ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [276]   Tena  kho  pana  samayena  sattarasavaggiyā  bhikkhū  aññataraṃ
paccantimaṃ   mahāvihāraṃ   paṭisaṅkharonti   idha  mayaṃ  vassaṃ  vasissāmāti .
Addasaṃsu    kho    chabbaggiyā    bhikkhū   sattarasavaggiye   bhikkhū   vihāraṃ
paṭisaṅkharonte   disvāna   evamāhaṃsu   ime   āvuso   sattarasavaggiyā
bhikkhū    vihāraṃ    paṭisaṅkharonti   handa   ne   vuṭṭhāpessāmāti   2-
@Footnote: 1 Ma. paribuddhenti. 2 Yu. vuṭṭhāpemāti.
Ekacce   evamāhaṃsu   āgamethāvuso   yāva  paṭisaṅkharonti  paṭisaṅkhate
vuṭṭhāpessāmāti    .    athakho    chabbaggiyā   bhikkhū   sattarasavaggiye
bhikkhū   etadavocuṃ   uṭṭhethāvuso  amhākaṃ  vihāro  pāpuṇātīti  .  nanu
āvuso  paṭikacceva  1-  ācikkhitabbaṃ  mayañca  aññaṃ paṭisaṅkhareyyāmāti.
Nanu   āvuso  saṅghiko  vihāroti  .  āmāvuso  saṅghiko  vihāroti .
Uṭṭhethāvuso   amhākaṃ   vihāro   pāpuṇātīti   .   mahallako  āvuso
vihāro   tumhepi   vasatha  mayaṃpi  vasissāmāti  .  uṭṭhethāvuso  amhākaṃ
vihāro  pāpuṇātīti  kupitā  anattamanā  gīvāyaṃ  gahetvā  nikkaḍḍhanti .
Te tehi 2- nikkaḍḍhiyamānā rodanti.
     {276.1}  Bhikkhū  evamāhaṃsu  kissa  tumhe  āvuso  rodathāti .
Ime   āvuso   chabbaggiyā   bhikkhū  kupitā  anattamanā  amhe  saṅghikā
vihārā  nikkaḍḍhantīti  .  ye  te  bhikkhū  appicchā .pe. Te ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  kupitā  anattamanā
bhikkhū   saṅghikā  vihārā  nikkaḍḍhissantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā bhikkhū kupitā
anattamanā   bhikkhū   saṅghikā   vihārā   nikkaḍḍhantīti  .  saccaṃ  bhagavāti
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
@Footnote: 1 Yu. paṭigacceva. 2 Ma. Yu. tehisaddo na paññāyati.
Kupitena   anattamanena   bhikkhū  saṅghikā  vihārā  nikkaḍḍhitabbā  1-  yo
nikkaḍḍheyya     yathādhammo     kāretabbo     anujānāmi     bhikkhave
senāsanaṃ gāhetunti.



             The Pali Tipitaka in Roman Character Volume 7 page 124-126. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=276&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=276&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=276&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=276&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=276              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7404              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7404              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :