ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [235]  Dve  saccā  na  dassanena  pahātabbā  dve saccā siyā
dassanena   pahātabbā  siyā  na  dassanena  pahātabbā  .  dve  saccā
na   bhāvanāya   pahātabbā   dve   saccā  siyā  bhāvanāya  pahātabbā
siyā   na   bhāvanāya   pahātabbā   .   dve   saccā   na  dassanena
pahātabbahetukā    dve    saccā   siyā   dassanena   pahātabbahetukā
siyā   na   dassanena   pahātabbahetukā  .  dve  saccā  na  bhāvanāya
pahātabbahetukā   dve   saccā  siyā  bhāvanāya  pahātabbahetukā  siyā
na   bhāvanāya   pahātabbahetukā   .   samudayasaccaṃ   savitakkaṃ  nirodhasaccaṃ
avitakkaṃ   dve  saccā  siyā  savitakkā  siyā  avitakkā  .  samudayasaccaṃ
savicāraṃ   nirodhasaccaṃ   avicāraṃ   dve   saccā   siyā  savicārā  siyā
avicārā   .   nirodhasaccaṃ  appītikaṃ  tīṇi  saccā  siyā  sappītikā  siyā
appītikā    .    nirodhasaccaṃ    na    pītisahagataṃ   tīṇi   saccā   siyā
pītisahagatā    siyā   na   pītisahagatā   .   nirodhasaccaṃ   na   sukhasahagataṃ
Tīṇi   saccā   siyā   sukhasahagatā   siyā  na  sukhasahagatā  .  nirodhasaccaṃ
na    upekkhāsahagataṃ    tīṇi    saccā   siyā   upekkhāsahagatā   siyā
na   upekkhāsahagatā   .   samudayasaccaṃ   kāmāvacaraṃ   dve   saccā  na
kāmāvacarā   dukkhasaccaṃ   siyā   kāmāvacaraṃ   siyā   na  kāmāvacaraṃ .
Tīṇi   saccā   na   rūpāvacarā   dukkhasaccaṃ   siyā   rūpāvacaraṃ  siyā  na
rūpāvacaraṃ   .  tīṇi  saccā  na  arūpāvacarā  dukkhasaccaṃ  siyā  arūpāvacaraṃ
siyā   na   arūpāvacaraṃ   .   dve   saccā  pariyāpannā  dve  saccā
apariyāpannā   .   maggasaccaṃ   niyyānikaṃ   tīṇi  saccā  aniyyānikā .
Maggasaccaṃ   niyataṃ   nirodhasaccaṃ   aniyataṃ   dve   saccā   siyā   niyatā
siyā   aniyatā  .  dve  saccā  sauttarā  dve  saccā  anuttarā .
Samudayasaccaṃ    saraṇaṃ   dve   saccā   araṇā   dukkhasaccaṃ   siyā   saraṇaṃ
siyā araṇanti.
                      Pañhāpucchakaṃ.
                   Saccavibhaṅgo samatto.
                        -------



             The Pali Tipitaka in Roman Character Volume 35 page 160-161. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=235&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=235&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=235&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=235&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=235              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3117              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3117              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :