Niddesavāro
[1030] Kāyo kāyasaṅkhāroti: no . kāyasaṅkhāro kāyoti:
no . vacī vacīsaṅkhāroti: no . vacīsaṅkhāro vacīti: no . Cittaṃ
Cittasaṅkhāroti: no. Cittasaṅkhāro cittanti: no.
[1031] Na kāyo na kāyasaṅkhāroti: kāyasaṅkhāro na kāyo
kāyasaṅkhāro kāyañca kāyasaṅkhārañca ṭhapetvā avasesā 1- na ceva kāyo
na ca kāyasaṅkhāro. Na kāyasaṅkhāro na kāyoti: kāyo na kāyasaṅkhāro
kāyo kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo
na ca kāyasaṅkhāro . na vacī na vacīsaṅkhāroti: vacīsaṅkhāro na vacī
vacīsaṅkhāro vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī
na ca vacīsaṅkhāro . na vacīsaṅkhāro na vacīti: vacī na vacīsaṅkhāro vacī
vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.
Na cittaṃ na cittasaṅkhāroti: cittasaṅkhāro na cittaṃ cittasaṅkhāro
cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ
na ca cittasaṅkhāro . Na cittasaṅkhāro na cittanti: cittaṃ na cittasaṅkhāro
cittaṃ cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ
na ca cittasaṅkhāro.
-------
[1032] Kāyo kāyasaṅkhāroti: no . Saṅkhārā vacīsaṅkhāroti:
vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca avasesā saṅkhārā saṅkhārā
@Footnote: 1 avasesanti: na kevalaṃ sesasaṅkhāradvayameva kāyasaṅkhāravinimuttaṃ pana
@sesaṃ sabbampi saṅkhatāsaṅkhatapaṇṇattibhedaṃ dhammajātaṃ neva kāyo na kāyasaṅkhāroti
@aṭṭhakathā.
Na vacīsaṅkhāro . Kāyo kāyasaṅkhāroti: no. Saṅkhārā cittasaṅkhāroti:
cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro ca avasesā saṅkhārā saṅkhārā
na cittasaṅkhāro . vacī vacīsaṅkhāroti: no. Saṅkhārā kāyasaṅkhāroti:
kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro ca avasesā saṅkhārā saṅkhārā
na kāyasaṅkhāro . vacī vacīsaṅkhāroti: no. Saṅkhārā cittasaṅkhāroti:
cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro ca avasesā saṅkhārā saṅkhārā
na cittasaṅkhāro . Cittaṃ cittasaṅkhāroti: no. Saṅkhārā kāyasaṅkhāroti:
kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro ca avasesā
saṅkhārā saṅkhārā na kāyasaṅkhāro . cittaṃ cittasaṅkhāroti: no.
Saṅkhārā vacīsaṅkhāroti: vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca
avasesā saṅkhārā saṅkhārā na vacīsaṅkhāro.
[1033] Na kāyo na kāyasaṅkhāroti: kāyasaṅkhāro na kāyo
kāyasaṅkhāro kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva
kāyo na ca kāyasaṅkhāro . Na saṅkhārā na vacīsaṅkhāroti: āmantā.
Na kāyo na kāyasaṅkhāroti: kāyasaṅkhāro na kāyo kāyasaṅkhāro
kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca
kāyasaṅkhāro . na saṅkhārā na cittasaṅkhāroti: āmantā. Na vacī na
vacīsaṅkhāroti: vacīsaṅkhāro na vacī vacīsaṅkhāro vaciñca vacīsaṅkhārañca
ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro . na saṅkhārā
na kāyasaṅkhāroti: āmantā . na vacī na vacīsaṅkhāroti: vacīsaṅkhāro
Na vacī vacīsaṅkhāro vaciñca vacīsaṅkhārañca ṭhapetvā avasesā
na ceva vacī na ca vacīsaṅkhāro . na saṅkhārā na cittasaṅkhāroti:
āmantā . na cittaṃ na cittasaṅkhāroti: cittasaṅkhāro na cittaṃ
cittasaṅkhāro cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ
na ca cittasaṅkhāro. Na saṅkhārā na kāyasaṅkhāroti: āmantā. Na cittaṃ
na cittasaṅkhāroti: cittasaṅkhāro na cittaṃ cittasaṅkhāro cittañca
cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.
Na saṅkhārā na vacīsaṅkhāroti: āmantā.
--------
[1034] Kāyasaṅkhāro vacīsaṅkhāroti: no . vacīsaṅkhāro
kāyasaṅkhāroti: no . kāyasaṅkhāro cittasaṅkhāroti: no .
Cittasaṅkhāro kāyasaṅkhāroti: no . vacīsaṅkhāro cittasaṅkhāroti:
no. Cittasaṅkhāro vacīsaṅkhāroti: no.
[1035] Na kāyasaṅkhāro na vacīsaṅkhāroti: vacīsaṅkhāro na
kāyasaṅkhāro vacīsaṅkhāro kāyasaṅkhārañca vacīsaṅkhārañca ṭhapetvā
avasesā na ceva kāyasaṅkhāro na ca vacīsaṅkhāro . Na vacīsaṅkhāro
na kāyasaṅkhāroti: kāyasaṅkhāro na vacīsaṅkhāro kāyasaṅkhāro vacīsaṅkhārañca
kāyasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca
kāyasaṅkhāro . na kāyasaṅkhāro na cittasaṅkhāroti: cittasaṅkhāro
na kāyasaṅkhāro cittasaṅkhāro kāyasaṅkhārañca cittasaṅkhārañca ṭhapetvā
Avasesā na ceva kāyasaṅkhāro na ca cittasaṅkhāro. Na cittasaṅkhāro
na kāyasaṅkhāroti: kāyasaṅkhāro na cittasaṅkhāro kāyasaṅkhāro
cittasaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro
na ca kāyasaṅkhāro . na vacīsaṅkhāro na cittasaṅkhāroti: cittasaṅkhāro
na vacīsaṅkhāro cittasaṅkhāro vacīsaṅkhārañca cittasaṅkhārañca ṭhapetvā
avasesā na ceva vacīsaṅkhāro na ca cittasaṅkhāro. Na cittasaṅkhāro
na vacīsaṅkhāroti: vacīsaṅkhāro na cittasaṅkhāro vacīsaṅkhāro cittasaṅkhārañca
vacīsaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro
na ca vacīsaṅkhāro.
Paṇṇattivāro
--------
The Pali Tipitaka in Roman Character Volume 38 page 360-364.
http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1030&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1030&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1030&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1030&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=38&i=1030
Contents of The Tipitaka Volume 38
http://84000.org/tipitaka/read/?index_38
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com