ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [80]   Athakho   bhagavā   te  bhikkhū  anekapariyāyena  vigarahitvā
dubbharatāya   dupposatāya   mahicchatāya   asantuṭṭhatāya   3-   saṅgaṇikāya
kosajjassa   avaṇṇaṃ   bhāsitvā   anekapariyāyena   subharatāya  suposatāya
appicchassa   santuṭṭhassa   dhūtassa   sallekhassa   pāsādikassa  appaccayassa
viriyārambhassa    vaṇṇaṃ    bhāsitvā    bhikkhūnaṃ    tadanucchavikaṃ   tadanulomikaṃ
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    anujānāmi    bhikkhave
upajjhāyaṃ      upajjhāyo     bhikkhave     saddhivihārikamhi     puttacittaṃ
@Footnote: 1 Sī. Yu. ananucchaviyaṃ. 2 Sī. Yu. Rā. athakho taṃ. 3 Sī. Yu. asantuṭṭhiyā.
@Ma. asantuṭṭhitāya.
Upaṭṭhapessati    saddhivihāriko    upajjhāyamhi    pitucittaṃ   upaṭṭhapessati
evante   aññamaññaṃ  sagāravā  sappatissā  sabhāgavuttikā  1-  viharantā
imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjissanti  .  evañca
pana   bhikkhave   upajjhāyo  gahetabbo  .  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa
vacanīyo   upajjhāyo   me   bhante   hohi   upajjhāyo   me   bhante
hohi   upajjhāyo   me   bhante   hohīti   .  sāhūti  vā  lahūti  vā
opāyikanti    vā   paṭirūpanti   vā   pāsādikena   sampādehīti   vā
kāyena     viññāpeti    vācāya    viññāpeti    kāyena    vācāya
viññāpeti    gahito    hoti    upajjhāyo   na   kāyena   viññāpeti
na    vācāya    viññāpeti   na   kāyena   vācāya   viññāpeti   na
gahito hoti upajjhāyo.



             The Pali Tipitaka in Roman Character Volume 4 page 82-83. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=80&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=80&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=80&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=80&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=80              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=698              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=698              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :