ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Bhijjanti. Tasmā devatā parikupitā bhavanti. Tā devassa sammā vassituṃ na
denti. Tena vuttaṃ devo na sammā dhāraṃ anuppavecchatīti. Visamapākāni sassāni
bhavantīti ekasmiñca ṭhāne gabbhīni honti, ekasmiṃ sañjātakhīrāni, ekaṃ ṭhānaṃ
paccatīti evaṃ visamapākāni sassāni bhavanti.
     Samaṃ nakkhattāni tārakarūpāni parivattantīti yathā kattikapuṇṇamā
kattikanakkhattameva labhati, māgasirapuṇṇamā 1- māgasiranakkhattamevāti evaṃ tasmiṃ tasmiṃ
māse sā sā puṇṇamā taṃ taṃ nakkhattameva labhati, tathā samaṃ 2- parivattanti. Samaṃ
vātā vāyantīti avisamā hutvā samayasmiṃyeva vāyanti, cha māse uttarā vātā,
cha māse dakkhiṇāti evaṃ tesaṃ tesaṃ janapadānaṃ anurūpe samaye vāyanti. Samāti
samappavattino nātithaddhā nātimudū. Pañjasāti maggapaṭipannā, maggeneva vāyanti,
no amaggenāti attho.
     Jimhaṃ gacchatīti kuṭilaṃ gacchati, atitthaṃ gaṇhāti. Nette 3- jimhaṃ gate satīti
nayatīti nettā. Tasmiṃ nette 4- jimhaṃ gate kuṭilaṃ gantvā atitthaṃ gaṇhante
itarāpa atitthameva gaṇhantīti attho. Netetipi 5- pāṭho. Dukkhaṃ setīti dukkhaṃ
sayati, dukkhitaṃ hotīti attho.
                        Pattakammavaggo dutiyo.
                        ----------------
@Footnote: 1 cha.Ma. migasirapuṇṇamā    2 cha.Ma. sammā
@3 Sī. te     4 Sī. netā     5 Sī. nettetipi, Ma. nītetipi



             The Pali Atthakatha in Roman Book 15 page 358. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8274              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=8274              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=465              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3234              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3234              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]