ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1351]   Yo   yato   kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena  ca  diṭṭhānusayena  ca  niranusayo  so  tato vicikicchānusayena
niranusayoti:   āmantā   .   yo   vā   pana   yato  vicikicchānusayena
niranusayo    so    tato    kāmarāgānusayena   ca   paṭighānusayena   ca
mānānusayena    ca   diṭṭhānusayena   ca   niranusayoti:   dve   puggalā
dukkhāya  vedanāya  te  tato  vicikicchānusayena  ca  kāmarāgānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   niranusayā   no  ca  te  tato
paṭighānusayena   niranusayā   teva   puggalā  kāmadhātuyā  dvīsu  vedanāsu
te  tato  vicikicchānusayena  ca  paṭighānusayena ca diṭṭhānusayena ca niranusayā
no ca te tato kāmarāgānusayena ca mānānusayena ca niranusayā
     {1351.1}   teva   puggalā  rūpadhātuyā  arūpadhātuyā  te  tato
vicikicchānusayena  ca  kāmarāgānusayena ca paṭighānusayena  ca diṭṭhānusayena ca
niranusayā   no   ca  te  tato  mānānusayena  niranusayā  teva  puggalā
apariyāpanne  te  tato  vicikicchānusayena ca niranusayā kāmarāgānusayena ca
paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena  ca  niranusayā anāgāmī
Kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   so   tato
vicikicchānusayena    ca    kāmarāgānusayena    ca    paṭighānusayena    ca
diṭṭhānusayena  ca  niranusayo  no  ca so tato mānānusayena niranusayo sova
puggalo  dukkhāya  vedanāya  apariyāpanne  so  tato  vicikicchānusayena ca
niranusayo   kāmarāgānusayena   ca   paṭighānusayena   ca  mānānusayena  ca
diṭṭhānusayena   ca   niranusayo   arahā   sabbattha   vicikicchānusayena   ca
niranusayo   kāmarāgānusayena   ca   paṭighānusayena   ca  mānānusayena  ca
diṭṭhānusayena ca niranusayo .pe.



             The Pali Tipitaka in Roman Character Volume 38 page 555-556. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1351&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1351&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1351&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1351&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1351              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :