ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [29]  Tena  kho  pana  samayena  rājagahakassa  seṭṭhissa  mahagghassa
candanasārassa   candanagaṇṭhī   uppannā   hoti   .   athakho  rājagahakassa
@Footnote: 1 Ma. Yu. dvipādakehi. 2 Ma. sirisapāni. 3 Ma. Yu. uṇṇanābhi.
@4 Ma. kataṃ me parittaṃ. 5 Yu. anujānāmi bhikkhave lohitaṃ mocetuṃ.
@6 Yu. chetabbamhi. 7 Ma. Yu. ayaṃ pāṭho natthi. 8 Ma. Yu. chetabbaṃ.

--------------------------------------------------------------------------------------------- page13.

Seṭṭhissa etadahosi yannūnāhaṃ imāya candanagaṇṭhiyā pattaṃ likhāpeyyaṃ 1- likhañca 2- me paribhogaṃ bhavissati pattañca dānaṃ dassāmīti . athakho rājagahako seṭṭhī tāya candanagaṇṭhiyā pattaṃ likhāpetvā sikkāyaṃ uḍḍitvā veḷugge 3- ālaggetvā veḷuparamparāya vāhitvā 4- evamāha yo samaṇo vā brāhmaṇo vā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti. [30] Athakho pūraṇo kassapo yena rājagahako seṭṭhī tenupasaṅkami upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca ahaṃ hi gahapati arahā ceva iddhimā ca dehi me pattanti . sace bhante āyasmā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti . athakho makkhali gosālo ajito kesakambalo 5- pakudho kaccāyano sañjayo veḷaṭṭhaputto 6- niggaṇṭho nāṭaputto yena rājagahako seṭṭhī tenupasaṅkami upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca ahaṃ hi gahapati arahā ceva iddhimā ca dehi me pattanti . sace bhante āyasmā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti. [31] Tena kho pana samayena āyasmā ca mahāmoggallāno @Footnote: 1 Ma. lekhāpeyyaṃ. 2 Ma. Yu. lekhañca. 3 Yu. pakkhipitvā veḷagge. @4 Ma. Yu. bandhitvā. 5 Yu. kesakambalī. 6 Yu. belaṭṭhiputto.

--------------------------------------------------------------------------------------------- page14.

Āyasmā ca piṇḍolabhāradvājo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃsu . āyasmāpi kho piṇḍolabhāradvājo arahā ceva iddhimā ca . āyasmāpi kho mahāmoggallāno arahā ceva iddhimā ca . athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca gacchāvuso moggallāna etaṃ pattaṃ ohara tuyheso pattoti . āyasmāpi kho moggallāno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca gacchāvuso bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti 1- . athakho āyasmā piṇḍolabhāradvājo vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi 2-. [32] Tena kho pana samayena rājagahako seṭṭhī saputtadāro sake nivesane ṭhito hoti pañjaliko namassamāno idheva bhante ayyo bhāradvājo amhākaṃ nivesane patiṭṭhātūti . athakho āyasmā piṇḍolabhāradvājo rājagahakassa seṭṭhissa nivesane patiṭṭhāti . @Footnote: 1 Ma. Yu. Rā. tena kho pana samayena āyasmā ca mahāmoggallāno .pe. pāvisiṃsu. @athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca āyasmā @kho moggallāno arahā ceva iddhimā ca gacchāvuso moggallāna etaṃ pattaṃ ohara @tuyheso pattoti. āyasmā kho piṇḍolabhāradvājo arahā ceva iddhimā ca gacchāvuso @bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti. 2 Yu. anupariyāsi.

--------------------------------------------------------------------------------------------- page15.

Athakho rājagahako seṭṭhī āyasmato piṇḍolabhāradvājassa hatthato pattaṃ gahetvā mahagghassa khādanīyassa pūretvā āyasmato piṇḍolabhāradvājassa adāsi 1- . athakho āyasmā piṇḍolabhāradvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi . Assosuṃ kho manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohāritoti . te ca manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito piṭṭhito anubandhiṃsu . assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kiṃ nu kho so ānanda uccāsaddo mahāsaddoti . āyasmatā bhante piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito assosuṃ kho bhante manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohāritoti te ca bhante manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito piṭṭhito anubandhā 2- so eso bhagavā 3- uccāsaddo mahāsaddoti. [33] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ piṇḍolabhāradvājaṃ paṭipucchi saccaṃ kira tayā bhāradvāja rājagahakassa seṭṭhissa patto ohāritoti . @Footnote: 1 Yu. pādāsi. 2 Yu. anubaddhā. 3 Ma. Yu. bhante bhagavā.

--------------------------------------------------------------------------------------------- page16.

Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ 1- bhāradvāja ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassessasi seyyathāpi nāma 2- bhāradvāja mātugāmo chavassa māsakarūpassa kāraṇā kopinaṃ dasseti evameva kho tayā bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitaṃ netaṃ bhāradvāja appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ yo dasseyya āpatti dukkaṭassa bhindathetaṃ bhikkhave dārupattaṃ sakalikaṃ sakalikaṃ karitvā 3- bhikkhūnaṃ añjanapiṃsanaṃ 4- detha na ca bhikkhave dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 7 page 12-16. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=29&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=29&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=29&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=29&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=29              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :