahaṃ
                           sambuddho paribhuñjitvā idaṃ vacanamabravi.
      |396.343| Yo 1- taṃ adāsi madhuṃ me    pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |396.344| Iminā madhudānena          tiṇasanthārakena ca
                           tiṃsakappasahassāni        devaloke ramissati.
      |396.345| Tiṃsakappasahassamhi         okkākakulasambhavo
                           gotamo nāma nāmena    satthā loke bhavissati.
      |396.346| Tassa dhammesu dāyādo    oraso dhammanimmito
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |396.347| Devalokā idhāgantvā    mātukucchimhupāgato
                           madhuvasso pavassittha      chādayaṃ madhunā mahiṃ.
      |396.348| Mama nikkhantamattamhi      kumbhiyā ca suduttarā
                           tatrāpi madhuvasso 2- me  vassate niccakālikaṃ.
@Footnote: 1 Yu. yaṃ. 2 madhuvassaṃ.
      |396.349| Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
                           lābhī annassa pānassa  madhudānassidaṃ phalaṃ.
      |396.350| Sabbakāmasamiddhohaṃ        bhavitvā devamānuse
                           teneva madhudānena         pattomhi āsavakkhayaṃ.
      |396.351| Vuṭṭhamhi deve caturaṅgule tiṇe
                           supupphite dharaṇīruhe vappadese 1-
                           suññe ghare maṇḍaparukkhamūlake
                           vasāmi niccaṃ sukhito anāsavo.
      |396.352| Majjhe 2- mayhaṃ bhavā assu   ye bhave samatikkamiṃ
                           ajja me āsavā khīṇā    natthi dāni punabbhavo.
      |396.353| Tiṃsakappasahassamhi          yaṃ dānamadadiṃ tadā
                           duggatiṃ nābhijānāmi      madhudānassidaṃ phalaṃ.
      |396.354| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |396.355| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |396.356| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo
abhāsitthāti.
                             Madhudāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sañchanne. Yu. ca chappade. 2 Ma. majjhe mahante hīne ca bhave sabbe atikkamiṃ.
                          Pañcamaṃ padumakūṭāgārikattherāpadānaṃ (395)
     [397] |397.357| Piyadassī nāma bhagavā        sayambhū lokanāyako
                           vivekakāmo sambuddho    samādhikusalo muni.
      |397.358| Vanasaṇḍaṃ samoggayha      piyadassī mahāmuni
                           paṃsukūlaṃ pattharitvā         nisīdi purisuttamo.
      |397.359| Migaluddho pure āsiṃ         irine 1- kānane ahaṃ
                           pasadaṃ migamesanto         āhiṇḍāmi ahaṃ tadā.
      |397.360| Tatthaddasāsiṃ sambuddhaṃ    oghatiṇṇaṃ anāsavaṃ
                           pupphitaṃ sālarājaṃva         sataraṃsīva uggataṃ.
      |397.361| Disvānāhaṃ devadevaṃ        piyadassiṃ mahāyasaṃ
                           jātassaraṃ samoggayha     padumaṃ āhariṃ tadā.
      |397.362| Āharitvāna padumaṃ          satapattaṃ manoramaṃ
                           kūṭāgāraṃ karitvāna        chādayiṃ padumenahaṃ.
      |397.363| Anukampako kāruṇiko      piyadassī mahāmuni
                           satta rattindive buddho  kūṭāgāre vasī jino.
      |397.364| Purāṇaṃ chaḍḍayitvāna      navena chādayiṃ ahaṃ
                           añjaliṃ paggahetvāna    aṭṭhāsiṃ tāvade ahaṃ.
      |397.365| Vuṭṭhahitvā samādhimhā    piyadassī mahāmuni
                           disā 2- anuvilokento nisīdi lokanāyako.
