ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Vipassino avasiṭṭhakilese vipassanāpaññāpubbaṅgamāya maggapaññāya
samucchedappahānavasena pajahanti, na puna attano santāne uppajjituṃ denti. Pahāya
na punāyanti, imaṃ lokaṃ kudācananti evaṃ sahajeṭṭhakappahānekaṭṭhehi
avasiṭṭhakilesehi saddhiṃ taṃ lobhaṃ anāgāmimaggena pajahitvā puna pacchā imaṃ
kāmadhātusaṅkhātaṃ lobhaṃ paṭisandhiggahaṇavasena kadācipi na āgacchanti orambhāgiyānaṃ
saṃyojanānaṃ suppahīnattā. Iti bhagavā anāgāmiphalena desanaṃ niṭṭhāpesi.
      Ayampi atthoti nidānāvasānato pabhuti yāva gāthāpariyosānā iminā
suttena pakāsito attho. Apisaddo idāni vakkhamānasuttatthasampiṇḍano. Sesaṃ
vuttanayameva. Imasmiṃ sutte samudayasaccaṃ sarūpeneva āgataṃ, pahānāpadesena
maggasaccaṃ. Itaraṃ saccadvayañca tadubhayahetutāya niddhāretabbaṃ, gāthāya pana
dukkhasamudayamaggasaccāni yathārutavaseneva ñāyanti, itaraṃ niddhāretabbaṃ. Eseva
nayo ito paresupi suttesu.
                    Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
                          itivuttakavaṇṇanāya
                       paṭhamasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 27 page 50. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1089              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=1089              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4725              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]