ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [368]    Athakho    devadatto    yena    ajātasattu   kumāro
tenupasaṅkami    upasaṅkamitvā   ajātasattuṃ   kumāraṃ   etadavoca   purise
mahārāja   āṇāpehi   ye   samaṇaṃ  gotamaṃ  jīvitā  voropessantīti .
Athakho    ajātasattu    kumāro    manusse   āṇāpesi   yathā   bhaṇe
ayyo   devadatto   āha  tathā  karothāti  1-  .  athakho  devadatto
ekaṃ    purisaṃ    āṇāpesi   gacchāvuso   amukasmiṃ   okāse   samaṇo
gotamo   viharati   taṃ  jīvitā  voropetvā  iminā  maggena  āgacchāti
tasmiṃ   magge   dve   purise   ṭhapesi   yo   iminā  maggena  eko
puriso    āgacchati    taṃ    jīvitā    voropetvā   iminā   maggena
āgacchathāti   tasmiṃ   magge   cattāro   purise   ṭhapesi   ye  iminā
@Footnote: 1 Ma. kareyyāthāti.

--------------------------------------------------------------------------------------------- page180.

Maggena dve purisā āgacchanti te jīvitā voropetvā iminā maggena āgacchathāti tasmiṃ magge aṭṭha purise ṭhapesi ye iminā maggena cattāro purisā āgacchanti te jīvitā voropetvā iminā maggena āgacchathāti tasmiṃ magge soḷasa purise ṭhapesi ye iminā maggena aṭṭha purisā āgacchanti te jīvitā voropetvā āgacchathāti. [369] Athakho so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato avidūre bhīto ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi . addasā kho bhagavā taṃ purisaṃ bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ patthaddhena kāyena ṭhitaṃ disvāna taṃ purisaṃ etadavoca ehāvuso mā bhāyīti . athakho so puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhipitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yvāhaṃ duṭṭhacitto vadhakacitto idhupasaṅkanto tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. {369.1} Iṅgha 1- tvaṃ āvuso accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto idhupasaṅkanto yato ca kho tvaṃ @Footnote: 1 Ma. Yu. taggha.

--------------------------------------------------------------------------------------------- page181.

Āvuso accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā āvuso ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. {369.2} Athakho bhagavā tassa purisassa anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā taṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tassa purisassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. {369.3} Athakho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ

--------------------------------------------------------------------------------------------- page182.

Saraṇaṃ gatanti . athakho bhagavā taṃ purisaṃ etadavoca mā kho tvaṃ āvuso iminā maggena gaccha iminā maggena gacchāhīti aññena maggena uyyojesi. [370] Athakho te dve purisā kiṃ nu kho so eko puriso cirena āgacchatīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tesaṃ bhagavā anupubbikathaṃ kathesi .pe. aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante abhikkantaṃ bhante .pe. upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti . athakho bhagavā te purise etadavoca mā kho tumhe āvuso iminā maggena gacchatha iminā maggena gacchathāti aññena maggena uyyojesi. [371] Athakho te cattāro purisā .pe. athakho te aṭṭha purisā .pe. athakho te soḷasa purisā kiṃ nu kho te aṭṭha purisā cirena āgacchantīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ .pe. Aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante

--------------------------------------------------------------------------------------------- page183.

Abhikkantaṃ bhante .pe. upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti 1- . athakho so eko puriso yena devadatto tenupasaṅkami upasaṅkamitvā devadattaṃ etadavoca nāhaṃ bhante sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ mahiddhiko so bhagavā mahānubhāvoti . alaṃ āvuso mā tvaṃ samaṇaṃ gotamaṃ jīvitā voropesi ahameva samaṇaṃ gotamaṃ jīvitā voropessāmīti.


             The Pali Tipitaka in Roman Character Volume 7 page 179-183. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=368&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=368&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=368&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=368&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=368              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :