ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page217.

Sīsabhārakaṭibhārādīhi uccārāpetvā 1- pakkamati, evaṃ ahutvā yo appaparikkhāro hoti, pattacīvarādiaṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya samādāyeva pakkamati, evarūpo idha sallahukavuttīti adhippeto. Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddha- tindriyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo. Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena catuṭṭhānena vacīpāgabbhiyena anekaṭṭhānena manopāgabbhiyena ca virahitoti attho. Aṭṭhaṭṭhānaṃ kāyapāgabbhiyannāma 2- saṃghagaṇapuggalabhojanasālājantāghara- nhānatitthabhikkhācāramaggaantaragharappavesanesu kāyena appaṭirūpakaraṇaṃ. Seyyathīdaṃ? idhekacco saṃghamajjhe pallatthikāya vā nisīdati pādena pādaṃ ādahetvā 3- vāti evamādi. Tathā gaṇamajjhe catuparisasannipāte, tathā vuḍḍhatare puggale. Bhojanasālāyampana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati. Tathā jantāghare, vuḍḍhe cettha anāpucchā aggijālanādīni karoti. Nhānatitthe ca yadidaṃ "daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabban"ti vuttaṃ, tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādheti. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍatthaṃ vuḍḍhānaṃ purato purato yāti, bāhāya bāhaṃ paharanto. Antaragharappavesane vuḍḍhānaṃ paṭhamataraṃ pavisati, daharehi kāyakīḷanaṃ karotīti evamādi. Catuṭṭhānaṃ vacīpāgabbhiyannāma 4- saṃghagaṇapuggalaantaragharesu appaṭirūpavācānicchāraṇaṃ. Seyyathīdaṃ? idhekacco saṃghamajjhe anāpucchā dhammaṃ bhāsati, tathā pubbe vuttappakāre gaṇe vuḍḍhatare puggale ca, tattha manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā visajjeti, antaraghare pana "itthannāme kiṃ atthi, kiṃ yāgu udāhu khādanīyaṃ vā bhojanīyaṃ vā, kimme dassasi, kimajja khādissāmi, kiṃ bhuñjissāmi, kiṃ pivissāmī"ti evamādiṃ bhāsati. @Footnote: 1 cha.Ma. ubbahāpetvā, i. uddharāpetvā @2 khu. mahā. 29/399/272 purābhedasuttaniddesa (syā) 3 cha.Ma. pāde pādamodahitvā, @Sī. pādena pādamādahitvā, i. pāde pādaṃ ādahitvā 4 khu. mahā. 29/399/274

--------------------------------------------------------------------------------------------- page218.

Anekaṭṭhānaṃ manopāgabbhiyannāma 1- tesu tesuṭṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasā eva kāmavitakkādinānappakāraṃ appaṭirūpavitakkanaṃ. Kulesu ananugiddhoti yāni upāsakakulāni 3- upasaṅkamati, tesu paccayataṇhāya vā ananulomikagihisaṃsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā yogamāpajjitāti 4- vuttaṃ hoti. Imissāya ca gāthāya yaṃ "suvaco cassā"ti ettha vuttaṃ assāti vacanaṃ, taṃ sabbapadehi saddhiṃ santussako ca assa, subharo ca assāti evaṃ yojetabbaṃ. Tatiyagāthāvaṇṇanā [3] Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññikassa bhikkhuno taduttarimpi karaṇīyaṃ ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo "na ca khuddaṃ samācare kiñci, yena viññū pare upavadeyyun"ti imaṃ upaḍḍhagāthamāha. Tassattho:- evamimaṃ karaṇīyaṃ karonto yantaṃ kāyavacīmanoduccaritaṃ khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare, asamācaranto ca na kevalaṃ oḷārikaṃ, kintu 5- kiñci na samācare, appamattakampi anumattakampi 6- na samācareti vuttaṃ hoti. Tato tassa samācāre sandiṭṭhikameva ādīnavaṃ dasseti "yena viññū pare upavadeyyun"ti. Ettha ca yasmā aviññū pare appamāṇaṃ. Te hi anavajjaṃ vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ karonti. Viññū eva pana pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti, vaṇṇārahassa vaṇṇaṃ bhāsanti. Tasmā "viññū pare"ti vuttaṃ. Evaṃ bhagavā imāhi aḍḍhateyyagāthāhi santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññikassa, @Footnote: 1 khu. mahā. 29/399/276 (syā) 2 cha.Ma. kulesvananugiddhoti 3 cha.Ma. yāni tāni @kulāni 4 cha.Ma. uyyogamāpajjitāti, i. voyogamāpajjitāti 5 Sī. kiṃ pana @6 cha.Ma. aṇumattakampi

--------------------------------------------------------------------------------------------- page219.

Āraññikasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ karaṇīyākaraṇīyabhedaṃ kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa paṭighātāya parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca "sukhino vā khemino vā hontū"tiādinā nayena mettakathaṃ kathetumāraddho. Tattha sukhinoti sukhasamaṅgino. 1- Kheminoti khemavanto, abhayā nirūpaddavāti vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhena 2- sukhitattā, tadubhayenāpi sabbabhayūpaddavavigamena vā kheminoti veditabbā. Kasmā pana evaṃ vuttaṃ? mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā "sabbe sattā sukhino hontū"ti vā, "khemino hontū"ti vā, "sukhitattā hontū"ti vā. Catutthagāthāvaṇṇanā [4] Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ dassetvā idāni vitthārato pana taṃ dassetuṃ "yekecī"ti gāthādvayamāha. Atha vā yasmā puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekagge 3- saṇṭhāti, ārammaṇappabhedampana anugantvā anugantvā kameneva 4- saṇṭhāti, tasmā tassa tasathāvarādidukatikappabhede ārammaṇe anugantvā anugantvā saṇṭhānatthampi "yekecī"ti gāthādvayamāha. Athavā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa tattha cittaṃ sukhaṃ tiṭṭhati, tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukatikārammaṇappabhedadīpakaṃ 5- "yekecī"ti imaṃ gāthadvayamāha. Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesīdukanti cattāro duke, dīghādīhi ca chahi padehi majjhimapadassa tīsu aṇukathūlapadassa 6- ca dvīsu tikesu ca atthasambhavato dīgharassamajjhimattikaṃ mahantāṇukamajjhimattikaṃ thūlāṇukamajjhimattikanti tayo tike ca dīpeti. Tattha yekecīti anavasesavacanaṃ. @Footnote: 1 cha.Ma. sukhasampannā 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma., i. ekatte @4 cha.Ma., i. kamena 5 cha.Ma....tikārammaṇabhedadīpakaṃ 6 cha.Ma., i. aṇukapadassa

--------------------------------------------------------------------------------------------- page220.

Pāṇā eva bhūtā pāṇabhūtā. Athavā pāṇantīti pāṇā, etena assāsapassāsap- paṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā, etena ekavokāracatuvokāra- satte gaṇhāti. Atthīti santi saṃvijjanti. Evaṃ "yekeci pāṇabhūtatthī"ti iminā vacanena dukatikehi saṅgahetabbe sabbasatte ekajjhaṃ 1- dassetvā idāni sabbepi te tasā vā thāvarā vā anavasesāti iminā dukena saṅgahetvā dasseti. Tattha tasantīti tasā, sataṇhānaṃ sabhayānañcetaṃ adhivacanaṃ. Tiṭṭhantīti thāvarā pahīnataṇhābhayānaṃ arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ. Taṃ sabbadukatikehi sambandhitabbaṃ "yekeci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā sambhavesī vā, imepi sabbe sattā bhavantu sukhitattā"ti. Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vātiādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde nāgādīnaṃ attabhāvā anekayojanasatappamāṇāpi 2- macchagodhādīnaṃ attabhāvā honti. Mahantāti mahantattabhāvā jale macchakacchapādayo, thale hatthināgādayo, amanussesu dānavādayo. Āha ca "rāhuggaṃ attabhāvīnan"ti. 3- Tassa hi attabhāvo ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasatapparimāṇā, paññāsayojanaṃ bhamukantaraṃ, tathā aṅgulantarikā, hatthatalāni dve yojanasatānīti. Majjhimāti assagoṇamahisasūkarādīnaṃ attabhāvā. Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi thūlamajjhimehi ca 4- omakappamāṇā sattā. Aṇukāti maṃsacakkhussa agocarā dibbacakkhuvisayā udakādīsu nibbattā sakhumattabhāvā sattā ūkādayo vā, apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti parimaṇḍalattabhāvā macchakummasippikasambukādayo 5- sattā. @Footnote: 1 cha.Ma. ekato 2 cha.Ma., i. anekayojanappamāṇā @3 aṅ. catukka. 21/15/19 paññattisutta. 4 cha.Ma. ayaṃ saddo na dissati @5 cha.Ma. sippikasambukādayo

--------------------------------------------------------------------------------------------- page221.

Pañcamagāthāvaṇṇanā [5] Evaṃ tīhi tikehi anavasesato satte dassetvā idāni "diṭṭhā vā ye ca adiṭṭhā"tiādīhi tīhi dukehipi te saṅgahetvā dasseti. Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā. Adiṭṭhāti ye parasamuddaparaselaparacakakavāḷādīsu ṭhitā. "ye ca dūre vasanti avidūre"ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti, te apādadvipādavasena veditabbā. Attano hi kāye vasantā sattā avidūre, bahi kāyato 1- vasantā sattā dūre. Tathā anto upacāre vasantā avidūre, bahi upacārato 2- vasantā dūre. Anto 3- vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccati. Bhūtāti jātā abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṃ gacchanti. Tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhaveSī. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Athavā catūsu yonīsu aṇḍajajalāmbujā 4- sattā yāva aṇḍakosañca vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosañca vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato pabhūti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma, tato paraṃ bhūtāti. Chaṭṭhagāthāvaṇṇanā [6] Evaṃ bhagavā "sukhino vā"ti ādīhi aḍḍhateyyāhi gāthāhi nānappakārato tesaṃ bhikkhūnaṃ hitasukhādhigamanapatthanāvasena satteseu mettābhāvanaṃ dassetvā idāni ahitadukkhānāgamanapatthanāvasenapi taṃ dassento āha "na paro paraṃ nikubbethā"ti. Esa porāṇapāṭho, idāni pana "parañhī"tipi paṭhanti, ayaṃ na sundaro. @Footnote: 1 cha.Ma. bahi kāye 2 cha.Ma. bahi upacāre @3 cha.Ma., i. attano 4 cha.Ma., i. aṇḍajajalābujā

--------------------------------------------------------------------------------------------- page222.

Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na vambheyya. 1- Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā khette 2- vā ñātimajjhe vā puggalamajjhe 3- vāti ādi. Nanti etaṃ. Kañcīti yaṃkañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sukhitaṃ vā dukkhitaṃ vāti 4- ādi. Byārosanā paṭīghasaññāti kāyavacīvikārehi byārosanāya ca manovikārena paṭighasaññāya ca. "byārosanāya paṭighasaññāyā"ti hi vattabbe "byārosanā paṭighasaññā"ti vuccati, yathā "sammadaññāya vimuttā"ti vattabbe "sammaññā vimuttā"ti, yathā ca "anupubbasikkhāya anupubbakiriyāya anupubba- paṭipadāyā"ti vattabbe "anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanāti. 5- Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṃ na iccheyya. Kiṃ vuttaṃ hoti? na kevalaṃ "sukhino vā khemino vā hontū"tiādimanasikāravaseneva mettaṃ bhāveyya, kimpana 6- "aho vata yokoci parapuggalo yaṃkañci parapuggalaṃ vañcanādīhi nikatīhi na nikubbetha, jātiādīhi ca navahi mānavatthūhi katthaci padese yaṃkañci parapuggalaṃ nātimaññeyya, aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā"ti evampi manasikaronto bhāveyyāti. Sattamagāthāvaṇṇanā [7] Evaṃ ahitadukkhānāgamanapatthanāvasena atthato mettābhāvanaṃ dassetvā idāni tameva upamāya dassento āha "mātā yathā niyaṃ puttan"ti. Tassattho:- yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamanapaṭibāhanatthaṃ attano āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettāsaṅkhyaṃ mānasaṃ 7- bhāvaye, punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā satte anavasesapharaṇavasena aparimāṇaṃ bhāvayeti. @Footnote: 1 cha.Ma. vañceyya 2 cha.Ma. gāme vā gāmakhette vā 3 cha.Ma., i. pūgamajjhe @4 Sī., i. sugataṃ vā duggataṃ vāti 5 cha.Ma., i. ayaṃ saddo na dissati @6 cha.Ma. kintu 7 Sī., i. mettāmānasaṃ

--------------------------------------------------------------------------------------------- page223.

Aṭṭhamagāthāvaṇṇanā [8] Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva vaḍḍhanaṃ dassento āha "mettañca sabbalokasmin"ti. Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati, ahitāgamanato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbalokasminti anavasesasattaloke. Manasi bhavanti mānasaṃ. Tañhi cittasampayuttattā evaṃ vuttaṃ. Bhāvayeti vaḍḍhaye. Nāssa parimāṇanti aparimāṇaṃ, appamāṇasattārammaṇatāya evaṃ vuttaṃ. Uddhanti upari, tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā, tena kāmabhavaṃ gaṇhāti. Tiriyanti vemajjhaṃ, tena rūpabhavaṃ gaṇhāti. Asambādhanti sambādhavirahitaṃ, bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho. Averanti veravirahitaṃ, antarantarāpi veracetanāpātubhāvavirahitanti vuttaṃ hoti. 1- Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo manussānaṃ piyo hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṃ mānasaṃ vigatapaccatthikattā asapattanti vuccati. Pariyāyavacanaṃ hi taṃ etaṃ, yadidaṃ paccatthiko sapattoti. Ayaṃ anupadato atthavaṇṇanā. Ayampanettha adhippetatthadīpanā:- yadetaṃ 2- "evampi sabbabhūtesu mā mānasaṃ bhāvaye aparimāṇan"ti vuttaṃ, tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ sabbalokasmiṃ bhāvaye vaḍḍhaye, vuḍḍhiṃ viruḷhiṃ vepullaṃ gamaye pāpaye. Kathaṃ? uddhaṃ adho ca tiriyañca, uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva avasesadisā. Uddhaṃ vā āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ pharanto. Evaṃ bhāventopi ca taṃ yathā asambādhaṃ averaṃ asapattañca hoti, tathā sambādhaverasapattānaṃ abhāvaṃ karonto bhāvaye. Yaṃ vā taṃ vā bhāvanāsampadaṃ pattaṃ sabbattha okāsalokavasena 3- asambādhaṃ, attano paresu āghātapaṭivinayena averaṃ, attani ca paresaṃ āghātapaṭivinayena asapattaṃ hoti, taṃ asambādhaṃ averaṃ asapattaṃ @Footnote: 1 cha.Ma....virahitanti attho 2 cha.Ma. yadidaṃ 3 Sī., i. okāsalābhavasena

--------------------------------------------------------------------------------------------- page224.

Aparimāṇaṃ mettaṃ mānasaṃ uddhaṃ adho ca tiriyañcāti tividhaparicchedena sabbalokasmiṃ bhāvaye vaḍḍhayeti. Navamagāthāvaṇṇanā [9] Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni taṃ bhāvanaṃ anuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha "tiṭṭhañcaraṃ .pe. Adhiṭṭheyyā"ti. Tassattho:- evañcetaṃ mettaṃ mānasaṃ bhāvento so "nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyā"ti ādīsu viya iriyāpathaniyamaṃ akatvā yathāsukhaṃ aññataraññataraṃ iriyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettajjhānassatiṃ adhiṭṭheyya. Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ dassento āha "tiṭṭhañcaran"ti. Vasībhāvappatto hi tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā iriyāpathena etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo hoti, atha vā tiṭṭhaṃ vā caraṃ vā .pe. Sayāno vāti na tassaṭṭhānādīni antarāyakarāni honti, apica kho yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo hoti, tāvatā vigatamiddhova 1- hutvā adhiṭṭhāti, natthi tassa tattha dandhāyitattaṃ. Tenāha "tiṭṭhañcaraṃ nisinno vā, sayāno vā yāva tassa vigatamiddho. Etaṃ satiṃ adhiṭṭheyyā"ti. Tassāyamadhippāyo:- yantaṃ "mettañca sabbalokasmiṃ, mānasambhāvaye"ti vuttaṃ, taṃ tathā bhāvaye, yathā ṭhānādīsu yāvatā iriyāpathena ṭhānādīni vā anādayitvā yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo assa, tāvatā vigatamiddhova hutvā etaṃ satiṃ adhiṭṭheyyāti. Evaṃ mettābhāvanāya vasībhāvaṃ dassento "etaṃ satiṃ adhiṭṭheyyā"ti tasmiṃ mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha "brahmametaṃ vihāraṃ idhamāhū"ti. @Footnote: 1 cha.Ma., i. vigatamiddho

--------------------------------------------------------------------------------------------- page225.

Tassattho:- yvāyaṃ "sukhino vā khemino vā hontū"tiādiṃ katvā yāva "etaṃ satiṃ adhiṭṭheyyā"ti vaṇṇito mettāvihāro, etaṃ catūsu dibbabrahmaariyairiyāpathavihāresu niddosattā attanopi paresampi atthakaraṇattā ca idha ariyassa dhammavinaye brahmavihāramāhu seṭṭhavihāramāhūti, yato satataṃ samitaṃ abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vigatamiddho, etaṃ satiṃ adhiṭṭheyyāti. Dasamagāthāvaṇṇanā [10] Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti, tasmā diṭṭhigahaṇanisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettajjhānaṃ 1- pādakaṃ katvā ariyabhūmippattiṃ dassento āha "diṭṭhiñca anupagammā"ti imāya gāthāya desanaṃ samāpeti. 2- Tassattho:- yvāyaṃ "brahmametaṃ vihāraṃ idhamāhū"ti saṃvaṇṇito mettajjhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te tesañca vavatthādianusārena rūpadhamme pariggahetvā arūpadhamme 3- pariggahetvā 3- iminā nāmarūpaparicchedena "suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhatī"ti 4- evaṃ diṭṭhiñca anupagamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaññitena dassanena sampanno tato paraṃ yo cāyaṃ 5- vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi ca tanubhāvena 6- anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyyaṃ punareti ekaṃseneva puna gabbhaseyyaṃ na eti, suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti. Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha "gacchatha bhikkhave tasmiṃyeva vanasaṇḍe viharatha, imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu @Footnote: 1 cha.Ma. mettājhānaṃ 2 cha.Ma., i. samāpesi 3-3 cha.Ma., i. ayaṃ pāṭhā na dissanti @4 saṃ. sagā. 15/171/163 vajirāsutta 5 cha.Ma., i. yo pāyaṃ 6 Sī.,i. patanubhāvena

--------------------------------------------------------------------------------------------- page226.

Gaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha sākacchatha anumodatha, idameva kammaṭṭhānaṃ āsevatha bhāvetha bahulīkarotha, tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī"ti. Te "sādhū"ti bhagavato paṭisuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattheva gantvā tathā akaṃsu. Devatāyo ca "bhaddantā amhākaṃ atthakāmā hitakāmā"ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, tameva mettaṃ bhāvetvā tameva pādakaṃ katvā vipassanaṃ ārabhitvā sabbe tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti. Evañhi 1- atthakusalena tathāgatena dhammissarena kathitaṃ karaṇīyamatthaṃ. Katvānubhuyya paramaṃ hadayassa santiṃ santaṃ padaṃ abhisamenti samattapaññā. Tasmāhi taṃ amatamabbhūtamariyakantaṃ santaṃ padaṃ abhisamecca viharitukāmo. Viññū jano vimalasīlasamādhipaññābhedaṃ kareyya satataṃ karaṇīyamatthanti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya mettasuttavaṇṇanā niṭṭhitā. --------- Nigamanakathā ettāvatā ca yaṃ vuttaṃ:- uttamaṃ vandaneyyānaṃ vanditvā ratanattayaṃ khuddakānaṃ karissāmi kesañci atthavaṇṇananti. @Footnote: 1 cha.Ma. evampi

--------------------------------------------------------------------------------------------- page227.

Tattha saraṇasikkhāpadadvattiṃsākārakumārapañhamaṅgalasuttaratanasuttatirokuḍḍasutta- nidhikaṇḍasuttamettasuttavasena navappabhedassa khuddakapāṭhassa tāva atthavaṇṇanā katā hoti. Tenetaṃ vuccati:- idaṃ 1- khuddakapāṭhassa karontenatthavaṇṇanaṃ saddhammaṭṭhitikāmena yampattaṃ kusalaṃ mayā. Tassānubhāvato khippaṃ dhamme ariyappavedite vuḍḍhiṃ viruḷhiṃ vepullaṃ pāpuṇātu ayaṃ janoti. Paramavisuddhisaddhābuddhiviriyaguṇapaṭimaṇḍitena sīlācārajjavamaddavādiguṇa- samudayasamuditena sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattidhammappabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena yuttamuttavādinā vādivarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ paramatthajotikā nāma khuddakapāṭhavaṇṇanā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ sīlādivisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya khuddakapāṭhavaṇṇanā niṭṭhitā. -------


             The Pali Atthakatha in Roman Book 17 page 217-227. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=5735&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=17&A=5735&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=243              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=243              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]