ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page333.

Saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukānaṃ devānaṃ ñāṇasantāsassa uppattikālo veditabbo. Aparo nayo:- sīho viya sabbaññutaṃ patto tathāgato, āsayabhūtāya kanakaguhāya nikkhamanaṃ viya gandhakuṭito nikkhamanakālo, vijambhanaṃ viya dhammasabhaṃ upasaṅkamanakālo, disāvilokanaṃ viya parisāvilokanaṃ, sīhanādanadanaṃ viya dhammadesanākālo, gocarāya pakkānaṃ viya paravādanimmathanatthāya 1- gamanaṃ. Aparo nayo:- sīho viya tathāgato, himavantanissitāya kāñcanaguhāya nikkhamanaṃ viya ārammaṇavasena nibbānanissitāya phalasamāpattiyā vuṭṭhānaṃ, vijambhanaṃ viya paccavekkhaṇañāṇaṃ, disāvilokanaṃ viya veneyyasattāvilokanaṃ, sīhanādo viya sampattāya parisāya dhammadesanā, gocarāya pakkamanaṃ viya asampattānaṃ veneyyasattānaṃ santikūpasaṅkamanaṃ veditabbaṃ. Yadāti yasmiṃ kāle. Tathāgatoti heṭṭhā vuttehi aṭṭhahi kāraṇehi tathāgato. Loketi sattaloke. Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma, arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddhotiādīni visuddhimagge 2- buddhānussatiniddese vitthāritāni. Iti sakkāyoti ayaṃ sakkāyo, ettako sakkāyo, na ito bhiyyo sakkāyo atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato parivaṭumato sabbepi pañcupādānakkhandhā dassitā honti. Iti sakkāyasamudayoti ayaṃ sakkāyasamudayo nāma. Ettāvatā "āhārasamudayā rūpasamudayo"tiādi sabbaṃ dassitaṃ hoti. Iti sakkāyanirodhoti 3- ayaṃ sakkāyassa atthaṅgamo. Imināpi "āhāranirodhā rūpanirodho"tiādi sabbaṃ dassitaṃ hoti. @Footnote: 1 Sī. paravādinimmathanatthāya 2 visuddhi. 1/253 chaanussatiniddesa @3 cha.Ma. iti sakkāyassa atthaṅgamoti

--------------------------------------------------------------------------------------------- page334.

Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti pañcasu khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha ke ṭhapeti? ariyasāvake deve. Tesaṃ hi khīṇāsavattā cittuttarāsabhayamattampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itarāsaṃ pana devatānaṃ "tāso heso bhikkhave aniccan"ti manasikarontānaṃ 1- cittuttarāsabhayampi, balavavipassanākāle ñāṇabhayampi uppajjati. Bhoti dhammālapanamattametaṃ. Sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati. Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saddhiṃ yāva nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampetaṃ dasabalassa pure jātañāṇameva. Tesu dhammadesanāñāṇaṃ gahetabbaṃ. Taṃ panetaṃ yāva aṭṭhārasa- brahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ na uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampanno. Tādinoti lābhādīhi ekasadisassa.


             The Pali Atthakatha in Roman Book 15 page 333-334. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7708&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=7708&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1820              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]