ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Vā pattassa bhayaṃ natthīti "abhayā nāma sā disā"ti vuttaṃ. Ratho akujjanoti 1-
aṭṭhaṅgikamaggo ca 2- adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite
atirekesu vā manussesu abhiruḷhesu kujjati 3- viravati, na evaṃ ariyamaggo. So hi
ekappahārena caturāsītiyāpi pāṇasahassesu abhirūhantesu na kujjati 4- na viravati.
Tasmā "akujjano"ti 5- vutto. Dhammacakkehi saṃyutoti kāyikacetasikaviriyasaṅkhātehi
dhammacakkehi saṃyutto.
      Hirīti ettha hirigahaṇena ottappaṃpi gahitameva hoti. Tassa apālamboti
yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti,
evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ.
Satyassa parivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa
sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ. 6- Sammādiṭṭhipurejavanti
vipassanāsammādiṭṭhi purejavā assa pubbayāyikāti 7- sammādiṭṭhipurejavo, taṃ
sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃ nīharaṇena
magge sodhite pacchā rājā nikkhamati, evameva 8- vipassanāsammādiṭṭhiyā aniccādi-
vasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi
uppajjati. Tena vuttaṃ "dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavan"ti.
      Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi.
Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle
attano pamāṇena 9- kabaḷe ukkhitte aṅke nisinno putto attano
mukhappamāṇeneva tato kabaḷaṃ karoti, evameva 10- bhagavati arahattanikūṭena desanaṃ
desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇantīti. 11-
Ayaṃpi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti.
                              Chaṭṭhaṃ.
@Footnote: 1 cha.Ma., i. akūjano  2 cha.Ma., i. va  3 cha.Ma., i. kūjati  4 cha.Ma., i. kūjati
@5 cha.Ma.,i. akūjano  6 Ma. lokuttaradhammaṃ  7 Ma. pubbayāyitā
@8 cha.Ma. evamevaṃ, i.evaṃ  9 cha.Ma. mukhappamāṇe
@10 cha.Ma., i. evamevaṃ   11 cha.Ma. pāpuṇanti



             The Pali Atthakatha in Roman Book 11 page 85. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2231              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=2231              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=955              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=846              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=846              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]