ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page1.

Suttantapiṭake dīghanikāyassa paṭhamo bhāgo ------- sīlakkhandhavaggo paṭhamo namo tassa bhagavato arahato sammāsambuddhassa. Brahmajālasuttaṃ paṭhamaṃ [1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi . suppiyopi kho paribbājako antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggapaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena . tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati . suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati . Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā 1- bhagavantaṃ piṭṭhito piṭṭhito anubandhā 2- honti bhikkhusaṃghañca. {1.1} Athakho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi @Footnote: 1 Sī. ujuvipaccanīkavādā. 2 anubaddhātipi pāṭho.

--------------------------------------------------------------------------------------------- page2.

Saddhiṃ bhikkhusaṃghena . suppiyopi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi 1- saddhiṃ antevāsinā brahmadattena māṇavena . tatrapi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati . suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati . itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañca. {1.2} Athakho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṃkhiyadhammo 2- udapādi acchariyaṃ āvuso abbhūtaṃ 3- āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā supaṭividitā 4- ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati itiha ime ubho 5- ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito @Footnote: 1 upagacchītipi pāṭho. 2 saṃkhiyādhammotipi pāṭho. 3 Yu. abbhutaṃ. @4 suppaṭividitātipi pāṭho. 5 itiha te ime ubhotipi pāṭho.

--------------------------------------------------------------------------------------------- page3.

Anubandhā honti bhikkhusaṃghañcāti. {1.3} Athakho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṃkhiyadhammaṃ viditvā yena maṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarā kathā vippakatāti . Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ idha bhante amhākaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṃkhiyadhammo udapādi acchariyaṃ āvuso abbhūtaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā supaṭividitā ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati itiha ime ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañcāti ayaṃ kho no bhante antarā kathā vippakatā atha bhagavā anuppattoti. {1.4} Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra tumhehi na āghāto na apaccayo na cetaso anabhiraddhi karaṇīyā . mamaṃ vā

--------------------------------------------------------------------------------------------- page4.

Bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra ce tumhe assatha kupitā vā anattamanā vā tumhaññevassa tena antarāyo . Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra ce tumhe assatha kupitā vā anattamanā vā apinu tumhe paresaṃ subhāsitaṃ vā dubbhāsitaṃ vā ājāneyyāthāti. Nohetaṃ bhante . mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ itipetaṃ abhūtaṃ itipetaṃ atacchaṃ natthipetaṃ amhesu na ca panetaṃ amhesu saṃvijjatīti. {1.5} Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ . mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra ce tumhe bhikkhave assatha ānandino sumanā ubbilāvitattā tumhaññevassa tena antarāyo . mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ itipetaṃ bhūtaṃ itipetaṃ tacchaṃ atthipetaṃ amhesu saṃvijjati ca panetaṃ amhesūti. [2] Appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ yena

--------------------------------------------------------------------------------------------- page5.

Puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . katamañcetaṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [3] Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatīti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṃkhī athenena sucibhūtena attanā viharatīti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammāti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [4] Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho ṭheto 1- paccayiko avisaṃvādako lokassāti . Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya . iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato @Footnote: 1 Sī. theto.

--------------------------------------------------------------------------------------------- page6.

Samagganandī samaggakaraṇiṃ vācaṃ bhāsitāti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya . pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitāti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. {4.1} Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitanti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [5] Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamoti . Iti vā hi bhikkhave .pe. [6] Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo . Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo . Uccāsayanamahāsayanā paṭivirato samaṇo gotamo . jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo. [7] Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo . Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo . itthīkumārikapaṭiggahaṇā paṭivirato samaṇo gotamo . dāsīdāsapaṭiggahaṇā paṭivirato samaṇo

--------------------------------------------------------------------------------------------- page7.

Gotamo . ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo . Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo . Hatthigavassavaḷavāpaṭiggahaṇā paṭivirato samaṇo gotamo . Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo. [8] Dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo . Kayavikkayā paṭivirato samaṇo gotamo . tulākūṭakaṃsakūṭamānakūṭā paṭivirato samaṇo gotamo . ukkoṭanavañcananikatisāviyogā paṭivirato samaṇo gotamo . chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Cūḷasīlaṃ niṭṭhitaṃ. [9] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti . seyyathīdaṃ . mūlabījaṃ khandhabījaṃ phalabījaṃ aggabījaṃ bījabījameva pañcamaṃ iti vā . iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [10] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikārakaparibhogaṃ 1- anuyuttā @Footnote: 1 sannidhikāraparibhogantipi pāṭho.

--------------------------------------------------------------------------------------------- page8.

Viharanti . seyyathīdaṃ . annasannidhi 1- pānasannidhi vatthasannidhi yānasannidhi sayanasannidhi vilepanasannidhi gandhasannidhi āmisasannidhi iti vā . iti evarūpā sannidhikārakaparibhogā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [11] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti . Seyyathīdaṃ . naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ 2- caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā . iti evarūpā visūkadassanā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [12] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogamanuyuttā viharanti . seyyathīdaṃ . aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ 3- ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ @Footnote: 1 annasannidhintipi annasannidhītipi dissati. 2 sobhananaṅgarakantipi @sobhaṇagarakantipi sobhanakaraṇantipi sobhaṇakantipi pāṭhantaraṃ. 3 balikaṃ.

--------------------------------------------------------------------------------------------- page9.

Ciṅgulikaṃ 1- pattāḷhakaṃ rathakaṃ dhanukaṃ akkhalikaṃ manesikaṃ 2- yathāvajjaṃ iti vā . iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [13] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti . seyyathīdaṃ . āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddhalomiṃ 3- ekantalomiṃ kaṭṭhissaṃ 4- koseyyaṃ kuttakaṃ 5- hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ iti vā . iti evarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. [14] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhūsanaṭṭhānānuyogaṃ anuyuttā viharanti . seyyathīdaṃ . ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepaṃ 6- hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nālikaṃ asiṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni iti vā . iti evarūpā @Footnote: 1 ciṅgulakaṃ. 2 mānesikaṃ. 3 uddalomiṃ. 4 kaṭṭissaṃ. @5 kuṭṭakaṃ. 6 mukhālepanaṃ.

--------------------------------------------------------------------------------------------- page10.

Maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato samaṇo gotamoti . iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.


             The Pali Tipitaka in Roman Character Volume 9 page 1-10. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=1&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=1&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=1&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=1&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :