ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

    Paccavekkhaṇanimittanti paccavekkhaṇañāṇameva. Suggahitaṃ hotīti yathā tena
jhānavipassanāmaggā suṭṭhu gahitā honti. Evaṃ paccavekkhaṇanimittaṃ aparāparena
paccavekkhaṇanimitteneva suṭṭhu gahitaṃ hoti. Añño vā aññanti añño eko
aññaṃ ekaṃ, attanoyeva hi attā na pākaṭo hoti. Ṭhito vā nisinnanti
ṭhitakassāpi nisinno pākaṭo hoti, tenevaṃ vuttaṃ. Sesesupi eseva nayo.
Udakamaṇikoti samekhalā udakacāṭi. Samatittikoti samabharito. Kākapeyyāti mukhavaṭṭiyaṃ
nisīditvā kākena gīvaṃ anāmetvāva pātabbo.
    Subhūmiyanti samabhūmiyaṃ. "subhūme sukkhette vihatakhāṇuke bījāni patiṭṭhāpeyyā"ti
1- ettha pana maṇḍabhūmi subhūmīti āgatā. Cātummahāpatheti dvinnaṃ mahāmaggānaṃ
vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ
abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo.
Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti
yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ
purato peseyya. Paccāsāreyyāti paṭinivatteyya.
    Evaṃ heṭṭhā pañcahi aṅgehi samāpattiparikammaṃ kathetvā imāhi tīhi
upamāhi paguṇasamāpattiyā ānisaṃsaṃ dassetvā idāni khīṇāsavassa abhiññāpaṭipāṭiṃ
dassetuṃ so sace ākaṅkhatītiādimāha. Taṃ uttānatthamevāti.



             The Pali Atthakatha in Roman Book 16 page 12. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=252              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=252              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=528              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=522              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=522              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]