ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page187.

Ca upaddutaṃ pīḷitanti attho. Akkhirogādīnaṃ anekesaṃ rogānaṃ nīḷaṃ 1- kulāvakanti roganīḷaṃ. 2- Sarasato upakkamato ca pabhaṅguparamasīlatāya 3- pabhaṅguraṃ. Catubbidho āhāro ca taṇhāsaṅkhātā netti ca pabhavo samuṭṭhānaṃ etassāti āhāranettippabhavaṃ sabbopi vā paccayo āhāro, idha pana taṇhāya nettiggahaṇena gahitattā taṇhāvajjā veditabbā. Tasmā āhāro ca netti ca pabhavo etassāti āhāranettippabhavaṃ. Āhāro eva vā nayanaṭṭhena pavattanaṭṭhena nettīti evampi āhāranettippabhavaṃ. Nālaṃ tadabhinanditunti taṃ upādānakkhandhapañcakaṃ evaṃ paccayādhīnavuttikaṃ, tato eva aniccaṃ dukkhañca taṇhādiṭṭhīhi abhinandituṃ assādetuṃ na yuttaṃ. Tassa nissaraṇanti "jātaṃ bhūtan"tiādinā vuttassa tassa sakkāyassa nissaraṇaṃ nikkamo 4- anupasantasabhāvassa rāgādikilesassa sabbasaṅkhārassa ca abhāvena tadupasamabhāvena ca pasatthabhāvena ca santaṃ, takkañāṇassa agocarabhāvato atakkāvacaraṃ, niccaṭṭhena dhuvaṃ, tato eva ajātaṃ asamuppannaṃ, sokahetūnaṃ abhāvato asokaṃ, vigatarāgamadirajattā virajaṃ, saṃsāradukkhaṭṭitehi paṭipajjitabbattā padaṃ, jātiādidukkhadhammānaṃ nirodhahetutāya nirodho dukkhadhammānaṃ, sabbasaṅkhārānaṃ upasamahetutāya saṅkhārūpasamo, tato eva accantasukhatāya sukhoti sabbapadehi amatamahānibbānameva thometi. Evaṃ bhagavā paṭhamagāthāya byatirekavasena, dutiyagāthāya anvayavasena ca nibbānaṃ vibhāvesi. Chaṭṭhasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 i. kiḍḍaṃ 2 Sī. roganiḍḍaṃ, i. rogakiḍḍaṃ @3 Sī.,i.,Ma. pabhaṅgupagamanasīlatāya 4 Sī. niggamo


             The Pali Atthakatha in Roman Book 27 page 187. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4127&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=4127&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5318              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5318              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]