ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Ca upaddutaṃ pīḷitanti attho. Akkhirogādīnaṃ anekesaṃ rogānaṃ nīḷaṃ 1- kulāvakanti
roganīḷaṃ. 2- Sarasato upakkamato ca pabhaṅguparamasīlatāya 3- pabhaṅguraṃ.
      Catubbidho āhāro ca taṇhāsaṅkhātā netti ca pabhavo samuṭṭhānaṃ
etassāti āhāranettippabhavaṃ sabbopi vā paccayo āhāro, idha pana
taṇhāya nettiggahaṇena gahitattā taṇhāvajjā veditabbā. Tasmā āhāro
ca netti ca pabhavo etassāti āhāranettippabhavaṃ. Āhāro eva vā
nayanaṭṭhena pavattanaṭṭhena nettīti evampi āhāranettippabhavaṃ. Nālaṃ tadabhinanditunti
taṃ upādānakkhandhapañcakaṃ evaṃ paccayādhīnavuttikaṃ, tato eva aniccaṃ dukkhañca
taṇhādiṭṭhīhi abhinandituṃ assādetuṃ na yuttaṃ.
      Tassa nissaraṇanti "jātaṃ bhūtan"tiādinā vuttassa tassa sakkāyassa
nissaraṇaṃ nikkamo 4- anupasantasabhāvassa rāgādikilesassa sabbasaṅkhārassa ca
abhāvena tadupasamabhāvena ca pasatthabhāvena ca santaṃ, takkañāṇassa agocarabhāvato
atakkāvacaraṃ, niccaṭṭhena dhuvaṃ, tato eva ajātaṃ asamuppannaṃ, sokahetūnaṃ abhāvato
asokaṃ, vigatarāgamadirajattā virajaṃ, saṃsāradukkhaṭṭitehi paṭipajjitabbattā padaṃ,
jātiādidukkhadhammānaṃ nirodhahetutāya nirodho dukkhadhammānaṃ, sabbasaṅkhārānaṃ
upasamahetutāya saṅkhārūpasamo, tato eva accantasukhatāya sukhoti sabbapadehi
amatamahānibbānameva thometi. Evaṃ bhagavā paṭhamagāthāya byatirekavasena,
dutiyagāthāya anvayavasena ca nibbānaṃ vibhāvesi.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 i. kiḍḍaṃ                       2 Sī. roganiḍḍaṃ, i. rogakiḍḍaṃ
@3 Sī.,i.,Ma. pabhaṅgupagamanasīlatāya       4 Sī. niggamo



             The Pali Atthakatha in Roman Book 27 page 187. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4127              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=4127              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5318              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5318              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]