ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1456]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo    uppajjati   ārammaṇapaccayā   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paccayā  tayo  khandhā  dve  khandhe  paccayā  dve  khandhā paṭisandhikkhaṇe
upādinnupādāniyaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā dve khandhe paccayā
dve   khandhā   vatthuṃ  paccayā  khandhā  cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ
.pe.     kāyāyatanaṃ     paccayā     kāyaviññāṇaṃ    vatthuṃ    paccayā
upādinnupādāniyā khandhā.
     {1456.1}  Upādinnupādāniyaṃ  dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   ārammaṇapaccayā  vatthuṃ  paccayā  anupādinnupādāniyā
khandhā.
     {1456.2}  Upādinnupādāniyaṃ  dhammaṃ paccayā anupādinnaanupādāniyo
dhammo  uppajjati  ārammaṇapaccayā  vatthuṃ  paccayā  anupādinnaanupādāniyā
Khandhā.
     {1456.3}  Anupādinnupādāniyaṃ  dhammaṃ  paccayā anupādinnupādāniyo
dhammo     uppajjati     ārammaṇapaccayā    anupādinnupādāniyaṃ    ekaṃ
khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve khandhā.
     {1456.4}   Anupādinnaanupādāniyaṃ   dhammaṃ   paccayā  anupādinna-
anupādāniyo   dhammo  uppajjati  ārammaṇapaccayā  anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve khandhā.



             The Pali Tipitaka in Roman Character Volume 40 page 489-490. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1456&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1456&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1456&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1456&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1456              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :