ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ
dassanaṃ alabhantā kaṅkhāvinodakaṃ vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā
na labhanti. Tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ
hāniyeva hoti, na vuḍḍhi.
     Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā,
āgatānaṃ sabrahmacārīnaṃ  paccuggamanādīni katvā senāsanaṃ paññāpetvā denti,
te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha
nesaṃ kittisaddo uggacchati "asukavihāre bhikkhū evaṃ saddhā pasannā vattasampannā
saṅgāhakā"ti. Taṃ sutvā bhikkhū dūratopi āgacchanti. Tesaṃ nevāsikā vattaṃ karonti,
samīpaṃ gantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ
gahetvā nisīditvā "imasmiṃ vihāre vasissatha, gamissathā"ti pucchanti.
"gamissāmā"ti vutte "sappāyaṃ senāsanaṃ, sulabhā bhikkhā"tiādīni vatvā gantuṃ na
denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce
hoti, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Te āgantukattherānaṃ ovāde ṭhatvā saha
paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā "ekaṃ dve divasāni vasissāmāti
āgatamhā, imesaṃ pana sukhasaṃvāsatthāya 1- dasa dvādasa vassāni vasimhā"ti vattāro
honti. Evamettha hānivuḍḍhiyo veditabbā.



             The Pali Atthakatha in Roman Book 16 page 176. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3924              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=3924              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=306              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=306              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]