ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [609]   Evaṃ   kho   bhikkhave   adhammikaṃ   hoti   paṭiññātakaraṇaṃ
evaṃ   dhammikaṃ   .   kathañca   bhikkhave  adhammikaṃ  hoti  paṭiññātakaraṇaṃ .
Bhikkhu   pārājikaṃ   ajjhāpanno   hoti   .   tamenaṃ   codeti   saṅgho
vā  sambahulā  vā  ekapuggalo  vā  pārājikaṃ āyasmā ajjhāpannoti.
So     evaṃ     vadeti    na    kho    ahaṃ    āvuso    pārājikaṃ

--------------------------------------------------------------------------------------------- page322.

Ajjhāpanno saṅghādisesaṃ ajjhāpannoti . taṃ saṅgho saṅghādisesena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno thullaccayaṃ ajjhāpannoti . taṃ saṅgho thullaccayena kāreti . Adhammikaṃ paṭiññātakaraṇaṃ. {609.1} Bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno pācittiyaṃ ajjhāpannoti . taṃ saṅgho pācittiyena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno pāṭidesanīyaṃ ajjhāpannoti . taṃ saṅgho pāṭidesanīyena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno dukkaṭaṃ ajjhāpannoti . Taṃ saṅgho dukkaṭena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu

--------------------------------------------------------------------------------------------- page323.

Pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . So evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno dubbhāsitaṃ ajjhāpannoti . taṃ saṅgho dubbhāsitena kāreti . Adhammikaṃ paṭiññātakaraṇaṃ. {609.2} Bhikkhu saṅghādisesaṃ ajjhāpanno .pe. thullaccayaṃ .pe. pācittiyaṃ .pe. pāṭidesanīyaṃ .pe. dukkaṭaṃ .pe. dubbhāsitaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno pārājikaṃ ajjhāpannoti . taṃ saṅgho pārājikena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu dubbhāsitaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno saṅghādisesaṃ .pe. Thullaccayaṃ .pe. pācittiyaṃ .pe. pāṭidesanīyaṃ .pe. dukkaṭaṃ ajjhāpannoti . taṃ saṅgho dukkaṭena kāreti . adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. [610] Kathañca bhikkhave dhammikaṃ hoti paṭiññātakaraṇaṃ . bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti .

--------------------------------------------------------------------------------------------- page324.

So evaṃ vadeti āmāvuso 1- pārājikaṃ ajjhāpannoti . taṃ saṅgho pārājikena kāreti . dhammikaṃ paṭiññātakaraṇaṃ . bhikkhu saṅghādisesaṃ .pe. thullaccayaṃ .pe. pācittiyaṃ .pe. Pāṭidesanīyaṃ .pe. Dukkaṭaṃ .pe. dubbhāsitaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti . so evaṃ vadeti āmāvuso 1- dubbhāsitaṃ ajjhāpannoti. Taṃ saṅgho dubbhāsitena kāreti . dhammikaṃ paṭiññātakaraṇaṃ . Evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇanti. [611] Tena kho pana samayena bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudentā viharanti na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ . pañcahaṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya gahitāgahitañca jāneyya . evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammanneyya . @Footnote: 1 Ma. āma āvuso.

--------------------------------------------------------------------------------------------- page325.

Esā ñatti . suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno salākagāhāpakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo bhikkhu salākagāhāpako khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 321-325. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=609&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=609&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=609&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=609&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=609              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :