ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [244]   Idha   mahāli  bhikkhuno  puratthimāya  disāya  ekaṃsabhāvito
samādhi   hoti   dibbānaṃ   rūpānaṃ   dassanāya   piyarūpānaṃ  kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    so   puratthimāya   disāya   ekaṃsabhāvite
samādhimhi    dibbānaṃ    rūpānaṃ    dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    puratthimāya    disāya    dibbāni   rūpāni
passati   piyarūpāni   kāmūpasañhitāni   rajaniyāni   no   ca  kho  dibbāni
saddāni    suṇāti    piyarūpāni   kāmūpasañhitāni   rajaniyāni   taṃ   kissa
hetu  evaṃ  hetaṃ  mahāli  hoti  bhikkhuno  puratthimāya disāya ekaṃsabhāvite
samādhimhi    dibbānaṃ    rūpānaṃ    dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    no    ca   kho   dibbānaṃ   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ rajaniyānaṃ.



             The Pali Tipitaka in Roman Character Volume 9 page 195. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=244&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=244&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=244&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=244&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=244              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :