ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page228.

Mārassāti te evaṃbhūtā puggalā mārassa pāsasaṅkhātena yogena yuttā baddhā. Rāgo hi mārayogo mārapāsoti vuccati. Yathāha:- "antalikkhacaro pāso yvāyaṃ carati mānaso tena taṃ bādhayissāmi na me samaṇa mokkhasī"ti. 1- Catūhi yogehi anūpaddutattā yogakkhemaṃ, nibbānaṃ arahattañca, tassa anadhigamena ayogakkhemino uparūpari kilesābhisaṅkhārānaṃ jananato janā, pāṇino. Rūpādīsu sattā visattāti sattā. "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā saṃsāroti pavuccatī"ti evaṃ vuttaṃ khandhādīnaṃ aparāparuppattisaṅkhātaṃ saṃsāraṃ gacchanti, tato na muccanti. Kasmā? taṇhāyogayuttattā. Jātimaraṇagāmino punappunaṃ jananamaraṇasseva Upagamanasīlāti. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "ye ca taṇhaṃ pahantvānāti gāthamāha. Sā heṭṭhā vuttanayattā suviññeyyāva. Navamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 228. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5026&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=5026&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5532              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5543              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5543              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]