@Footnote: 1 Ma. araññe. 2 Ma. disaṃ.
      |397.366| Tadā sudassano nāma       upaṭṭhāko mahiddhiko
                           cittamaññāya buddhassa piyadassissa satthuno.
      |397.367| Asītiyā sahassehi          bhikkhūhi parivārito
                           vanante sukhamāsīnaṃ         upesi lokanāyakaṃ.
      |397.368| Yāvatā vanasaṇḍamhi       adhivatthā ca devatā
                           buddhassa cittamaññāya sabbe sannipatuṃ tadā.
      |397.369| Samāgatesu yakkhesu          kumbhaṇḍe saharakkhase
                           bhikkhusaṅghe ca sampatte  gāthā sabyāharī 1- jino.
      |397.370| Yo maṃ sattāhaṃ pūjesi       āvāsañca akāsi me
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |397.371| Sududdasaṃ sunipuṇaṃ            gambhīraṃ suppakāsitaṃ
                           ñāṇena kittayissāmi   suṇātha mama bhāsato.
      |397.372| Catuddasāni kappāni       devarajjaṃ karissati
                           kūṭāgāraṃ brahantassa 2- padumapupphehi 3- chāditaṃ.
      |397.373| Ākāse dhārayissanti      pubbakammassidaṃ phalaṃ
                           catuddase 4- kappasate  vokiṇṇaṃ saṃsarissati.
      |397.374| Tattha pupphamayaṃ byamhaṃ     ākāse dhārayissati
                           yathā padumapattamhi      toyaṃ na upalimpati.
      |397.375| Tathevimassa ñāṇamhi      kilesā nopalimpare
                           manasā vinivaṭṭetvā     pañcanīvaraṇe ayaṃ.
@Footnote: 1 Ma. pabyāharī. Yu. mabyāharī. 2 Ma. mahantassa. 3 Ma. padmapupphehi.
@4 Ma. Yu. catubbīse.
      |397.376| Cittaṃ janetvā nikkhamme   agārā pabbajissati
                           tato pupphamayaṃ 1- byamhaṃ dhārentaṃ nikkhamissati.
      |397.377| Rukkhamūle vasantassa         nipakassa satīmato
                           tattha pupphamayaṃ byamhaṃ   matthake dhārayissati.
      |397.378| Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                           daditvā bhikkhusaṅghassa    nibbāyissatināsavo.
      |397.379| Kūṭāgārena carite 2-      pabbajjaṃ abhinikkhami 3-
                           rukkhamūle vasantaṃpi         kūṭāgāraṃ dharīyati.
      |397.380| Cīvare piṇḍapāte ca        cetanā me na vijjati
                           puññakammena saṃyutto  labhāmi pariniṭṭhitaṃ.
      |397.381| Gaṇanāto asaṅjeyyā     kappakoṭī bahū mama
                           rittakā te atikkantā  sumuttā 4- lokanāyakā.
      |397.382| Aṭṭhārase kappasate        piyadassī vināyako
                           tamahaṃ payirupāsitvā      imaṃ yoniṃ 5- upāgato.
      |397.383| Tamaddasāmi 6- sambuddhaṃ anomaṃ nāma cakkhumaṃ
                           tamahaṃ upagantvāna       pabbajiṃ anagāriyaṃ.
      |397.384| Dukkhassantaṃ karo buddho   saddhamme 7- desayī jino
                           tassa dhammaṃ suṇitvāna    pattomhi acalaṃ padaṃ.
      |397.385| Tosayitvāna sambuddhaṃ      gotamaṃ sakyapuṅgavaṃ
                           sabbāsave pariññāya   viharāmi anāsavo.
@Footnote: 1 Ma. tato pupphamaye byamhe dhārente nikkhamissati. 2 Ma. caratā. Yu. caraṇā.
@3 Ma. Yu. abhinikkhamiṃ. 4 Ma. pamuttā. Yu. pavuttā lokanāyinā.
@5 Po. jhānaṃ. 6 Ma. idha passāmi. 7 Ma. Yu. maggaṃ ....
      |397.386| Aṭṭhārase kappasate        yaṃ buddhamabhipūjayiṃ
                           duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
      |397.387| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthidāni punabbhavo.
      |397.388| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā 1-  kataṃ buddhassa sāsanaṃ.
      |397.389| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padumakūṭāgāriko thero imā gāthāyo
abhāsitthāti.
                           Padumakūṭāgārikattherassa apadānaṃ samattaṃ.
                              Chaṭṭhaṃ bakkulattherāpadānaṃ (396)



             The Pali Tipitaka in Roman Character Volume 32 page 497-516. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=394&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=394&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=394&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=394&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=394              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5330              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5330              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :