![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Suttantapiṭake khuddakanikāyassa itivuttakaṃ ------- namo tassa bhagavato arahato sammāsambuddhassa. Ekanipātassa paṭhamavaggo [179] /khu.iti./ 1 Vuttaṃ hetaṃ bhagavā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ lobhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati yena lobhena luddhāse sattā gacchanti duggatiṃ taṃ lobhaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 229. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4725 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4725 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=179&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=116 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=179 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]