ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

      Yaṃ kho voti yaṃ kho tumhākaṃ. Cakkhunā kho āvuso lokasmiṃ lokasaññī
hoti lokamānīti cakkhuṃ hi loke appahīnadiṭṭhiputhujjano sattalokavasena lokoti
sañjānāti ceva maññati ca, tathā cakkavāḷalokavasena. Na hi aññatra
cakkhvādīhi dvādasaāyatanehi tassa sā saññā vā māno vā uppajjati.
Tena vuttaṃ "cakkhunā kho āvuso lokasmiṃ lokasaññī hoti lokamānī"ti. Imassa
ca lokassa gamanena anto nāma ñātuṃ vā daṭṭhuṃ vā pattuṃ vā na sakkā.
Lujjanaṭṭhena pana tasseva cakkhvādibhedassa lokassa nibbānasaṅkhātaṃ antaṃ
appatvā vaṭṭadukkhassa antakiriyā nāma natthīti veditabbā.
     Evaṃ pañhaṃ vissajjetvā idāni "sāvakena pañho kathitoti mā
nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutañāṇatulaṃ gahetvā nisinno,
icchamānā tameva upasaṅkamitvā nikkaṅkhā hothā"ti uyyojento ākaṅkhamānā
panātiādimāha.
     Imehi ākārehīti imehi kāraṇehi cakkavāḷalokassa antābhāvakāraṇehi
ceva saṅkhāralokassa antāpattikāraṇehi ca.
     Imehi padehīti imehi akkharasampiṇḍanehi. Byañjanehīti pāṭiyekkaakkharehi.
     Paṇḍitoti paṇḍiccena samannāgato. Catūhi kāraṇehi paṇḍito dhātukusalo
āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpaññoti mahante
atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni
pariggaṇhaṇasamatthatāya mahāpaññāya samannāgato. Yathā taṃ ānandenāti yathā ānandena
byākataṃ,
     taṃ sandhāya vuttaṃ. Yathā ānandena taṃ byākataṃ, ahampi taṃ evameva
byākareyyanti attho.



             The Pali Atthakatha in Roman Book 13 page 40. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=848              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=848              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2411              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2339              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2339              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]