ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [362]   Athakho   bhagavā   bhikkhū   āmantesi   tenahi   bhikkhave
saṅgho    devadattassa    rājagahe    pakāsanīyakammaṃ    karotu    pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena  daṭṭhabboti .
Evañca   pana   bhikkhave   kātabbaṃ   .   byattena   bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {362.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    devadattassa    rājagahe    pakāsanīyakammaṃ    kareyya   pubbe
devadattassa     aññā    pakati    ahosi    idāni    aññā    pakati
yaṃ   devadatto   kareyya   kāyena   vācāya   na   tena  buddho  vā
dhammo  vā  saṅgho  vā  daṭṭhabbo  devadatto  va  tena  daṭṭhabboti .
Esā ñatti.
     {362.2}   Suṇātu   me   bhante   saṅgho   saṅgho  devadattassa
@Footnote: 1 Yu. kheḷāpakassāti. 2 Yu. kheḷāpakavādena. 3 Yu. tarahi.

--------------------------------------------------------------------------------------------- page174.

Rājagahe pakāsanīyakammaṃ karoti pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . yassāyasmato khamati devadattassa rājagahe pakāsanīyakammassa karaṇaṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti so tuṇhassa yassa nakkhamati so bhāseyya. {362.3} Kataṃ saṅghena devadattassa rājagahe pakāsanīyakammaṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [363] Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi tenahi tvaṃ sārīputta devadattaṃ rājagahe pakāsehīti . pubbe mayā bhante devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputtoti kathāhaṃ bhante devadattaṃ rājagahe pakāsemīti . nanu tayā sārīputta bhūtoyeva devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputtoti .

--------------------------------------------------------------------------------------------- page175.

Evaṃ bhanteti . evameva kho tvaṃ sārīputta bhūtaññeva devadattaṃ rājagahe pakāsehīti . evaṃ bhanteti kho āyasmā sāriputto bhagavato paccassosi. [364] Athakho bhagavā bhikkhū āmantesi tenahi bhikkhave saṅgho sāriputtaṃ sammannatu devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . evañca pana bhikkhave sammannitabbo. Paṭhamaṃ sārīputto yācitabbo . yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {364.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ sārīputtaṃ sammanneyya devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti. Esā ñatti. {364.2} Suṇātu me bhante saṅgho saṅgho āyasmantaṃ sārīputtaṃ sammannati devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . yassāyasmato khamati āyasmato sārīputtassa

--------------------------------------------------------------------------------------------- page176.

Sammati devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti so tuṇhassa yassa nakkhamati so bhāseyya. {364.3} Sammato saṅghena āyasmā sārīputto devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 7 page 173-176. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=362&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=362&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=362&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=362&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=362              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :