ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

     Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā. Maṇīti rattanīlādībhedā
anekavidhā. 1- Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādibhedo anekavidho. Saṅkhoti
dakkhiṇāvaṭṭatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā
anekavidhā. Pavāḷanti khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Masāragallanti
kavaramaṇī. 2- Nāgāti ūmipiṭṭhavāsinopi vimānaṭṭhakanāgāpi.
     Aṭṭha  pahārādāti satthā aṭṭhapi dhamme vattuṃ sakkoti, soḷasapi dvattiṃsapi
catusaṭṭhipi satampi sahassampi, pahārādena aṭṭha kathitā, ahampi teheva sarikkhake
katvā kathessāmīti cintetvā evamāha. Anupubbasikkhātiādīsu anupubbasikkhāya
tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgāni, anupubbapaṭipadāya satta
anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiya-
dhammā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya
āditova sīlapūraṇādiṃ akatvā arahattapaṭivedho nāma natthīti, 3- paṭipāṭiyā pana
sīlasamādhipaññāyo pūretvāva sakkā arahattaṃ pattunti attho.
     Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti
asaṅkhyeyyepi kappe buddhesu anuppajjantesu 4- ekasattopi parinibbātuṃ na
sakkoti, tadāpi "tucchā nibbānadhātū"ti na sakkā vattuṃ. Buddhakāle ca pana ekekasmiṃ
samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ
"pūrā nibbānadhātū"ti.



             The Pali Atthakatha in Roman Book 16 page 244. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5466              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=5466              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2728              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2825              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2825              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]